SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ (७७६) सालिभह अभिधानराजेन्द्रः । सावग (य) स्वामीति भावयन् वैराग्यमुपजगाम । वर्धमानस्वामिसमी- 'सालिहीषिय'ति सालेयिकापितनाम्नः श्रावस्तीनिवासिनो पेच प्रथवाज, विकृतपसा क्षीणंदहः शिलातले पादपोप- गृहमेधिनो भगवतो बोधिलाभिनोऽनन्तरं तथैव सौधर्मगागमनविधिनाऽनुत्तरसुरेषू पन्नवानिति सोऽयमिह संभाव्य- | मिनो वक्तव्यतानिबद्धं सालेयिकापितृनामकं दशममिति । त, केवलमनुतरोपपातिकाङ्गेनाधीत इति । स्था० १० ठा० दशाप्यमी विंशतिवर्षपर्यायाः सौधर्मे गताश्चतुःपल्योपम३ उ०।ती। कपिलमहर्षेः स्वगृहे भोजयितरि श्रावस्तीया स्थितयो देवा जाना महाविदेहे च सेत्स्यन्तीति । स्था० स्तव्ये व्यवहारिणि , उत्त०८ ०। (कविल' शब्दे तृती १० ठा०३ उ०। यभागे ३८७ पृष्ठ कथा उक्का ।) सालिभसेल-शालिभसेल-पुं०।बीहिकणिकशूके, उपा० २ साव-साप-पुंगनावर्णात्पः।८।१।१७६ इति पस्य लुक न । प्रा० । पो वः ॥८६॥२३१॥ इति पस्य वः । श्राक्रोशे , प्रा०१ पाद । अ०। सालिया-शाटिका-स्त्री० । परिधानवने,विशे० । श्राव। सावइत्ता-श्रावयित्वा-स्त्री० । श्रावणं कृत्वेत्यर्थे , "नामगं सा. शालिका-स्त्री० । सम्मूर्छजसुदजन्तुविशेष , प्राचा० १ १० वाता" स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्रो देवगजो भवन्तं बन्द नमस्यामि चेत्येवम् । भ०१६ श०२ उ०। सालिसच्छियामच्छ-शालिसाक्षिकामत्स्य-पुं० । मत्स्यभेद , । श्रावयित--त्रि० । श्रवणं कारयितरि, सूत्र०२ श्रु० ३ ० । भ०१श०२ उ०। , सावएज--स्वायतेय-न० । धने , जी. ३ प्रति० ४ अधि० । सालिसय-सदृशक-त्रि० । समाने, रा० । स्था० । शा०। द्रव्ये , भ०८ श०५ उ० । प्राचा०। सालिसीस-शालिशीर्ष-पुं० । स्वनामख्याते प्रामे , स्था। सावकंख-सावकाक्ष-न । सह अवकाया वर्तत इति सा. ग्रामाकसन्नियेशात् शालिशीर्षग्रामे उद्यान प्रतिमास्थस्य चकाङ्कम् । घटियाद्यनन्तरमहं भोजनं विधास्यामीति वास्वामिनो माघमास तिपृष्ठभवापमानिता अन्तःपुरि मृत्वा छासहितेऽनशने , उत्त० ३० अ०। ध्यन्तरीभूत्वा तापसीरूपं कृत्वा जलभृत जटाभिरन्यदुःसहं सावग(य)-श्रावक-पुं० । शृणोति जिनवचनमिति श्रावकः । शीतोपसर्ग चक्रे, कल्प०१ अधि०६क्षण। - "अवाप्त प्रयादिविशुद्धसम्पत्-परं समाचारमनुप्रभातम् । शृ. सालुज्जाण-शालोद्यान-न। बहुशालकनामावहिरुधरने । पोति यः साधुजनादतन्द्र-स्तं श्रावकं प्राहुरमी जिनेन्द्राः॥१॥" श्रा० चू०१०। इति । अथवा-श्रन्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति सालुय-शालूक-पुं० । उत्पलकन्द , भ०११ श०२ उ०। श्राः,तथा वपन्ति गुणवत्सप्तक्षेत्रषु धनबीजानि निक्षिपन्तीति (शालकोद्देशकः ‘वणप्फर' शब्दे उक्तः) वाः, तथा किरन्ति क्लिष्कर्मरजो विक्षिपन्तीति काः, ततःक र्मधारये श्रावका इति भवति । जिनवचनश्रद्दधाने , स्था०४ सालइया ( सालिही ) पिया-शा ( सा ) लेयिकापितृ-पुं० । ठा०४ उ० (एकविंशतिगुणयुक्त एव श्रावको भवतीति 'धस्वनामख्याते गृहपती , उपा। म्मरयण' शब्दे चतुर्थभाग २७२७ पृष्ठे उक्तम् । ) शृणोएवं खलु जबतिण कालेणं तेणं समएणं सावत्थीणयरी को- ति साधुसमीपे साधुसामाचारीमिति श्रावकः । ग. दुए चेइए जियसत्तू राया, तत्थ णं सावत्थीए णयरीप सा- २ अधि० । लिपियाणाम गाहावई परिवसइ । अड़े दित्ते चत्तारि हिर- श्रावकधर्मस्य प्रक्रान्तत्वात्तस्य श्रावकानुष्ठातृकत्वापकोडीओ णिहाणपउत्तानो चत्तारि हिरमकोडीयो बुद्धि छावकशब्दार्थमेव प्रतिपादयतिपउत्तानो चत्तारि हिरमकोडीओ पवित्थरपउत्तानो चत्तारि संपत्तदंसणाई, पइदियहं जइ जणा सुणेई य । वया दस गोसाहस्सिएणं वएणं । फग्गुणी भारीया सामी सामायारिं परमं, जो खलु तं सावकं बिन्ति ।। २ ।। समोसढो जहा आणंदो तहेव गिहिधम्म पडिवज्जइ , संप्राप्तं दर्शनादि यनासौ संप्राप्तदर्शनादिः । दर्शनग्रहणाजहा कामदेवो तहा जेट्ठ पुतं ठवेत्ता पोसहसालाए स त्सम्यग्दृष्टिगदिशब्दाद्-अणुव्रतादिपरिग्रहः,अनेन मिथ्याह व्युदासः। स इत्थंभूतः प्रतिदिवसं-प्रत्यहं यतिजनात्सामणस्स भगवा महावीरस्स धम्मपरमत्तिं उपसंपजित्ता णं धुलोकात् गायव किं सामाचारी परमाम् । तत्र समाचरण विरइ । नवरं निरुवसग्गाओ एक्कारस्स वि उपासगपडिमाओ समाचार:-शिष्टाचारत; क्रियाकलापः तस्य भावः 'गुणवचतहेव भाणियब्याओ एवं कामदेवगमेणं नेयव्वं जाव सोह- नब्राह्मणादिभ्यःकर्मणि च्यामिनिष्यञ् सामाचार्य पुनःस्त्रीत्वम्मे कप्प अरुणकीले विमाणे देवत्ताए उववाम । चत्तारि प विवक्षायाम् "पिदौरादिभ्यश्चे"ति डीए। यस्येति चेत्यकारला. पः। हलस्तद्धितस्ये" त्यनेन तद्धितयकारलोपः परगमनं सा. लिओवमाई ठिई महाविदेहे वासे सिज्झिहिति ।५६। दसराह माचारी तां सामाचारी परमां प्रधानां, साधुश्रावकसंबद्धावि ओवमाइं संवच्छरे वट्टमाणाणं चिंता उववरणा । दसराह मित्यर्थः । यः खलु य एव शृणोति तं श्रावकं ब्रुवते-तं श्राविवीसं वासाइसमणोवासयपरियाओ। एवं खलु जंबूस वकं प्रतिपादयन्ति भगवन्तः-तीर्थङ्करगणधराः । तत चाय पिण्डार्थः । अभ्युपेतसम्यक्त्वः प्रतिपन्नाणुव्रतोऽपि मणेणं जाव संपत्तेणं सत्तमस्स अंगस्स उवासगदसाणं प्रतिदिवसं यतिभ्यः सकाशात्साधूनामगारिणां च सामादममस्स अज्झयणस्स अयम8 पएणत्ते । (सू० ५७)। चार्ग शृणोतीति श्रावकः इति । श्रा० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy