________________
संखडि अभिधानराजेन्द्र।
संखडि डि सात्वा तत्र च केनचित्स्वजनादिना तन्निमित्तमेव । गोवियतो वा विडियो तिगामाया। किश्चिद् हियमाण-नीयमानं प्रेक्ष्य तत्र भिक्षार्थ न गच्छेद् ,
' संखडिएगमणेगा, दिवसेहितहेब पुरिसेहिं ॥ ६६३ ।। यतस्तत्र गच्छतो गतस्य च दोषाः सम्भवन्ति । तांश्च दशयति-गच्छतस्तावदन्तरा-अन्तराले तस्य भिक्षा मार्गाः
रात्री वा दिवसतो वा संखड्यां गमने चत्वारोऽनुद्धाताः पन्थानो बहवः प्राणाः-प्राणिनः पतङ्गादयो येषु ते तथा,
प्रायश्चित्तम् । सा च संखडी दिवसैः पुरुपैश्च एका अनेका च तथा बहुबीजा बहुद्दरिता बहुवश्याया बहूदका बहुत्तिङ्गप
भवति । नकोदकमृत्तिकामर्कटसन्तानकाः। प्राप्तस्य च तत्र संखडि
___ इदमेव स्पष्टयतिस्थाने बहवः श्रमणब्राह्मणाऽतिथिकृपणवनीपका उपागता एगो एगदिवसियं, एगो ऽणेगाहियं च कुजाहि । उपागमिष्यन्ति तथोपागच्छन्ति च। तत्राकीर्णा चरका- ऽणेगाव एगदिवसि तु, ऽणेगाव अणेगदिवसि तु ।६६४। दिभिः-वृत्तिः-वर्तनम् अतो न तत्र प्राशस्य निष्क्रम- एकः पुरुषः एकदैवसिकी संखड़ी कुर्यात् , एकोऽनेकाहिणप्रवेशाय वृत्तिः कल्पते, नापि प्राशस्य वाचना-प्रच्छना- कामनेकदेवसिकीम् , अनेके पुरुषाः संभूयैकदैवसिकीम् , परिवर्तनाऽनुप्रेक्षा-धर्मानुयोगचिन्तायै वृत्तिः कल्पते, न तत्र
अनेके पुरुषा अनेकदैवसिकी संखडिं कुर्वन्ति । जनाकीणे गीतवादित्रसम्भवात् स्वाध्यायादिक्रियाः प्रवर्तन्त इति भावः। स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां
एकेका सा दुविहा, पुरसंखडि पच्छसंग्खडी घेव। मांसप्रधानादिकां पुरःसंखडि पश्चात्संखडि वा ज्ञात्वा तत्प्र- पुवावरसूरम्मि, अहवा वि दिसाविभागणं ।। ६६५ ।। तिक्षया नाभिसन्धारयेद्गमनायेति । साम्प्रतमपवादमाह
एकैका-एकदैवसिकी अनेकदैवसिकी च संखडिः प्र. स भिक्षुरध्वनि क्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो चा:- त्येकं द्विविधा--पुरःसंखडी, पश्चात्संखडी च । या पूर्वसूर्यघमौदर्य वा प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं पूर्वदिनविभागमध्यासीने रवौ क्रियते सा पूर्वसंखडी, या जानीयात्-मांसादिकमित्यादि पूर्ववदालापका यावदन्तरा पुनरपरसूर्ये सा पश्चात्संखडी । अथवा-दिग्विभागेनानयोः अन्तराले 'से' तस्य भिक्षार्गच्छतो मार्गा अल्पप्राणा -1 पुरम्पश्चाद्विभागो विज्ञेयः । या विवक्षितग्रामादेः सकाशात् ल्पबीजा अल्पहरिता इत्यादि व्यत्ययेन पूनवदालापकः । पूर्वस्यां दिशि भवति सा पूर्वसंखडी, या तु तस्यैवापरस्यां तदेवमल्पदोषां संखडिं शात्वा मांसादिदोपरिहरणसमर्थः। दिशि सा पश्चात्संखडी । सति कारणे तत्प्रतिशयाऽभिसन्धारयन्नमनायति । आचा०
अत्र प्रायश्चित्तमाह२ श्रु०१ चू० १ १०४ उ० ।
दुविहाएँ वि चउगुरू, विसेसिया भिक्खमादिणं गमणे । संखडिप्रलोकनाय न गच्छेत् । सूत्रम्
गुरुगादिव जा अपयं, पुरिसेगअगदिणरातो ॥६६६॥ संखडिं वा संखडिपडियातिए(एतुं) एत्तए ।। ४८ ॥
द्विविधायामपि अनन्तरोतायां सखड्यां गमने चतुर्गुरुकाः अथाऽस्य सूत्रस्य सम्बन्धमाह
पते च भिक्षुप्रभृतीनां तपःकालविशषिताः,भिक्षास्तपसा कादुविहाऽवाता उ विहे, वुत्ता ते होञ्ज संखडीए तु।
लेन च लघवः, वृषभस्य तपसा लघवः, उपाध्यायस्य कालेन तत्थ दिया विन कप्पति,किमु राती एस संबंधो ॥॥ लघवः, श्राचार्यस्य तपसा कालेन च गुरवः । अथवा चतुर्गु'दुविहे'त्ति अध्वनि गच्छतां संयमात्मविराधनाभेदाद द्धि- रुकमादी कृत्वा एकानेकपुरुपकृतकानेकदैवसिकसंखडीपुराविधाः प्रत्यपाया उक्नाः, संखड्यामपि गच्छृतां त एव प्र
त्री गच्छतः स्वपदं यावत् वेदितव्यम् । तद्यथा-भिक्षुरेकपत्यपाया भवेयुः अतस्तत्र दिवाऽपि गन्तुं न करपते. किमुत रुषकतामेकदैवसिकी संखडि ब्रजति चतुर्गुरवः, एकपुरुषकरात्री, एष सम्बन्धः। अनेन सम्बन्धेनायातस्यऽस्य (सू.४८)
ताकदैवलियां बदलघवः, अनेकपुरुषकृतानकदैवसिक्यां व्याख्या-'संखडिवे' ति वाशब्दान्न कल्पते इत्यादि पदान्य
छदः, ५नं चिक्षुविषयमुक्तम् । वृषभस्य पदलघुकादारब्धं मूनुवर्तनीयानि । तद्यथा-न केवलमध्वानं रात्रौ वा विकाले ले, उपाध्यायस्य पड्गुरुकादारब्धमनवस्थाप्य, श्राचार्यस्य वा गन्तुं न कल्पते, किन्तु-संखडिमपि रात्रौ वा धिकाले वा
छेदादाररुधं पाराश्चिके निष्ठामुपयाति । संखडिप्रतिशया एतुं-गन्तुं न कल्पते, एष सूत्रसंक्षेपार्थः ।
प्रकारान्तरेण प्रायश्चित्तमेवाहअथ भाष्यकारो विस्तरार्थ विभणिषुराह
पायरियगमण गुरुगा,वसभाण असारणम्पि चउलगा संखंडिअँति आऊ-णि जियाणं संखडी स खलु वुच्चइ।। दोएह वि दोणि वि गुरुगा,वसभपलाततरे सुद्धा॥१६७॥ तप्पडिआऍण गम्मति,अन्नत्थ गते सिया गमणंहह। प्राचार्यस्य संखड्यां गच्छाम इति वाणस्य चत्वारो गुर. समिति-सामस्त्येन खण्ड्यन्ते-ताड्यन्ते जीवानां वनस्प वः, तमेवं ब्रुवाणं वृषभा न वारयन्ति चतुर्लघुकाः । अथातिप्रभृतीनामायूंषि प्राचुर्येण यत्र प्रकरणविशेषे सा खलु सं- चार्येण संखडी वजाम इत्युक्ते वृषभा अपि वजाम इति भणखडिरित्युच्यते। 'सूरेभ्यः' इत्यौणादिक इप्रत्ययः, पृषोदरा- न्ति ततो द्वयोरपि वृषभाचार्ययोः चत्वारो मासास्ते द्वयेपि दित्वादनुस्वारलोपः। तां 'संखडिजति जहिं पाऊणि जियाण गुरुकाः कर्त्तव्याः,वृषभाणामपि चतुर्गुरुका भवन्तीति भावः। संखर्डि' तत्प्रतिक्षया संखडिमहंगमिष्यामीत्येवलक्षणया गन्तुं | अथ वृषभैारिता अप्याचार्या बलमोडिकया गच्छन्ति तत. न कल्पते । एवं त्रुवता सूत्रणेदं सूचितम्-अन्यार्थमपरकार्य- | स्ते प्राचार्याः प्रायश्चित्ते लग्नाः । इतरे वृषभास्तु शुद्धा न निमित्तं संखडिग्रामं तस्य संखपामपि गमनं स्यादिति। प्रायश्चित्तभाज इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org