________________
सारस अभिधानराजेन्द्रः।
सालंयमेवि(ए) स्था०1 प्रक्षा० । कल्प० । श्री। रा०। प्रश्न । शा०। मारूवियसिद्धपत्त-सारूपिकमिद्धपत्र-पुं० । मुण्डितशिरस्के सारमार-सारमार-पुं० । सारस्यापि सारभूत, प्राचा० १श्रु० रजोहरणरहित अलघुपांत्रण भिक्षामटति सभार्ये अभार्य ५०. उ० । श्रा० म०।
वा गृहस्थे, व्य०८ उ०। सारसावएज-सारमापतेय-न० । प्रधानद्रव्ये , कल्प०१ श्र- सारुह-संरुष्ट-त्रि० । मनसा रुऐ , भ० ७श : उ०। धि०४क्षण।
माल-माल--पुं० । अशीतितमे महाग्रहे, स्था० ३ ठा० ३ उ०। सारसी-सारसी-स्त्री० । पट्जग्रामस्य पाठयां मूर्छनायाम् ,
कल्प० । सू० प्र०। चं० प्र०। (साख ) वृक्षविशेष, स्था०४ स्था० ७ ठा ३ उ०।
ठा०४ उ०। अनु० । प्रशा० । जं० । आचा० । स० । सारस्सय सारस्वत-त्रि० । सरस्वतीसम्बन्धिनि मन्त्रादी,
शाखायाम् , ज्ञा०१२०१०। जी० । पृष्ठचम्पानगाः स्यागासरस्वतीयोक्तव्याकरणे,नपुं०। कल्प०१ अधि०२ क्षण। स्वनामख्याते राजनि , उत्त० अ०। श्रा० क० । ती० । कृष्णराज्यन्तरालपर्तिविमानवासिनि लोकान्तिकदेव , पुं०।
तद्वृत्तम्स्था०६ ठा०३ उ० । प्रच० । शा० । श्रा०म०।
"बदमाणसामी पिटिचं पाए नयगए सुभूमिभागे उजाणे सारह-सारघ-न । मधुनि, पाइ० ना०२२४ गाथा।
समोसढो , तत्थ य सालो राया , महासाला जुबसारहि-सारथि-पुं० । नतरि , दश०८५०श्रा०म० । सूते,
राया। सेसि भगिणी जसवती , तीसे भत्ता पिठरा , पुत्तो
य से गागलीनाम कुमारी, ततो सालो भगवतो समीव पाइ० ना० २२३ गाथा।
धम्म सोऊण भण-जं नवरं महासाले रखे अभिसिसारिक्ख-साक्ष्य-त्रिका "छोऽदयादी" ॥८।२।१७॥ इति ।
चामि ततो तुम्हं पादमूले पब्वयामि , तेरम गंतूण भणिसंयुक्तस्य छो वा । मारियख । प्रा० । साधर्म्य, स्था० १ ठा।। तो महासालो-गया भवसु, अहं पब्बयामि । सो भणइमारिणी-मारिणी-स्त्रीवादीर्घिकाख्ये जलाशयविशपे, अनु। अपि पव्ययामि. जहा तरह शारामा मेटीपमा नसारिय-मारित-त्रि० । हिते प्रवर्तित ,५०३ अधिक। पा०।। हा पब्वइयस्स वित्ति, ताहे गागली कंपिल्लपुरातो आण उं शिक्षित , व्य० ७ उ० ।
रजे अभिसिंचितो । तस्स माया जसवती कंपिल्लपूर न
गरे दिपिया पिठररायपुत्तस्स , तेण ततो आणिो , तेसारिया--सारिका-स्त्री० । कोशलविषये मेवराजस्य कुटुम्बिनो
ण पुण तसिं दो पुरिससहस्सवाहिणीश्री सीयाश्रो काभार्यायाम् , पिं०। मैनापक्षिणि , प्राचा० १ श्रु०१ १०६ उ० । रिया, जाव ते पब्बइया । सा वि तेसि भगिणी समणासारिस-मादृश्य-श्रव्य० । यथाऽस्मिन देश घटा ऊय ग्रीवा वासिया जाया, तऽवि एक्कारसंगाई अहिजिया । अगणया अवस्तात्परिमगडला विपुलकुक्षयस्तथा अन्यष्यपि देशधि- य भगवं गयगिहे समोसढो, ततो भगवं निग्गतो वर्ष त्यादिसाधम्य, प्रा० म० १ अ०।
जतो पधायितो , ताहे सालमहासाला सामि पुच्छंतिसारी-देशी-ऋषीणामासने , मृत्तिकायामित्यन्ये , द. ना. श्रम्ह पिटिचं वच्चामो , जद नाम कोइ तसिं पब्बएन्ज
सम्मतं वा लभज्ज । सामी जाण-जहा ताणि संबुज्म= वर्ग २२ गाथा।
हिन्ति , ताह तेसि सामिणा गोतमसामी बिइजी दिसारीर-शारीर-त्रि० । शरीरसंभवे, प्रय० २६८ द्वार । श्राव०।
राणा, साभी चपं गतो, गोयमसामीऽवि पिट्टिपं गतो, तसारीरमाणमाणेगदुक्खमोक्ख-शारीरमानसांनकदुःखमोक्ष- स्थ समवसरणं, गागलि, पिठरो, जसवती य निग्गयाणि, पुं० । सकलदेहदुःखक्षये , पं० ३० ३ द्वार ।
तारिण परमसंधिग्गाणि, धम्म सोऊप गागली पुत्तं रज्जे असारीरसम-शारीरसम-न०। कलाभेद , कल्प०१ अधिक
भिसिचिऊण मातापितिसहितो पब्यहो। गोयमसामी ता
णिं घेता चंप बच्चाइ, तेसिं सालमहासालाणंच बच्च७क्षण ।
ताणं हरिसो जातो-संसारातो उत्तारियाण ति, ततोसारूवि(गा)--सारूपिन-पुंगा सारूपिके, "मुंडसिरोया सुक्कि
सुमेणऽझवसाणेग केवलनाणं उष्पन्न ।” श्राव० अ०। श्रा० लवत्थधरो न वियत्थं । हिंडइ न वा प्रभजो, सारूवी परिसो म० । श्रा० चू०। होई ॥ १ ॥” इति तल्लक्षणम् । जी०१ प्रति० ।
श्याल-पुं। भार्याभ्रातरि, अनु० । सारूविय--सारूपिक-पुं०। समान रूप-सरूपं तेन चरती- सालकायण--सालंकायन--पुं० । कौशिकगोत्रान्तर्गते पुरुषति सारूपिकः । रजोहरणवसाधुवेषधारिणि गृहस्थे, विशेष, तत्प्रवर्तिते गात्रविशेषे च । स्था०६ ठा० ३ उ० । "सावी धारोह निसिज्जं च एग अोलंबगं चेव” यस्तु 'सालकलाण--सालकल्याण--पुं० । वृक्षविशषे,भ०८ श०३उ० । सारूपिकः स एकनिपद्यम्-एकनिषद्योपेतं रजाहरणमव
सालंब-सालम्ब--त्रि० । श्रालम्बनमवलम्बमाने , नि० च. लम्बकदण्डकमुपलक्षणमतत् पात्रादिकं च धारयति शिरश्च मुगडात । व्य०४ उ० । नि० चू० । सारूपिक:
१ उ.शानादिषुपालभनयुक्ने , दशा० १ ० । श्राव० । शुक्राम्बगे मुण्डोऽबढ़करछो रजोहरणरहितोऽब्रह्मचर्योs- नि० चू. । विकटिभिः प्राणितः सन् नि भायां भिक्षाग्राही । ध१५ अधिक । मुगिडतशिराः शुक्लवासः मानादि ग्रहाण्यामात्यालम्बनसाहत, व्य० ४ उ० । पग्धिायी कलछामबनानोऽभार्यको भिक्षां हिण्डमानः सारू- नि० चू० । पिक उच्यते । वृ. ४ उ० ।
। सालंबसथि( गम् )-मालम्बसेविन्-त्रि० । पुष्टालम्बमप्रतिष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org