________________
सावग (य)
9
आयकधर्म इति पदार्थमाह परलोयहियं सम्मं, जो जिणवयणं सुणेइ उवउत्तो । इतिव्वकम्मविगमा, सुकोसो सावगो एत्थ ॥ २ ॥ यो जिनवचनं शृणोति स श्रावक इत्येवमिह क्रियाभिसंबन्धः । तत्र य इति सामान्यनिर्देशः । तेन यः कश्चित्ताग्रीन पुनर्नियत कुलोत्पन्न एव यथा ब्राह्मकुलोपन एच ब्राह्मणो भवतीति क्रियाविशेषनिबन्धनात्यकस्थेति । ननु श्रवणमात्र निबन्धनं श्रावकत्यमेवं स्यात्तश्च सर्वस्याद्रियन्धमतः संभवति, विशिषं च तदिष्यत इत्याशङ्कायामाह निर्मा तवचनं वा, तस्याप्रमाणतया विवक्षितार्थासाधकत्वेन श्रवणानुचितत्वात् । किंभूतं तदित्याह - परलोको जन्मान्तरं प्रधानं जन्मा तम्मे हितं पथ्यं परलोकहितम् जिनमाराधनाद्धि परलोकोऽनुकूल एवं भवतीति । स्वरूपप्रतिपादनपरं चेदं विशेषणं परलोकहितस्य जिनवचनस्य सर्वभावेन व्याभावान् अथवा पश्चिमचनमिलोकहितं निमित्तशास्त्र ज्योतिषप्राभृत (योनिप्राभृनिविष्यति । पर्या ज्योति पद्माभृतादिकमभिप्रापविशेषतः परलोकहितं तथापि रूपनृपेोदितमेव । अथाभिप्रायनिशे
1
कहितं तत्परलोकहितमेव, एवं तर्हि सर्वाण्यपि कुशासनानि तथा भवन्तु किमेकमेव जिनवचनं परलोकहि तमित्युच्यते सर्वेषामपि तेषां विवक्षया परलोकहितस्येनेष्टत्वात् यदाह - " जे जत्तिया य हेऊ. भयस्स ते चैव तनियामा लागा. दोराह वि पुसा भये तुझा ॥ १ ॥ " श्रतोऽनेन विशेषणेन यत्साक्षात्परलोकहितं साधानुष्ठानग जिनको भी यभिहितम् । श्रतएवान्यत्र पूज्यैरेवोक्तम्- " संपन्न देसाई, पदिय ज जगा सुई य । सामायारिं परमं जो खलु तं सावयं विति ॥ १ ॥ " कथं शृणोतीत्याह- सम्यगशठनया, प्रत्यनीकानि श्रावको भवतीति भावः । अथवा ननु कपिलादिवचनमपि परलोकहितं भवति, कथमन्यथाऽभिधीयते - 'जावैति बंभलोश्रो चरणपरिव्वायउवा उत्ति' । अतस्तस्यागेन कथं जिनवचनमेव शृण्वन् श्रावको भवतीत्याशङ्कायामाह - सम्यक् समीचीनमत्यन्तं परलोकहि तमिति यावत् । यथा हि जिनवचनं साक्षात्पारंपर्येण वा मायाम् परलोकहितं न तथा पिसादियचन मिति भाति किंभूतः सनित्याह-उपयु दावधानोऽनुपयुक्त एवार्थ मुकम् - " निद्दा बिगहापरिव-जिएहि गुचेहि पंजलिउडेहिं । भत्तिमा १॥" हेतुमाह अथवा ननु व्यवहारोपयुनियनम मध्यपि कस्याचिस्यान तत्कथमसौधायकः स्यादित्याशङ्कयाह- अतितीव्रस्यात्युत्कटस्य कर्मणो ज्ञानाधरणीयमध्यात्यादेविंगमो विनाशोऽति तीव्र कर्मधिगमस्तस्वात्। न हि तीको शेषः पाननान्तरपतु विशेषतः यतोऽयतितीकर्मविगम एव विवक्षितश्रावकत्थं भवति । यदाह - "सत्तरहं प गडीं, श्रभंतर उ कोडिकोडीए । काऊण सागरां, जह
1
Jain Education International
,
( ७८० ) अभिधान राजेन्द्रः ।
1
"
सावग (य) लहति चउराहमरणयरं ॥ १ ॥ स इत्यनन्तद्दिवसो'ति उत्कृष्यत इत्युत्कर्ष उत्कृष्टः प्रधानो मुख्यश्रावकव्यपदेशस्य यद्वा-शुक्रः-शुपाक्षिक प्रार्थ परावर्ताभ्यन्तरीभूतसंसार इत्यर्थः । स उक्तस्वरूपधावकः शृणोतीति शब्दव्युत्पतिविषयतनामा अ कधर्मविमानेऽन्यत्र पुनर्विशेष पसेन धावन दा नामादिभेदभिन्नो वा श्रावको भवतीति गाथार्थः । पञ्चा० १ सम्यकृत्वा पतिभ्यः प्रत्यहं कथाम् ।
।
शृणोति धर्मसंबद्धा - मसौ श्रावक उच्यते। " श्राव०६ श्र० स पदर्शनमक्रिमान् विधावश्यकमिरतः षट्स्थानकयुक्तश्च श्रावको भवति । शा० १ ० १६ अ० । यतिवचनामृतपाननिरते, भ० २ ० १ उ० । श्रमणोपासके, अनु० । स्था० । पञ्चा० । जिनशासनभक्का गृहस्थाः श्रावका भरायन्ते । श्राव०४ श्र० । सावगा गहितागुञ्चता. अग हिताच्चता वा । नि० चू० १ ३० । बंभी पञ्चश्या भरहो सा बगो जाओ । श्रा० म० १ श्र० । श्रावकाः धर्मशास्त्रश्रवणाद् ब्राह्मणाः । अनु० | श्रावका ब्राह्मणाः, प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभवनात् । अनु० ज्ञा० ('उस' शब्द द्वितीयमागे २२४३ पृष्ठे पक्रिम) अधुना श्रावकस्यैव निवासादिविषयां सामाचारी प्रतिश
दयश्नाह
च
निवसि तत्थ सड्डो, साहूणं जत्थ होइ संपाओ | चिराइ जस्थ य, तयनसाहम्मियां चैष ।। ३३६ ॥ निवसेत्तत्र नगरादौ श्रावकः साधूनां यत्र भवति संपातः । संघननं संपानः श्रागमनमित्यर्थः या स्मिस्तदन्यसाधर्मिकाचैव श्रावकादय इति गाथासमासार्थः । अधुना प्रतिद्वारं गुणा उच्यन्ते तत्र साधुसंपाते गुणानाहसाहय बंदगी, नासह पावं असंक्रिया भाषा फायदा निजर, उग्गहो नाममाई ॥ ३४० ॥ सानां चन्दनेन करणभूतन कि नश्यति पाषु बहुमा नात्तथा अशङ्किता भावास्तत्समीपे श्रवणात् प्रासुकांन निर्जरा । कुतः ? उपग्रहां ज्ञानादीनां ज्ञानादिमन्त एव साथव इति । उक्ताः साधुसंपाते गुणाः । चैत्यगृहे गुगाना
"
मिच्छादंसण महणं, सम्मविद्धिहेडं च । चिदाइ विहिणा, पन्नत्तं वीयरागेहिं ।। ३४१ ॥ मिथ्यादर्शनमथनं मिध्यादर्शनं - विपरीत पदार्थश्रद्धानरूपं, मध्यते विलोक्य येन तसा न केवलमपायनिधनदनमेव किन्तु कहाकारकारि खाह-सम्यग्दर्शनविविहेतु विपरीतस्वार्थनं सम्यग्दर्शन मोक्षादिसोपानं तद्विशुद्धिकरणं किं त्यवन्दनादि श्रादिशब्दात्पूजादिपरिग्रहः । विधिना सूत्रोक्न प्रज्ञप्त - प्ररूपितं वीतरागैरर्हद्भिः स्थाने शुभाध्यवसाय प्रवृत्तेरेत चैत्यगृहे सति भवतीति गाथार्थः । उक्का चैत्यगृह गुणाः । सांप्रतं समाधार्मिकगुणा नाह
|
,
साहम्मियथिरकरणं पच्छ मासगस्स सारो नि । मग्गसहाय, नहा अणासो धम्माच ॥ ३४२ ॥
For Private & Personal Use Only
www.jainelibrary.org