________________
संवडि अभिधानराजेन्द्रः।
संखडि सम्बेसि गमणे गुरुगा, आयरियअवारणे भवे गुरुगा। त्वा यथाविभवं शरदि संखडिं करोति । पञ्चमादिषु वसभे गीतागीए, लहुगा गुरुगा य लहुगो य ॥६६॥
कोऽप्युत्कृष्टद्रव्यलुब्धो गुरुन् संखडिगमनार्थ विज्ञपयति ।
गुरवो ब्रुवते-आर्य! न कल्पते संखडिं गन्तुम् । यदि सर्वेऽपि साधवो भणन्ति संखड्यां गच्छाम इति ततस्तषां चत्वारो गुरुकाः, आचार्यस्तान वारयति ततो गुरु
ततोऽसौ मायया ब्रवीतिकाः । वृषभो न बारयति चतुर्लघवः, गीतार्थो भिक्षु न बार
अत्थि य में पुवादिट्ठा, चिरदिट्ठा ते अवस्सदहव्वा । यति लघुको मासः।
मायागमणे गुरुगा, तहेव गामाऽणुगामम्मि ॥१००३।। एगस्स अणगाण व, छंदेण पहाविया तु ते संता। सन्ति म पूर्वहष्टाः-पूर्वपरिचिताः सुहृदादयस्ते च चिरशाः वत्तमवत्तं सुच्चा, नियत्तणे होंति चउगुरुगा || 888 ||
प्रभृतकालतस्तषां मिलितानामभवदिति भावः । अत इदानीएकस्याऽऽचार्यादेरनेकेषां वा बहूनां छेदेनाऽभिप्रायेण ते
मवश्यं दृष्टव्यास्ते मया; एवं मायया गुरून् आपृच्छय यदि संखज्या उपरि प्रधाविताः सन्तो वृत्तां वा संखडिं श्रुत्वा
गच्छति तदा गुरुको मासः । प्रामानुग्नामेऽपि विहरता संखयदि निवर्तन्ते ततश्चतुर्गुरुका भवन्ति ।
डि श्रुत्वा गच्छतां तथैव मासगुरुकम्।
इदमेव व्याचष्टेवेलाए दिवसेहि, वत्तमवत्तं निसम्म पञ्चेति ।
गामाणुगामियं वा, रीयंता सो उ संखडि तुरियं । होहिद अमुगं दिवसं,सा पुण अन्नम्मि पक्खम्मिा१०००
छोति वसतिकाले, गाम तेसि पि दोसा तु ॥१००४॥ बेलया दिवसैर्वा प्रतिनियतां संखडीश्रुत्वा प्रस्थिताः,गच्छ
ग्रामानुग्रामिक वा रीयमाणा-विहरन्तः काऽपि ग्रामे संखद्रिश्वापान्तराले श्रुता, यथा-सा संखडी वृत्ता-समाप्ता,अवृ.
हिं श्रुत्वा ये त्वरितं गच्छन्ति. सति या भिक्षाकाले तं प्राम सा वा अन्यस्यां वेलायामन्यस्मिन् दिवसे भाविनी एवं वृत्ता.
परित्यजन्ति , परित्यज्य च संखडियामं गच्छन्ति तेषाममवृत्तां वा निशम्य-श्रुत्वा प्रत्यायान्ति-प्रतिनिवर्तन्ते । यथा
पि दोषा यक्ष्यमाणा भवन्ति । कैश्चिदपि साधुभिः श्रुतम्-यथा अमुकगृहे पूर्वावलायो स. खडिर्भविष्यति ततस्ते पात्राण्यदग्राह्य तस्यां गन्तुं प्रस्थिताः,
गन्तुमणा अन्नदिसिं,अन्नदिसिं ते वयंति संखडिनिमिर्त। अपान्तराले च तैः श्रुतम्-अतिक्रान्ता संखडी वा श्राकर्मि- मलग्गामें अपंडिय-वसमा गच्छति तदढाए ।१००१ तं यथा नाऽपि तत्र बेला एवं श्रुत्वा पतिनिवर्तन्ते ।दिवसम- भिक्षाचर्यायामन्यस्यां दिशि गन्तुमनसः संखडि श्रुत्काधिकृत्य पुनरित्थं 'होहिह'इत्यादि पश्चार्द्धम्।कचिद् ग्रामे स्थि- तनिमित्तमन्यस्यां दिशि बजन्ति, मूलग्रामे तदर्थ संबङितैः श्रुतम्-अमुकग्रामे अमुकदिवसे पश्चमीप्रभृतिके संखड्डी | तोर्गच्छन्ति । भविष्यति, इत्याकर्य ते ग्रामं प्रस्थिताः, तत्र गच्छद्भिरन्तरा एतेषु सर्वेष्वपि गमनप्रकारेषु दोषानुपनिदर्शयिपुराहश्रुतम्-यथा वृत्ता सा संखडी न भविष्यति वा । कथमित्याह
एगाहि अणेगाहि, दिवा व रातो व गंतुपडिसिद्धं । 'सा पुण अन्नम्मि पक्खम्मि' त्ति यस्यां पञ्चम्यां भाविनी
आणादिणो य दोसा,विराहणा पंथिपत्ते य ।।१००६॥ संखडी साधुभिः श्रुता सा पुनरम्यस्मिन् अतीते अनागते वा पते भूता वा भविष्यति च, न तत्पक्षवर्तिनीति भावः।
एकाहिकीमनेकाहिकी या तां संखडि गन्तुं दिवा रात्री अथ संखडी कथं कुत्र वा भवतीत्युच्यते
प्रतिपद्धम् , यदि गच्छति तत पाशादया दोषाः, विराधना
च संयमात्मविषया पथि वर्तमानानां तत्र प्राप्तानां च भवति । आदेसो सेलपुरे, आदाणऽट्ठाहिया य महिमाए।
तत्र पथि वर्तमानानां भावदोमनभिधित्सुराहतोसलिविसए विष्णव-णट्ठा तह होति गमणं वा ।१००१॥
मिच्छत्ते उड्डाहो, विराहणा होति संजमायाए । आदेशः-संखडिविषये दृष्टान्तः-तोसलिविषये शैलपुरे नगरे ऋषितडाग नाम सरः। तत्र वर्षे वर्षे भूयान् लोकोऽप्याहिकां
रीयादि संजमम्मि य, छक्कायअचक्खुर्विसयम्मि।१००७१ महिमां करोति । तत्रोत्कृष्ठावगाहिमादिधान्यस्यादानं ग्रह
संखडिं गच्छतः साधून दृष्ट्वा यथा भद्रका मिथ्यात्वे स्थिरणं कार्यम्।तदर्थ कोऽपि लुब्धो गन्तुमिच्छति। ततः स गुरूणां तरा भवेयुः, उहाहो भवेत् । तथा संयमात्मविराधना भविज्ञापनां संखडिगमनार्थ करोति । प्राचार्यो वारयतिातथा- वति । संयमविराधना गत्री गच्छन् ईर्यादिसमितीनं शोधऽपि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्त-|
यति, अचक्षुर्विपये च गच्छतां पकायविराधना । श्रात्मव्याः। इति पुरातनगाथासमासार्थः ।
विराधना तु पुरस्ताद्वक्ष्यते । अथैनामेव विवृणोति
अथ मिथ्यात्यो-हाहद्वारे व्याच - सेलपुरे (इ)सि तलाग-म्मि होति लद्वाहियामहामहिमा।। जीदादोसनियत्ता, वयंति लूहेति तजिया भोजे । कोंमलमेत्तपभासे, अब्बुयपाईणवाहम्मि ॥१००२॥ थिरकरणं मिच्छत्ते, तप्पक्खियखाभणा चेव ॥१००८॥ तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्ष महता लोको यात्-अहो अमी श्रमणा जिह्वादोपनिवृत्ता-रसविच्छनाष्टाहिकाया महती महिमा भवति । तथा कुण्डल- गृद्धिरहिता अपि रुक्षवल्लचणकादिभिराहारैस्तर्जिताः सन्तः मैत्रनाम्नो वाणव्यन्तरस्य यात्रायां भरुकच्छपरिसरवर्ती प्रतिभोज्याध-संखड़िहतोर्गच्छन्तीत्युवाहो भवेत् । तथा यथैभूयान लोकः संखडिं करोति। प्रभास वा तीर्थे अर्बुद वा पर्व | तदर्मापामसत्यं तथा अन्यदपि मिथ्यामलपितमिति मिथ्यात्वे तयात्रायां संखडिः क्रियते । प्राचीनवाहः सरस्वत्या सम्बद्धः स्थिरीकरणं भवति । एवं च तत्पाक्षिका साधुमानिनः थावपूर्यदिगभिमुखप्रवाहः , तत्रानन्दपुरवास्तव्यो लोको ग- कास्तेषां क्षोभणा मिथ्यादृष्टिभिः सम्यक्त्वाचालना भवति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org