________________
सावग (य)
( ७८१ ) अभिधान राजेन्द्रः । सावग (य) समानधार्मिकस्थिरीकरणमिति, यदि कश्चित्कथंचिद्धर्मात् | शुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतिवत् । प्रकृतप्रवते ततस्तं स्थिरीकरोति, महांश्चायं गुणः । तथा वात्सल्ये क्रियमाणे शासनस्य सार इति सार सेविता भवति । उक्तं च-" जिएसासगुस्स सारो " इत्यादि लति च तस्मिन् वात्सल्यमिति तथा तेन तेनोपबृंहणादिना प्रकारेण सम्यग्दर्शनादिलक्षणमार्ग सहायत्वादनाशश्च भवति, कुतो धर्मात पंतगाथार्थः । उक्ताः समानधार्मिकगुणाः ।
गुणाः पुनः सर्वधर्माणां साधारणभूमिकेव चित्रकराणामितिसूक्ष्माभावनीयम् यदुक्तम्-"दुविधम्मरोग से स्वीसमुह - संपका हो सुत्थि त्ति ॥ १ ॥" ते च सर्वेऽपि गुणाः प्रकृते संविग्नादिविशेषणपदैरेव संगृहीता इति सद्धर्मग्रहणाई उक्तः ॥ २० ॥ ( ध० १ अधि । श्रा० ) एषां च भेदानां यथासंभवं ज्ञानश्रद्धाचरणविधया सम्यक्त्वमुपयेोगित्वमिति ध्येयम् । इत्थं च देवादितत्वश्रद्धानविकलत्वे तथाविभाजकाती: आयकाकारधरणे यामेव
सांप्रतं तत्र निवसतो विधिरुच्यते तत्रापि च प्रायो भावसुप्ताः श्रावकाः ये प्राप्यापि जिनमतं गाईयमनुपालयत्योषिद्वारेटनक्कारेण विमोहो, अनुसरणं सायओ क्याम्मि | जोगी चिदमी, पचवला च विधि || ३४३ || नमस्कारेण वियोध इति रथन नमस्कारः पडितस्यः तथा आयको मिति बतात योगः कायिकादिः चैत्यवन्दनमिति प्रयत्नेन चैत्यवन्दनं क र्तव्यं ततो गुर्वादीनभिवन्द्य प्रत्याख्यानं च विधिपूर्वकं सम्यगाकारशुद्धं ग्राह्यमिति ।
१॥
पवम भावयकय तु यथोविधिप्रतिपद्यसम्प स्थानियतिभ्यः सकाशाश्रित्य धर्मश्रवणादेय यदुक्रमायश्वकवृनी" ह्यभ्युपेतसम्यक्त्यो, यतिभ्यः प्रत्यकथाम् । शृणोति धर्मसम्बद्धा मसौ श्रावक उच्यते अभ्युपेतसम्यक्त्व इत्यत्राभ्युपेतावतोऽपीति व्याख्याले - श इति । तच्चेहाधिकृतं भावस्यैव मुख्यत्यात्, भावश्रावको दर्शन गुणाकभेदाद् विधितिरस्तु मनमङ्गाधिकारे दर्शयिष्यते श्रागमे चान्यचापि श्रावकदा. भूपते तथाचा
गोसे सयमेव इमं, काउं तो चेड्याण पूयाई ।
साधु
साहुस कुत्रा, पचवाणं महामहिये ।। ३४४ ॥ गो-प्रत्युपस स्वयमेवेदं कन्या हादी नानां पू जागिसमानादिपादादिः कुर्यात्थितमिति । अत्र च यद्यपि श्रावकयतिधर्मभेदाज में द्विधा । श्रावचमोऽपि अविरतावाद विवा तथाविनायकधर्मस्यगिरी अस मनसुनी जो मुडिओ पुच्छ्रमाणो || १ | " इत्यादिनाऽधिकारी निरूपितः विरतायकधर्मस्य "संगाई प
उ
स
9
इजा सुई । सामायारिं परमं, जो खलु तं सावयं विति ॥ १ ॥ " तथा " पर लोगद्दिश्रं ध ( स ) मं, जो जिउपतोगमा उक्कोनी साग ॥ १ ॥" इत्यादिभिरसाधार त्तिहेतुभिरधिकारित्वमुक्तम् । यतिधर्माधिकारिणोऽप्येवं तप्रस्ताव वक्ष्यमाणा यथा
1
पवजाए अरिहा, श्ररिश्रसम्मि ज समुपपन्ना जाइकुलेहि बिसिट्टा, तह खीणप्या य कम्ममला ॥ १ ॥ तमिल दुबई मन्नभ। जम्मा मरणानिमित्तं चबलाश्र संपयाश्रो श्र ॥ २ ॥ विसया य दुक्खहेऊ, संजोग निश्रमश्र विश्रोगु ति । पइसमयमेव मरणं, इत्थ विवागां श्र श्रइरुदो ॥ ३ ॥
"
पवित्र अवगवसंसारगुहाया तसो अनव्विरता, पयरणुकसायप्पहासा य ॥ ४ ॥ सुफपन्नुचा पिडीचा रायामधिकारी अ कल्लागंगा सड्डा, धीरा तह समुवसंपन्ना ॥ ५ ॥ इति पृथक पृथक प्रतिपादितास्तथाऽमरेका गुणैः कतमधर्मस्याधिकारित्वमिति व्यामोद कार्यों यत पतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण ततद्गुपस्पाङ्गभूतानि वर्त्तन्ते । चित्रस्य वर्गक
१८६
Jain Education International
भाइसमाणे, मि
पाजामागे
मागे खासमा
से
समाये" इति परमे साहिति न पार्थक्यशङ्कालेशः । एषामपि नामधावकादिष्ववतारणवि चारे व्यवहारयते भवधायका येते आपक निमित्तमात्र योगेन तथाव्यवन्हियमाणत्वात् निश्चयनयमंत पुनः सपत्नीखग्टसमानौ मिथ्यादृष्टिप्रायौ द्रव्यश्रावकौ, शेषास्तु भावश्रावकाः ।
सगा परत्ता, तं जहा श्रम्नापिसमा समास-उपासमा
·
यतस्तेषां स्वरूपमेचमागमे व्याख्याय"निखिल मि हो नि। एतच्छलो जइ जणस्स जणणीसमो सद्धो ॥ १ ॥ हिश्रए ससिद्दो विश्र, मुखीण भंदायरो वियणकम्मे । भारसमोसा पराभये होर सुहाओ २॥ मित्तसमाणो माणा. ईसिं रूस अपुच्छिश्रो कज्जे । मतो अप्पा, मुगीय गाउ अहि ॥ ३ डायलिति निष्चमुच्वर । सद्धी सबत्तिको साहुजं तरणसमं गराइ ॥ ४ ॥ तथा द्वितीय
"गुरु विवि अनि म जस्स । सो आयंससमाणाः सुसाश्रो वनिश्रो समए ॥ ५ ॥ पवणेण पडागा इव, भामिजर जो जणेण मूढें । अविच्छिगुरुवयणो, सो होइ पडाइश्रातुल्लो ॥ ६ ॥
सम्मान मुद्दामख वि खासमासो एस सीजन ॥ ७ ॥ सोमो ऽसि। इश्र सम्म पिकतं खरंदर सी खरंटसमो ॥ ८ ॥ जह सिढिलमसुइदव्वं, लुप्पनं पि हु मरं खरंटे | सामपि दृ, दूसतो भन्न खरंटो ॥ ६॥
For Private & Personal Use Only
www.jainelibrary.org