________________
संखडि अभिधानराजेन्द्रः।
संखडि थोवे थणे गंधजुते अभावे,
ने अब्याप्रियमाणे प्रदेशे पूर्वोक्लनीत्या षडपि काया विराविअस्स दबारगताण दोसा ।
ध्यन्ते । अपावृते च तम स्तेनाः श्वानश्चानेके उपद्रवं वि
दधति। आवातसयोगगया य दोसा,
उम्मत्तगा तत्थ विचित्तवेसा, करंत कुव्वं परितावणादी ॥१०१८ ॥
पढंति चित्ताभिणया बहूणि । विचारभूमौ गतानां स्तोके-स्वल्पे थने-कलुषे गन्धयुते दुर्गन्धिनि द्रवे अभाव वा सर्वथैव द्रव्यस्य दोषा अवर्मवा
कीलंति मत्ता य अमत्तगा य, दभक्तपानप्रतिषेधादयो भवन्ति । तथा पुरुषादीनामापाते
तस्थित्थिपुंसा सुअलंकिता य ॥१०२२॥ संलोके संझां-कायिकी वा कुर्वति तदा तद्गता दोषाः। यथा यत्रोद्याने उन्मत्ता विचित्रवेषा विविधवस्त्रादिनेपथ्यपीठिकायां विचारकल्पिकद्वारे उक्तास्तथा द्रष्टव्याः। अथैत- धारिणश्चित्राभिनया नानाप्रकारहस्ताद्यभिनया यहूनि शदोषभयात् कायिकी वा संहां वा न करोति किंतु धारयति कारकाव्यानि पठन्ति । तथा मत्ता अमत्ता वा तत्र स्त्रीपुरुतदा परितापनादुःखमूर्छादयो दोषाः ।
षाः सुष्ठु वस्त्राभरणैरलंकृताः सन्तः क्रीडन्ति । गिलाणतो तत्थतिभुंजणेण,
आसे रहे गोरहगे य चित्ते, उच्चारमादीण तु संनिरोधा।
तत्थाभिरूढा उ गणे य केइ । अगुत्तसेज्जासु व सप्लिवासा,
विचित्तरूवा पुरिसा लल्लंता, उड्डाहँ कुब्बन्ति मकुव्वतोय ॥१०१६ ॥
हरंति चित्ताणि विकोवियाणं ॥१०२३ ॥ तत्र संखड्यामुत्कृष्टद्रव्यलोभादतिमात्रभोजने, यद्वा-सा
तत्रोद्याने केचित्पुरुषा अश्वान् अपरे रथान् तदगारिकाकीर्णतया तत्रोच्चारादीनां सन्निरोधात् ग्लानो भवेत् ।
न्ये गोरथकान्-कहोडकान् केचिञ्चित्राणि नानाप्रकाराअथवा-अगुप्ता-असंवृता याः शय्या-वसतयस्तासु स
णि युग्यादीनि यानानि डगडानि च यानविशेषरूपाण्यधिरूनिवासाद् ग्लानत्वमुपजायते । प्रतिथयशीतलतया भक्तस्या
ढाः सन्तो विचित्ररूपाः पुरुषाः श्रेष्ठिपुत्रादयो लालन्तः जीर्यमाणत्वात् । स च ग्लानो यदि तत्रोच्चारप्रश्रवणादि
क्रीडन्तो विकोविदानामगीतार्थानां चित्तानि हरन्ति । करोति तदा सागारिका उडाहं कुर्युः । अथ न करोति प
ततश्च भुक्ताऽभुक्नसमुत्था दोषाःरितापनादयो दोषाः।
सामिद्धिसंदसणवावडेण , अथैतद्दोषभयाद् ग्रामादहिर्वसन्ति ततः को दोषः
विप्पस्सता तेसि परेसि मोक्खे । स्यादिति प्रश्नावकाशमाशङ्कथाह
तस्थित्थिऽपातम्मि समंततेण, बहिता य रुक्खमूले, छकाया साणतेणपडिणीए ।।
भिक्खावियारादिसु दुप्पयारं ॥ १०२४ ॥ मत्तुं-मत्तविउव्वण, वाहणजाणे सतीकरणं ॥१०२०॥
समृद्धया-वस्त्राभरणादिरूपया समिति सामस्त्येन यहग्रामादेवहिवृक्षमूले आकाशं वा पृथिनीकाया-सचित्तरजः- शनमवलोकनं तत्र व्यापृतेन इदं पश्यामि इदं च पश्यामीति प्रभृतिकः, अकायः-स्नेहकणिकादिस्तेजस्कायो-विद्युदादि- व्याक्षिप्तचेतसां सदा तेषां परेषां श्रेष्ठिप्रभृतीनां यानवाहर्वायुकायो-महावातादिनस्पति कायो-विक्षितवृक्षसक्नतः नादीनि मुख्यानि विविधमनेकप्रकारं पश्यतां सूत्रार्थयोः अल्पफलादिः त्रसकायो-वृक्षनिश्रितद्वीन्द्रियादिरूपः सम्भव- परिमन्थः कृतः स्यादिति शेषः । तत्र च स्त्रीपुति,पते षद्कायास्तत्र तिष्ठतां विराध्यन्ते । असंवृते च तत्र- रुषैः समन्ततः । अपाते' देशीपदत्वात् आकणे भिक्षायां स्थानां भाजनमपहरेयुस्तेना उपद्रवेयुः। प्रत्यनीको वा विजनं विचारभूमौ श्रादिशब्दाद्विकारभूम्यादी च दुष्प्रचारं भवमत्वा हन्याद्वा मारयेद्वा । तथा मत्ता-मदिरामदभाविताः ति, यत एते दोषाः अतः संखड्यां न गन्तव्यम् । उन्मत्ता-मन्मथोन्मादयुक्ता-विटा इत्यर्थः, ते विकुर्बणां भूष
अथ परः प्राहणादिभिरलङ्करणं विधाय तत्रागच्छन्ति । वाहनानि-हस्त्य- दोसेहिं एत्तिएहिं, अगेएहता चेव लग्गिमो अम्हे । वादीनि यानानि-शिबिकारथादीनि तानि दृष्ट्वा भुक्तभोगिनां स्मृतिकरणम् । अभुक्तभोगिनां तु कौतुकमुपजायते इति
गेहासु य भुजातु य,ण य दोस जहा तहा सुणसु१०२५॥ नियुक्तिगाथासमासार्थः।
संखडिगमने यावन्त एते षट् दोषा उक्नाः पतावद्भिः वयं अथैनामेव विवृणोति
संखडिभक्कमगृहाना एव गच्छामः, ततो न कार्यमस्माकं मा होज अंतो इति दोसजालं,
ग्रामादिमध्यासनेन । सूरिराह-वयं संखडिभक्तं गृहीमो वा
भुज्महे वा नच दोषाः पूर्वोक्ता यथा भवन्ति तथाऽभिधी__ तो जाति दूरं बहिरुक्खमूले ।
यमानं शृणु । इयं पुरातनी गाथा। अभुञ्जमाणे तहि गंतुकाया,
अथैनामेव व्याख्यानयतिअवाउडे तेणसुणे य ऽणेगे ॥१०२१॥ अपरिग्गहित प्रमुत्ते, जति दोसा एत्तिया पसजंती। प्रामाभ्यन्तरे षसतामित्यनन्तरोक्नं दोषजाल मा भूदित्यभि- इत्थं गते सुविहिया, वसंतु रने प्रणाहारा ॥१०२६ ॥ सन्धाय ततो प्रामावहिरे वृक्षमूले याति, तत्र वा भुशामा- परःप्राऽऽह-अपरिगृहीते अभुक्नेऽपि च संखडिभक्त यथे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org