________________
संखटि
( १ ) अभिधानराजेन्द्रः।
संखडि अथाऽऽत्मविराधनामाह--
तुभ्यं न शृङ्गारण दत्ता, उदकेन वा कल्पेति भावः । न च वाले तेणे तह सा-वते य विसमे य खाणुकंटे य। । न वयं पैत्रिकी-पितृपरम्परागता । अतः किं नु नाम अतिवअकम्हाँ भयचसमुत्था, रत्तेमादी भवे दोसा ॥१००६।।
हुकोऽवकाशस्त्वया गृहीतः, एवं कलहो भवति । रात्री संखडिगमे व्यालः-सर्पस्तेन दश्येत । स्तेनैरुपकरण- तत्थ य अतितूडेतो, संविट्ठो वा छिवेज इत्थीओ।। मपहियेत, श्वापदैः सिंहादिभिरुपद्रयेत, विषमे च निम्नो- इच्छमणिच्छे दोसा,मुत्तमभुत्ते य फासादी ।। १०१४॥ बते प्रपतेत् । स्थाणुना वा कण्टकेन या विध्येत । अकस्मा- तत्र वनादौ कोऽपि साधुरतिगच्छन्निगच्छन् वा समुयं या स्वयमात्मसमुत्थं भवति । रात्रावेवमादयो दोषा भ.
पवियो वा स्त्री स्पृशेत् , तत आत्मपरोभयसमुत्था दोषाः । घेयुः। एवं तावत्पथि गच्छतां दोपा अभिहिताः।
तत्र च यदि नाम विरतिको प्रतिसेवितुमिच्छति तदा अथ तत्र प्रार्थनामाह
संयमविराधना, अथ नेच्छति ततः सा उड़ाई कुर्यात् । स्त्रीवसहीए जे दोसा, परउत्थियतजणाएँ विलधम्मे । पांच स्पर्शादिषु तथा पातोद्यगीतशब्दान् स्त्रीसम्बन्धिनआतोजगीतसद्दे, इत्थीसद्दे य सविकारे ॥१०१०॥
च हसितकूजितादिशब्दान् श्रुत्वा भुक्ताभुक्तसमुत्धा दोषाः । वसतेः सम्बन्धिनो ये प्राधाकादयो दोषास्ते लगन्ति,
भूयोऽपि दोषदर्शनार्थमाहपरतीथिकाश्च तत्र गतानां तर्जनां कुर्वन्ति । विलधर्मो नाम
आवासगसज्झाए, पडिलेहणे भुंजणे य भासाए । एकस्यामेव वसतौ गृहस्थैः सम संवासः तत्रैकत्रावस्थाने वीयारे गेलने, जा जहि आरोवणा भणिया॥१०१५॥ तत्र संखडं स्यात् । तत्र च संखड्यामातोघगीतशब्दान स्त्री- आवश्यके स्वाध्याये प्रत्युपेक्षणायां भोजने च भाषायां शब्दाँश्च सविकारान् श्रुत्वा चशब्दादविरतिकाः अलंकृताः विचारे ग्लानरवे च या यत्रारोपणा भणिता सा तत्रारा स्मृतिकरणादयो दोपाः । इति द्वारगाथासमासार्थः।। तव्येति द्वारगाथासमासार्थः । साम्प्रतमेनामेव विवृणोति
___साम्प्रतमेनामेव प्रतिपदं विवृणोतिमाहाकम्मियमादी, मंडवगादीसु होति अमणुन्ना ।
आवासगं तत्थ करेन्ति दोसा, रुक्खे अब्भावासे, उवरि दोसे परूविस्सं ॥१०११॥ सज्झाएँ एमेव य पेहणम्मि । संखडीवी दानश्राद्धो यथाभद्रको वा साधूनां निमित्तमा
उहुंच वारेंतमवारणे य, धार्मिकान् कारयेत् । आदिशब्दाचायन्तिकादिपरिग्रहः ।
आरोवणा ताणि अकुव्वतो जा ॥१०१६ ।। तेषु मण्डपेषु आदिशब्दात्पणकुटीप्रभृतिषु डाले-अवकाशे वा बसन्ति, तत्र वसतां ये दोषास्तानुपरिष्टादस्मिन्नेव सूत्रे| तत्र गृहस्थः सह वसन्तो यद्यावश्यक स्वाध्यायं चा कुप्ररूपयिष्यामि।
र्वन्ति तदा त कर्णकटुका नाम पते इति गमयन्ति, उचका__ परार्थिकद्वारं भजनाद्वारमाह
न्या कुर्वन्ति, पवमादयो दोषाः । प्रत्युपेक्षणायामप्येवमेवोड़
श्वकान् कुर्वन्ति । यदि वार्यन्ते अन्यकुलैः सह संखडं कुर्युः । . इंदियमुंडे मा किं-चि देह मा ण डहेज साहूणं । अथ न चायन्ते ततो भगवत्प्रवचनस्य भक्तिः कृता न स्यात् ।
पेहासोभादीसु य, असंखडं हेतुवादो य ॥१०१२ ॥ अथतहापभयादावश्यकादीनि न कुर्वन्ति ततस्तान्यकुर्वतो संखडी श्रुत्वा शाक्यशैवभागयतादयः परतीथिकाः समा- | या काचिदारोपणा सा द्रष्टव्या । तद्यथा-कायोत्सर्ग न यातास्ते साधून तर्जयन्त इत्थं त्रुवते इन्द्रियपहा-मुण्डा अ..
करोति, वन्दनकं न ददातिस्तुतिप्रदानं न करोति, सूत्रपौरुषी मी संखडिप्राप्ताः श्रमणाः मा किश्चिद् चूत किमप्यमीयांस- न करोति, सर्वप्वपि मासलघु। अर्थपौरुष न करोति मासम्मुखं विरूपकं भापणीयं (णे) युप्मान् अमी तपस्विन प्राक- गुरू! जघन्यमुपधिने प्रत्युपक्षते रात्रिन्दिवपञ्चकम् । मध्यम पाः सन्तः शापेन दहयुः, एवं तर्जनामसहमाना अपरिणता-1
न प्रत्युपेक्षते मासलघु । उत्कृष्ट न प्रत्युपेक्षते चतुर्लघु। स्तैस्सद्द संखडं कुर्युः । तथा प्रेक्षा-प्रत्युपेक्षणां कुर्वतो दृष्टा शोभा वा स्वल्पकलुषादिना पानकन विधीयमानां रष्ट्वा प्रा- ज मंडलिं भजइ तत्थ मासो, दिशब्दात्-संयतभाषया भापमाणान् श्रुत्वा परतीथिका मारस्थिभासासु य एवमेवं । उश्वकान् कुर्वन्ति । तत्र तथैव संखडं भवत्, हेतुना या ते
चत्तारि मासा खलु मण्डलीए , परतीर्थिका बाद मार्गययुः। बठरशिरशिखरा एते न किमपि जानन्तीत्यादि।
उड्डाहाँ भासासमिए वि एवं ॥१०१७ ।। विलधर्मद्वारमाह
भोजनं कुर्वन् सागारिमिति मत्वा यत् मण्डली सिंगारेण ण दिया, न य तुम्भं पेतिगी सभा एसा।
भनक्तितत्र मासलघु, अगारस्थभाषासु भाष्यमाणासु पव
मेव मासलघु । अथैतत्प्रायश्चित्तभयान्मएडल्यां समुद्दिशअतिबहुमो ओगासो,गहितेण तु सो कलह एवं ।१०१३॥ न्ति तदा चत्वारो मासलघवः । उडाहश्च प्रवचनापधानो एवं साधारण सभादौ पिण्डीभूय साधयो गृहस्थाश्च यदेक- मण्डल्यां समुशन भवति । एवं भापासमितऽपि मन्तव्यम् । त्रावतिष्ठन्ते स विलधर्मः, रोन वसतां साधुभिः प्रभूतेऽव- संयतभाषया भाषमाणस्य चत्वारो लघुमासा भवन्तीरित काशे मिलिते सति गृहस्था छुपते-भो श्रमणाः पया सभा- भावः ।
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org