________________
मावग (य) अभिधानराजेन्द्रः।
सावग (य) निच्छयो मिच्छ नी, खरंटतुल्लो सवत्तितुल्लो वि। मा अतिथिसंविभागसंपादनादिना प्रत्याख्यानं च करवा ववहारो उ सहा, जयंति जं जिणगिहाईसुं॥ १०॥" तदनन्तरमेव पुनर्भोगेऽपि प्रन्थिसहितादीनि । इत्यलं प्रसङ्गेन ।
सेविज तो साहू, करिज पूयं च वीयरागाणं । अत्रोपयोगित्यात् पूर्वरिप्रणीतानि भावभावकस्य लिङ्गानि धर्मरत्नप्रकरणे यथोपादिष्टाति तथोपदर्यन्ते । तथाहि
चिइवंदणसगिहागम-पइरिकम्मि य तुयट्टिा ॥३५४|| "कयवयकम्मोतहसी-लवं च२ गुणवं चउज्जुववहारी।
सेवत ततः साधून पर्युपासनविधिना कुर्यात् पूजा च गुरुसुस्सूसो ५ पवयण-कुमलो खलु सावगो भावे ॥१॥" |
वीतरागाणां स्वविभयौचित्येन,ततश्चैत्यचन्दनं कुर्यात् , ततः कृतम्-अनुष्ठितं व्रतविषयं कर्म-कृत्यं येन स कृतवतका १, खगृहागमन तथंकान्ते तु त्वरवर्तनं कुर्यात्स्वपेदिति । अथैनमेव सप्रभेदमाह
कथमित्याह"तस्थायराणणजाणण२,गिराहणपडिसेवणेसुधउज्जुत्तो।। उस्सग्गभयारी, परिमाणकडो उ नियमो चेव । कयचयकम्मो चउहा, भावत्थो तस्सिमो होइ॥२॥" सरिऊण वीयरागे, सुत्तविबुद्धो विचिंतिजा ।। ३५५ ।।
तत्राकर्णन विनयबहुमानाभ्यां व्रतस्य श्रवण १, ज्ञानं उत्सर्गतः प्रथमकल्पेन ब्रह्मवारी प्रासेवनं प्रति कृतपरिबतभङ्गभेदातिचाराणां सम्यगवबोधः २, ग्रहणं गुरुस- माणस्तु नियमादेव श्रासेवनपरिमाणाकरणे महामोहदोषात् मीपे इत्वरं यावत्कालं बा वतप्रतिपत्तिः ३, आसे- तथा स्मृत्वा वीतरागान् सुप्तविबुद्धः सन् विचिन्तयेवनं सम्यपालनम् ४।
द्वक्ष्यमाणमिति । अथ शीलवत्स्वरूपं द्वितीयलक्षणं यथा
भूएसु जंगमत्तं, तेसु वि पंचेन्दियत्तमुक्कोस । "आययण खुनिसेवइ १,यज्जइ परगेहपविसणमकजे२। निच्चमणुब्भडवेसो३, न भणइ सविधारथयणाई ४ ॥३॥
तेसु वि अ माणुसत्तं, मणुयत्ते आरिओ देसो ॥३५६।। परिहर वालकील ५, साहब कजा महुरनीईए ६।
भूतेषु-प्राणिषु जङ्गमत्वं द्वीन्द्रियादित्वं तेष्वपि पञ्चेन्द्रियइअछब्बिहसीलजुश्रो , बिन्नेो सीलबंतोऽत्य ७॥४॥"
स्वमुत्कृष्टम्-प्रधानं तेष्वपि पश्चेन्द्रियेषु मानुषत्वमुत्कृष्टमिति आयतन धर्मिजनमीलस्थानम् , उक्तंच--" जत्थ सा
वर्तते मनुजत्वे पार्यो देश उत्कृष्ट इति । हम्मिश्रा बहवे , सीलबंता बहुस्सुपा । चरिताया
देसे कुलं पहाणं, कुले पहाणे य जाइ उक्कोसा। रसंपन्ना , श्राययणं तं विप्राणाहि ॥१॥" तत्सेवते तीइवि रुवसमिद्धी, रूबे य बलं पहाणयरं ॥ ३५७ ॥ भावधावको नवनायतनमिति भावः ॥ १ शेष- देशे पायें कुल प्रधानम् ,उग्रादिकुले प्रधाने च जातिरुन्कृपदानि सुगमानि , बालक्रीडां द्यूतादिकं ५, मधुरनीत्या सा टा-मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा सकमवचनेन स्वकार्य साधयति , न तु परुषवचनेनेति षट् शीला- लानिष्पत्तिरित्यर्थः, रूपे च सति बल प्रधानतरं सामर्थ्य नि ६ । अधुना तृतीय भावभावकलक्षणं गुणवत्स्वरूपं यथा- मिति । "जाइवि गुणा बहुरूवा,तहावि पंचहि गुणेहि गुणवंता। होइ बले वि य जीयं, जीए वि पहाणयं तु विनाणं । इन मुणिवरेहि भणिो , सरूवमेसिं निसामहि ॥५॥
विनाणे सम्मत्तं,सम्मत्ते सीलसंपत्ती ॥३५८॥ सज्झाएर करणम्मि अर,विणयम्मि अनिच्चमेव उज्जुत्तो।
भवति बलेऽपि च जीवितं प्रधानतरमिति योगः,जीविते:सम्वत्थऽणभिनिवेसो ४, वहइ रुई सुट्र जिणवयणे ५॥६॥"
पि च प्रधानतरं विज्ञान, विज्ञाने सम्यक्त्वं क्रिया पूर्ववत्, स्वाध्याये पञ्चविधे १ , करणे--तपोनियमवन्दनाद्यनु
सम्यक्त्वे शीलसंप्राप्तिः प्रधानतरेति। ठाने २ , बिनये-गुर्वाद्यभ्युत्थानादिरूपे , नित्यमुद्युक्तः प्रयत्नवान् भवति ३ , सर्वत्र प्रयोजनेषु अनभिनिवेशः
सीले खाइयभावे, खाइयभावे य केवलं ना। प्रज्ञापनीयो भवति ४, तथा वहति धारयति, रुचिम्-इच्छा केवलिए पडिपुन्ने, पत्ते परमक्खरे मुक्खो ॥ ३४६ ।। श्रद्धानमित्यर्थः , सुष्ठ-बाढं जिनक्वने ५, इति पञ्च गुणाः । शीले क्षायिकभावः प्रधानः, क्षायिकभाचे च केवलशान,प्र(सम्यक्त्वग्रहणं ' सम्मत्त ' शब्देऽस्मिन्नेव भागे गतम्।) तिपक्षयोजना सर्वत्र कार्येति, कैवल्ये प्रतिपूर्णे प्राप्ते परमासामाचारीशंषमाह
क्षर मोक्ष इति । सुणिऊण तो धम्म, अहारविहारं च प्रच्छिउमिसीणं ।। न य संसारम्मि सुह, जाइजरामरणदुक्खगहियस्स । काऊण य करणिजं, भावम्मि तहा ससत्तीए ।। ३५२ ।। जीवस्स अस्थि जम्हा, तम्हा मुक्खो उवादेभो ॥३६०॥ श्रुत्वा ततो धर्म क्षान्त्यादिलक्षण साधुसकाशे इति गम्य
न च संसारे सुख जातिजरामरणदुःखगृहीतस्य जीवस्याते । यथाविहारं च तथाविधचेष्टारूपं पृष्ठा ऋषीणांसंबन्धिनं
स्ति, यस्मादेवं तस्मात् मोक्ष उपादेयः । कृत्वा च कारणीयम् ऋषीणामेव संबन्धिभाव इत्यस्तिता
किंविशिष्ट इत्याहयां करणीयस्य स्वशक्त्या स्वविभवाद्यौचित्येनेति ।
जच्चाइदोसरहिओ, अव्यावाहसुहमंगो इत्थ । ततो अणंदियं खलु, काऊण जहोचियं अणुद्वाणं। । तस्साहणसामग्गी, पत्ता य मए बहू इन्हिं ॥३६१।। भुनूण जहाविदिणा, पञ्चक्खाणं च काऊण ।। ३५३॥ जात्यादिदोषरहितोऽव्यायाधसुखसंगतोऽत्र (संसारे )तततस्तदनन्तरमनिन्द्यं खलु इहलोकपरलोकानिन्द्यमेव कृत्वा
त्साधनसामग्री प्राप्ता च मया बह्वीदानीम् । यथोचिनमनुष्ठानं यथा बाणिज्यादि तथा भुक्त्वा यथाविधिः । ता इत्थ जं न पत्तं, तयत्थमेवञ्जम करेमि त्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org