________________
संखडि अभिधानराजेन्द्रः।
संखडि मेताः संयतानां प्रयतानां प्रयच्छन्ति । अतस्ता आर्यिकाः | चार्यास्तं शैक्ष भणन्ति-एते वृषभास्ते सहायाः पूर्वमभवन् अस्वकेषु भाजनेषु गृहन्ति । ततः साधवोऽसंभोग्यभाजनेषु भिहिता इति भावः । ते तस्य शैक्षस्य हिता मातृवदननुकूला गृहीत्वा तस्य प्रायोग्यद्रव्यस्य भोगं कुर्वते । असंभोग्यभा. सन्तो दीपयन्ति । दीपयित्वा च ततस्तं गृहीत्वा ब्रजन्ति । जनाभावे गृहस्थभाजनेषु । अथ तान्यपि न सन्ति ततः
पुवोदितं दोसगणं च तं तु, तेष्वेव संयतीभाजनेषु भुजते। अथ संयतीनां तैर्भाजनैः शीघ्र प्रयोजनं ततः सम्भोगिकेष्वपि भाजनेषु प्रक्षिप्यते ।
वजेंति सजाइजुतं जतीए । पवं तावत् ग्लाननिमित्तं यथा गृह्यते तथा भणितम् ।
संपुग्नमेवं तु भवे गणित्तं , अथ संखडीगमने कारणान्तराण्याह
जं कंखियाणं पविणेति कंखं ॥१०५८ ।। श्रद्धाण निग्गयादी, पविसंता वावि अहव ओमम्मि ।। पूर्वोदित-प्राग्भणितं शय्या वसतिः तदाऽविभिर्युतं सम्बउपधिस्स गहणलिंपण-भावम्मि य तं पि जयणाए१०५४)
द्धं दोषगणं यतनया प्रागुक्तलक्षणया वर्जयन्ति । अथ किमेवं
शैक्षस्यानुवर्तनां कृत्वा संखडिगमनेनाचार्या अनुजानन्तीअध्वनो निर्गता आदिशब्दादशिवादिनिर्गता वा अध्वनि वा
स्थाह-सम्पूर्णमसंखडमेवं विदधानस्याचार्यस्य गणित्वप्राचाप्रविशन्तः, अथवा अवमे दुर्भिक्षे संखार्ड गच्छेयुः। अथवा
र्यकं भवति । यत्काक्लिताना-संखडिगमनाधभिलाषवतां शियत्र ग्रामादौ संखडिस्तत्रोपधिवस्त्रपात्रादिकः सुलभस्तस्य
घ्याणां का प्रकर्षेण तदीप्सितसम्पादनलक्षणात् विनयति ग्रहणार्थ गन्तव्यम् । पात्रकाणि वा लेपनीयानि सन्ति, तत्र
स्फेटयति। उक्तं च दशाश्रुतस्कान्धे गणिसंपवर्णनाप्रक्रमे-'कंच लेपः प्रचुरः सुप्रापश्च भावो वा शैक्षस्य संखडिगमने स
खियस्स कंखं पविणित्ता भवई' ति । वृ० १ उ० ३ प्रक। मुत्पन्नः । एतैः कारणैस्तदपि संखडिगमनं यतनया कर्तव्य
(उद्दिश्य भोज्यसंखडिर्भवेत् तत्र विधिः 'सागारिय' शब्दे मिति संग्रगाथासमासार्थः।
वक्ष्यते) ( संखड्यां भक्तं गृहीत्वा भक्ष्यत उद्गाले श्रागते साम्प्रतमेनामेव विवृणोति
इति कर्तव्यता 'उग्गाल'शब्दे द्वितीयभागे ७३० पृष्ठे उक्का।) पविट्ठकामा व विहं महंतं ,
जे भिस्खू संखडिपलोयणाए असणं वा पाणं वा खाविनिग्गया वाऽवि ततोऽथवो मे।
इमं वा साइमं वा पडिगाहेइ पडिगाहंतं वा साइजइ ।।१३।। अप्पायणट्ठा य सरीरगाणं,
जे भिक्खू संखडिपलोश्रण इत्यादि संखडि'त्ति पाउश्रा
णि जम्मि जीवाणं संखडिजंति सा संखडी संखडिसामिअत्ता वयंती खलु संखडीओ ॥ १०५५॥
णा अणुमातो तम्मि रसवतीए पविसित्ताओ श्राणाति, पविहम्-अध्वानं महान्तं-विप्रकृष्ट प्रवेष्टुकामास्ततो वा|
लोइउ भणाति-इतो इतो पयच्छादिति एस पलोयणा। जो अध्वनो निर्गता जनपदं प्राप्ताः, अथवा-अवमे-दुर्भिक्षे चि- एवं गेराहति असणाति तस्स मासलहूं। नि० चू० ३ उ०। रमटन्तोऽपि न पर्याप्तं लभन्ते , अतस्ते शरीरेण दुर्बला श्रा
गाहाहारलुब्धाः, तत्र यानि कुत्सितत्वात् शरीरकाणि तेषामप्यारानार्थमार्ताः-प्रथमद्वितीयपरीषहपीडिताः, अथवा-प्राप्ताः
एसमणाइमा खलु, तव्विवरीता तु होति आइप्या । रागद्वषरहिताः, यद्वा-भीमो भीमसेन इति न्यायात् जा कोयी भत्तणं, पाणेणं पलोयणं कारे ॥४०॥ आत्तो-गृहीतः सूत्रार्थो यैस्ते श्रात्तगीतार्थाः संबडी बजन्ति।
एस जावंतिया तिदोसदुट्टा भाणातिमो जावियादिवत्थं व पत्तं व तहिं सुलभं,
दोलविष्पमुक्का आइमा कोइसवी श्राइमाए भणाति-तुज्झेप. णाणादिसंपिंडियवाणितेसु ।
लोपद्दजं एत्थ रुश्चतितं अत्थउ, सेसं मरुगादीण पयच्छामि । पवित्तिसंघत्थकुलादिकजे,
गाहालेवं व घिच्छाम अतो वयंति ॥ १०५६॥ । तं जो उ पलोइजा, गण्हेजा आयइज्ज वा भिक्खू । तत्र क्षेत्र नानाप्रकारेभ्यो दक्षिणापथादिदिग्भ्यो वस्त्रादिवि
सो आणाअणवत्थं, मिच्छत्तविराधणं पावे ॥ ४१॥ क्रयार्थ समागत्य पिण्डिता मिलिता ये वणिजस्तेषु वस्त्रं वा एवं भणितो जो तं पलोएज गेण्हेज आदिपज वा सो पात्रं वा सुलभम् । अथग-तत्र क्षेत्र प्राप्ताः कुलादिकार्याणि प्राणाभंगे पद्दति, अणवत्थं करेति , मिच्छत्तं जाणेति , कुलगणसंघप्रयोजनानि वर्तयिष्यामः, लेपं वा तत्र प्राप्ताः आयसंजमविराहणं च पावति । सन्तो ग्रहीष्यामः श्रत एवंविधपुटमालम्ब्य संखड़ी नजन्ति । पुग्वं पलोतिते गहिते वा इमे दोसा । पडिणीयगाहासेहं विदित्ता अतितिव्वभावं,
पडिणीयविसक्खेवा, तत्थ अमत्थ वापि तमिस्सा । गीया गुरुं विष्णवयंति तत्थ ।
मरुगादीण पोसो,अधिकरणुक्कोस वित्तचयो ॥४२॥ जे ते सहाया मभर्विसु पुचि,
साधुणा जपलोइयं भत्तपाणगं तत्थ पडीणीनो उवासगादि दीवेसु ते तस्स हिता वयन्ति ।। १०५७॥ घिसं खिवेज। साधुणीसाए वा वा पविठ्ठो अमत्थ वा कोवि वि शैक्षमभिनवप्रवजितमतितीवभावं संखडिग्रामगमने अती- सं पक्खिवेजा। अस्थते य ठवणादोसा मरुगादयः संखडीभतीवाभिलाषं विदित्वा गीतार्था गुरुं विज्ञपयन्ति,तत भा- | सामियस्स पवुटुं भोगेच्छति । समणाण पुष्वं दरी उक्कास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org