________________
संखडि अभिधानराजेन्द्रः।
संखति श परिवाजकाः, दश श्वेतपटाः, एवमादिगणनया यत्र दीयते दसणवादे लहगा, सेसा वादेसु चउगुरू होंति । सा प्रगणिता।'सक्खत्ते'त्ति सक्रोशयोजनक्षेत्राभ्यन्तरवर्तिनी
जीवियचरित्तभेदा,विसचरगादीहि गुरु काउं॥१०४१॥ 'खेत्ते' त्ति सचित्तप्रथिव्यादावक्षेत्रे अस्थायडल स्थिता वा। 'बाहिर' ति । सक्राशयोजना क्षेत्रवहिर्वत्तिनी, आधारा नाम
कायैः-पृथिव्यादिभिरविशुद्धः एष मार्गा यस्याः संखडेः सा चरकपरिवाजकादिभिराकुला, अविशुद्धन पृथिव्यप्कायादि
तथा, अस्यां च कायनिष्पन्नं प्रायश्चित्तं प्रत्यपायाश्च द्विविसंसक्लेन पथा गमनं यस्यां साऽविशुद्धपथगमना । यत्र स्तेन
धाः । पथि वर्तमानस्य, तस्य प्राप्तस्य च । तत्र पथि श्वापश्वापदादयो दर्शनादिविषयाश्च प्रन्यपाया भवति सा सप्रत्य
दस्तेनकण्टकादयः , तत्र प्राप्तस्व तु त्रिविधाः प्रत्यपाया पाया। सा च जीवितभेदाथ चरणभदाय वा भवेदिति द्वारगा
भवन्ति । दर्शनब्रह्मवतादिषु भेदात् । ततः संखडिं गतस्य चरथासमासार्थः।
कशाक्यादिभिया ग्रहणे दर्शनापायः, चरिकातापसीप्र
भृतिभिरन्याभिर्वा मत्तप्रमत्तादिस्त्रीभिर्ब्रह्ममतापायः । श्रा__ अथैनामेव प्रतिपदं विवृणोति
स्मापायस्तु पूर्वोक्त एव हस्तभङ्गादिकाः, एवंविधास्तत्सआचंडाला पढमा, वितिया पासंडजातिणामेहिं । हिता सप्रत्यपायाः। अत्र च दर्शनापाये चतुर्लघुकाः । शेषेषु सक्वत्ते जा सकोसं, अखत्ते पुढविमाईसु ॥१०३७।।
स्तेनश्वापदादिषु ब्रह्मवतात्मविषयेषु प्रत्यपायेषु चतुर्गु
रखो भवन्ति । तथा सौगतोपासकादिदोषदु संखडिप्रथमा यावन्तिकी; सा आ चण्डालात् यावन्तः केचन नटि.
नघाचीर्णा, एतद्विपरीता आचीगणेति । काकार्पटिकादयो भिक्षाचरा यावदपश्चिमश्चाण्डालास्तावतां
द्वितीये पदे एतैः कारणैः संखडिमपि गच्छेतदातव्यमितिलक्षणा । द्वितीया प्रगणिता प्रकर्षण पापण्डिनो जात्या नाम्ना वा गणयित्वा यत्र दीयते । तत्र जाति प्रतीत्य कप्पइ गिलाणगऽट्ठा , संखडिगमणं दिवा व रातो या। गणना-दश भौताः,दश भागवताः,दश श्वेताम्बरा इत्यादिनाम
दवम्मि लब्भमाणे,गुरुउवदेसो त्ति वत्तन्वं ।।१०४२॥ प्रतीस्य गणना, यथा-श्रमुकः श्वेतपट: अमुकश्च रक्तपट इत्या- |
ग्लानार्थ संखडिगमनं दिवा वा रात्रौ या कल्पते । तत्र च दि । स्वक्षत्रसंखडी नाम या सक्रोशयोजनक्षेत्राभ्यन्तरे भवति। अक्षेत्रसंखडी तु या सचित्तवनस्पतिकायादिष्वनन्तरं वा
द्रव्ये ग्लानप्रायोग्ये लभमाने यावन्मानं ग्लानस्योपयुप्रतिष्ठिता।
ज्यते तावति प्रमाणप्राप्ते सति प्रतिषेधयन्ति । यद्यसौ दाता
बृयात्-किमिति न गृह्णीथ ? ततो वक्तव्य-भणनीयम् , गुरुएतामु गच्छतः प्रायश्चित्तमाह
बैंद्यस्तस्योपदेशोऽयम्-यदेतावतः प्रमाणादृर्व ग्लानस्य जावंतिगाएँ लहुगा, चउगुरु पगणीऍ लहुग सक्खेत्ते । पथ्यादिकं न दातव्यम् । मीसग सचित्ताणंतर, परंपरे कायपच्छित्तं ॥ १०३८ ॥
इदमेव भावयतियावन्तिकायां चतुर्लघवः, प्रगणितायां चतुर्गुरवः, स्वक्षेत्र- पुचि ता सक्खेत्तं, असंखडीसंखडीसु वा जतति । संखज्यां गच्छतश्चतुर्लघु, अक्षेत्रसंखड्यां मिश्रसचित्तान- पडिक्सममलम्भंते,तो वच्चति संखडी जत्थ ॥१०४३।। न्तरपरम्परप्रतिष्ठितायां कायप्रायश्चित्तम् । तत्र पृथिव्यादिषु
ग्लानस्य प्रायोग्यं पूर्व तावत् स्वक्षेत्रे-स्वग्रामे असंप्रत्येकवनस्पतिपर्यन्तेषु मिश्रेषु परम्परप्रतिष्ठितायां लघुपश्च
खड्यां गवेषयितव्यम्-यचसंखड्यां न प्राप्यते, ततः स्वकम् , अनर रप्रतिष्ठितायां मासलघु । पतेष्वेव सचित्तेषु
ग्राम एव याः संखड्यस्तासु यतते । तदभाव प्रतिवृषभग्रामेपरम्परप्रतिष्ठितायां मासलघु, अनन्तरप्रतिष्ठितायां चतु
प्यपि, ततः संखड्यामपि । अथ तत्राऽपि न लभ्यते यत्र लघु अनन्तरवनस्पतिषु च । तान्येव प्रायश्चित्तानि गुरु
ग्रामादौ संखडी भवति तत्र व्रजन्ति । ताश्च संखड्यो काणि कर्तव्यानि ।
द्विधा-सम्यग्दर्शनभाविताः, तीर्थविषयाश्च । तत्र प्रबहि बुडिअङ्कजोयण, गुरुगादी सत्तहिं भवे सपदं। थममाद्यासु गन्तव्यम् । चरगादी आइमा, चउगुरु हत्थाइभंगो य ॥२०३३॥
यत श्राहक्षेत्राद्वहिः संखड्यां गच्छतश्चतुर्लघु, ततः परमर्द्धयोजन- उजितणायसंखडि-सिद्धसिलादीण चेव जत्तासु । वृद्धथा चतुर्गुरुकमादौ सप्तभिवृद्धिभिः स्वपदं पागश्चिकम् । सम्मत्तभाविएसुं,ण हुंति मिच्छत्तदोसाओ ॥१०४४॥ तद्यथा-क्षेत्रबहिरड़योजने चतुर्गुरु , योजने पद्दलघु । सा- उज्जयन्ते ज्ञातसंखडे सिद्धशिलायाम् एवमादिषु सम्यचयोजने षड्गुरु, द्वयोर्योजनयोश्छदः, भर्द्धतृतीययोजनेषु कत्वभाविनेषु तीर्थेषु याः प्रतिवर्ष यात्राः संखडयो मूलम् , त्रिषु योजनेषु नवमम् ,अर्द्धचतुर्थयोजनेषु पाराञ्चिक
भवन्ति; तासु गच्छतो मिथ्यात्वस्थिरीकरणादयो दोषा म,तथा या च परिव्राजककार्पटिकादिभिराकुला सा पाकी
न भवन्ति । र्णा,तां गच्छतश्चतुर्गुरुकम् । तत्र चातिसम्मन हस्तपादपा.
एतेसिं असईए, इतरीओं वयंति तत्थिमा यतणा । त्राणां भङ्गो भवत्।
पुट्ठो अतिकमिस्सं कुणति व अमावदेसं तु ॥१०४५।। अथाऽविशुद्धपथगमनादीनि द्वाराणि व्याख्याति
पलेषां सम्यक्त्वभावितानामभावे इतरा अपि मिथ्यात्वकाएहिं विमुद्धपहा, सावयतेणा पहे पवायाओ।
भाविततीर्थविषयाः संखडीर्वजन्ति । तत्र व गच्छत इयं दंसगाभवता वा, तिविधा पुण होंति पत्तस्स ।१०४० यतमा-यदि केनाऽपि पृच्छयन्ते-किं संखडी गमिष्यथे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org