________________
संखडि अभिधानराजेन्द्रः।
संखडि तावन्तो दोषाः पथि गच्छतां ग्रामादेमध्ये बहिश्च तिष्ठ
अथैनामेव गाथां व्याचष्टेतां भवन्ति ; तत इत्थमेवं व्यवस्थिते सम्प्रति सुविहिता
वासाविहारखतं, वच्चंताणंऽतरा जहिं भोजं । अनाहाराः सन्तोऽरण्ये वसन्तु ।
अत्तद्विताणं तहिं, भिक्खमडताण कप्पेजा ॥१०३१ ।। गुरुराहहोहिंति न वा दोसा,ते जाण जिणो ण चेव छउमन्थो ।
वर्षाविहारो नाम वर्षावासस्तत्प्रायोग्य क्षेत्र व्रजतामन्तरा पाणियसदेण उवा-हणो से वेभलो मुयति ॥१०२७॥
पथि यत्र भोज्यं-संखडी भवति । आह चूर्षिकृत्-"भोज्जन्ति
वा संखडि त्ति वा एगटुं"तत्र ग्रामादावन्याथें स्थितानां साहे नोदक ? नायं नियमो; यत्-संखडि गच्छतामवश्यमन
थैमत्र स्थितानां न तु संखडिनिमित्तं गृहपरिपाट्या च भिक्षान्तरोक्का दोषा भवन्ति, कारण यतनया गच्छतस्तेषामस
मटतां संखडिं गत्वा भक्तपानं ग्रहीतुं कल्पते। म्भवात् । ततस्ते दोषा भविष्यन्ति वा न वेत्येतत् जिनो
कुत इति चदुच्यतेक्लिनैव छनस्थो भवाडशो वेत्ति, अतो यदुक्तं भवता इत्थं गते सुविहिता अरण्यं गत्वा वसन्तु तदेतदज्ञानविज़
नत्थि पवत्तणदोसो, पडिवाडी पडित मोण वाइप्ला । म्भितम् । यतः पानीयशब्देनोपानही वा विद्ध, मूर्यो मुश्च
परसंसट्ठ अविलं-बियं च गएहति अणिसमा ॥१०३२।। ति,यो भूखों भवति स एवं मुञ्चतीतिभावः।एवं भवानपि सं- नास्ति तत्र संखड्यां गममे प्रवर्त्तमाना दोषाः परिपाटया खडिगमनमात्रे दोषोपदर्शनं श्रुत्वा यदेवं ग्रामादीन् परित्यज्य पतित-प्राप्तावसरं यतस्तत्र भनपानं गृह्णाति न तदेवकं गृहअरण्ये वासमयुपगच्छति, तत्ते नमधचक्रवर्ति हृदयम् ।। मुद्दिश्य गत्वेति । मो इति पादपूरणे । न वा सा संखड़ी श्रा. अपि च
कीर्णा जनाकुला परसंसृष्टं च गृहस्थादिपरिवेषणनिमित्तं दोसे चेव विमग्गह,पुण दोसित्तेण णिच्चमुज्जुत्ता। हस्तो वा मात्रकं वा संसृष्टम् , अवलम्बितं च तत्र प्राप्ताः ण हि होति सप्पलोट्ठी,जीवितुकामस्स सेताए।।१०२८॥
सन्तो गृह्णन्ति । भिक्षावेलायां गमनात्तत्क्षणादेव भक्तपानं ल. हे नोदक! गुणद्वेषित्वेन यूयं नित्यमुद्युक्ताः सन्तो गुणा
भन्ते न पुनरुपविष्टाः प्रतीक्षन्ते इति भावः । न्वेषणबुद्धया दोषानेव विमार्गयथ न गुणान् । भवन्ति तद्वशा
किंचअपि कचिदस्मिन् जगति ये दोषानेव केवलान् पश्यन्ति न
संतन्ने ववराधा, कजम्मि जतो णिदंसबजेसु । गुणनिवहम् । उक्तं च-"गुणोच्छिते सत्यपि स्वप्रभूते, दोषेषु जो पुण जतणारहितो,गुणा वि दोसायते तस्स।।१०३३।। यवस्तु महान् खलानाम् । कमेलकः कलिवनं प्रविश्य, प्रती- सन्ति-विद्यन्ते अन्येऽप्यनेषणीयग्रहणादयोऽपराधाः। येषु क्षते कण्टकजालमव ॥९॥"यतो न हि-नैव सर्पलुब्धिः सर्प- कायें ज्ञानादौ यतः प्रयत्नं कुर्वन् प्रतिसेवमानाऽपि न दोषग्राहकत्वं जीवितुकामस्य पुरुषस्य श्रेयसे भवति, किंतु प्र- वान् भवति । यः पुनर्यतनारहितः प्रवर्तते तस्य गुणोऽपि त्युत मरणाय । एवं भवतोऽपि संयमगुणान्वेषणबुद्धया दोषायते-दोष इव मन्तव्यः। अरण्यवसनम् ; तन्न श्रेयसे सम्पद्यते,प्रत्युताहाराभावेनात- असहस्सऽप्पडिकारे, अच्छेज ततो ण कोइ अवराधो । ध्यानादिपरिणामसम्भवात्कन्दमूलफलादिभक्षणाद्वा तस्यैव
सप्पडिकारे अजतो,दप्पो ण व दोस वी दोसा।।१०३४॥ संयमस्योपघातं जनयति ।
आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति कथं | अशठस्य-रागद्वेषरहितस्याप्रतीकारे प्रतिसेवनां विना नावान भवन्तीत्युच्यते
स्त्यन्यो यस्य प्रतीकार इत्येवलक्षण अर्थ-संखडिगमनादौ भमति उ चेव गमणे, इति दोसा दप्पतो य जहि गंतुं ।
यतमानस्य यतनां कुर्वतो न कोऽप्यपराधो भवति । यस्तु स कमगहण भुंजणे य,न होंति दोसा अदप्पणं ॥ १०२६॥
प्रतीकारे परिहर्तुं शक्ये अर्थ अयतो-न यतनां करोति-सवंत
तस्य द्वयोरप्ययतनादर्पयोर्दोषा भवन्ति-कर्मबन्ध इत्यर्थः । भएयतेऽत्र प्रतिवचनम्-यद्ययं व्याकुट्टिकया संखड्यां गच्छति दर्षतश्च गुरुग्लानादिकारलाभावेन यत्र गत्वा गृह्णाति
यत एवमतःभुक्ने वा तत्राऽनन्तरोक्का दोषा मन्तव्याः । अथ क्रमेण निद्दोसा आइना, दोसवती संखडी यऽणाइम्मा | गृहपरिपाट्या संखडिगृहं प्राप्तः, ततस्तत्र ग्रहणं भोजनं घा
सुत्तमणाइपाए, तस्स विहाणा इमे होंति १०३५॥ कुर्वाणस्य न दोषा भवन्ति । अदर्पण वा पुटालम्बनेन संखडिप्रतिज्ञयाऽपि गच्छतो न दोषा भवन्ति ।
निर्दोषा-वक्ष्यमाणदोषरहिता संखडी श्राचीर्णा साधूनां इदमेव भावयति
गन्तुं कल्पनीया, या तु दोषवती सा अनाची । तत्र पडिलेहियं च खेतं , पंथे गामे य भिक्खवेलाए।
सूत्रमनाचीर्णामेवावतरति, न तत्र संखडिप्रतिक्षया रात्री वा
विकाले वा गन्तव्यम् । तस्याश्चानाचीर्णाया अभी भेदा गामाणुगामियम्मि य,जहि पायोग्गं तहिं लभते ।१०३०)
भवन्ति । मासकल्पस्य वर्षावासस्य वा योग्य क्षेत्र प्रत्युपेक्षितं गन्तुं प्रस्थितानां पथि मागें वर्तमानानां यद्वा तस्मिन्नेव ग्रा
तानवादमे प्राप्तानां संखडिरुपस्थिता । उभयत्राऽपि यदि भिक्षावे
जावंतिया पगणिया, सक्खेत्ताऽखत्तवाहिराहारा । लायां भक्तपानं प्राप्यते तदा कल्पते गन्तुम् । ग्रामाऽनुग्रा- अविसुद्धपंथगमणा, सपञ्चवाया य भेदा य ॥ १०३६ ।। मिकेऽप्यनियतविहरतां यत्र भिक्षावेलायां प्रायोग्य प्राप्यते यावन्तो भिक्षाचरा आगमिष्यन्ति तावदातव्यमित्यतत्र प्रहीतुं लभते नान्यति ।
भिप्रायेण यस्यां दीयते सा यावन्तिका । दश शाक्याः, द
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org