________________
सालंयसेवि
।
विणि, "काहं छिर्ति अदुवा अधीहं, तोवहाणेसु य उज्ज मिस्सं । गणं च गीती श्रणुसारविस्सं, सालंब सेवी समुवेति मोक्खं ॥ १ ॥ " । श्रा० चू० ३ श्र० । सालंवडत्या भरण- सालम्बहस्ताभरण जि० सह आलम्बन न- प्रलम्बेन वर्त्तते सालम्बं तानि च हस्ताभरणानि यस्थाधामुखं गमनवशादसौ सालम्बहस्ताभरणः । हस्तयोः परिद्दिताभरणे. भ० ३ ० २ उ० । सालको इय- सालकोष्टक न० मेग्रामस्य वहिरुतरपूर्वदिग्भागे स्वनामख्याते चैत्ये, भ० ३ ० २३० सालग - शालक — पुं० [अष्टम्भसमन्वित आसनविशेने, दश० ६ ० । दीर्घशाखायाम्, आव० १ ० । रसे, श्राचा०२ श्रु० १ चू० ७ श्र० २ उ० । श्रद्धं भिन्नं बाहिरा छल्ली सालं भण्णइ | नि० चू० १५ उ० | सालग पुरा तस्स बाहि रा छल्ली । सालगं बाहिरा छल्ली भसति । नि० ० १६ उ० । सालगिह शालागृह - न० शालागृहवसे, तत्र अड्डा सालागि चू० ८ उ० ।
-
-
(=00)
"
सालघर- सालगृहक -न० । शाला:- शाखाः । अथवा शालावृक्षविशेषास्तत्प्रधानं गृहकम्। शालाप्रधाने गृहके, ज्ञा० १ श्रु० १ ० । शा० जी० । पट्टशालाप्रधान गृह, ग० । साल साला स्त्री० [बहुशालकनामप्रामसमीपपनि शालवनोद्यानवास्तव्यायां व्यन्तर्याम् आ० म० १ ० । ( 'वीर' शब्दे षष्ठभागे तत्कथा गता । ) सालपरियाय सालपर्याय-खालस्य पर्याया धर्मा-बहु लच्छायान्याय्यत्वादयो यस्य स सालपर्ययः सालसधर्मिणि पुरुषजाते. स्था० ४ ४० ४ उ० । सालभंजिया शालभञ्जिका स्त्री० सम्पुत्रिकायाम् ग्रा०
श्रभिधान राजेन्द्रः ।
+6
३ उ० । सालाडवि-शालाटवी श्री० विजययोरसेनापतिपालिता यां चौरपल्ल्याम्, विपा० १ श्रु० ३ श्र० । सालाहण- सातवाहन-पुं० । सर्वत्र लवरामचन्द्रे " ॥ ८ ॥ । २ । ७६ ॥ इति वलुकि सति । “अतसी-सातवाहने लः” ॥ ६ । २ । २१२ ॥ इति तस्य लः । सालाहणो । प्रा० । गोदाव रीतटवर्त्य प्रतिष्ठाननगरराजे, बृ० ६ उ० ।
अस्मादिवाहनासागनिसालि शालि पुं० कलमादिके धान्ये खा० ३४० १३०
म० १ श्र० । ज्ञा० ।
सालरुक्ख- शालच पुं०" वृक्षः रुख-दी
6
Jain Education International
"
| ६ | २ | १२७ ॥ इति वृक्षस्य रुक्खाऽऽदेशः । प्रा० । शाला विशेष २०१४ ० ० ० ( अस्य भावि जन्मान्तरवृत्तम् 'वणफइ' शब्दे षष्ठभागे गतम् । ) साललडिया शालपष्टिका बी० स्तम्भ २०१४
क्षण ।
सालखंड शा लिखण्डन न० शालिधान्यखराउने तर लायाम्, कल्प० १ अधि० ७ क्षण ।
?
सालिग्गाम- शालिग्राम पुं० मगधजनपदेषु स्वनामस्या ग्रामे, आ० क० १ श्र० । आ० चू० । सालिपिडु शालिपिष्ट १० शालचू, जं०१० सालिपिट्ठसि - सालिपिष्टराशि-पुं० । शालिक्षोदपुञ्जे, रा० । सालिवाहण - शालिवाहन- पुं० | स्वनामख्याते प्रतिष्ठानपुरराजे; विशे० । ('अणुश्रोग' शब्दे प्रथमभागे २८५पृष्ठे उदाहरणम् ।) सालिभंजिया - शालिभञ्जिका स्त्री० । पुत्तलिकायाम्, रा० ।
श० उ० | ( इह च यद्यपि शालवृक्षादावने के जीवा भवन्ति तथापि प्रथमजीवाम्यम् एवंविधप्रश्नाश्च वनस्पतीनां जीवत्वमश्रद्दधानं श्रांता
"
रमय भगवता गीतमेन कृता इति वद शब्दे | सालिमद शालिभद्र पुं० राजगृहे स्वनामख्याते गोमपृष्ठभागे गतम् । )
- - ।
99
सालिभद
याम् . शा० १९०४ श्र० । स्था० | सूत्र० । रा० जे० । जत्थ भंड विकासासाला । श्रहवा सकुट्टिमं गिहूं। अकुट्टिमा साला । नि० चू० १२ उ० । श्रशीतितमे महाग्रहे, स्था० । दो साला ( सू००+) स्था० २ ठा० ३ उ० । सालाइयतंत - शालाक्यतन्त्र- न० । शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तन्त्रं शालाक्यतन्त्रम् । स्था० = ठा० ३ उ० । पिपा० आयुर्वेदा तदि ऊयतिगतानां रोगाणां ध वणवदननयनघ्राणादिसंश्रितानामुपशमनार्थमिति । स्था० =
सालवण - शालवन - न० । बहुशालकनामग्रामसमीपवर्तिनि
उद्यान, आ० म० अ० । श्रा० चू० । सालवाहय शालवाहन पुं० स्वनामख्याने महाराजे, कल्प० ३ अधि०६ क्षण | व्य० | ( शालवाहनचरित्रम् ' परिहि ' शब्दे पञ्चमभागे ३८३ पृष्ठे गतम् । ) सालहिया देशी खी० मेना' इति याते पक्षिविशेषेपा
ना० २३६ गाथा ।
साला- शाला- स्त्री० । वृक्षस्कन्धे, शा० १ ०१ अ० । शाखा
श्राचा० । सूत्र० । प्रज्ञा० । ६० । बृ० । रा० । बो० । व्रीहिविशेषे, ज्ञा० १ ० १ श्र० । कलमशाल्यादिकूरे व्य ६ उ० | भ० | जं० । श्राचा० । तत्थ पुञ्चरहे साली चुप्पइ । अवरहे जेम्मति । श्र० म० १ ० । सालिउदेस-शान्युदेश-पुं० पहशतस्य सप्तमांशक भ०
११ श० ११ उ० ।
सालिंगणवडिय - सालिङ्गनवर्तित त्रि० । शरीरप्रमाणेनोपधानेन वर्तमाने, सूत्र ० १ ० १ ० ३ उ० । सालिक्खेन शालिक्षेत्र न० धान्यक्षेत्रे ०१०१
-
श्रेष्ठिनः पुत्रे, स्था० । शालिभद्र ' इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत्, सबहुमानं च साधवे पायसमदात्, राजगृहे गोभद्रः श्रेष्ठिनः पुत्रत्वेनोत्पन्नो देवीभूतगोभद्रश्रेष्ठसमुपनीतभोजनयसन कुसुमविलेपन भूपणादिपिता सह भूमिकयनलगतो लगति म । यानिजको पनी लक्षमूल्य रत्नकम्वला गृहीताः, भद्रया शालिममात्र बधूनां पात श्रवणाज्जातकुतूहले दर्शनार्थे गृहमागते श्रेणिकमहाराजे जनन्याऽभिहितोः यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रा सादश्टङ्गात् स्वामिनं पश्येति वचनश्रवणादस्माकमप्यन्यः
For Private & Personal Use Only
www.jainelibrary.org