________________
(७७६ ) सायमोक्रवप० अभिधानराजन्द्रः।
मारस सुजप्रतिबद्धे , ' सायासोक्खपडिबद्धे यावि भवइ ' इति । अकारः । प्रा०शृङ्गस्य विकारः । श्ररणा शृङ्गजाते, वाच० । विप्राकृते दीर्घमध्योऽपि । स्था० ६ ठा० ३ उ० ।
एणुधनुषि नपुं० । को०। मायाउल-साताकल-त्रि० । भावसुखार्थव्याक्षिप्ते, वश०४० मागोव-मागजात-पं० । वाघेल क्षत्रिये गर्जग्धरित्रीसायागारव-सा(त)तागौरव--न । सातया गौरवं सातागीरव- श्वरती०२५ कल्प । म् । स०३ सम० । सानं-सुखं तन गौरवम्-गर्वः । अहमेव सारंगी-सारङ्गी-स्त्री० । हरिण्याम् , पाइ० ना० ४५ गाथा । सुखीत्यभिमान. श्रातु।
सारंभ-सारम्भ-त्रि० । सहाऽऽरम्भेण जीवोपमर्दादिकारिणा सायागारवंझाण-सातगौरवध्यान-न । सात-सुख तेन व्यापारण वर्तत इति तदभावेऽप्यौहेशिकादिभोजित्वात्मारगौग्व-गर्वस्तस्य ध्यानम् । 'नीरपठो ससिगय' ति गाथाज्ञ- म्भः । सूत्र० १ श्रु० १ १०४ उ० । गृहस्थेषु । सूत्र०१ श्रु० शशिराजस्थव गर्वोधुरे दुयाने. अातु ।
३१०३ उ० । जीवोपमदादिकारिषु , सूत्र.२७०१ श्र। सायागारवणिस्मिय-सातगौरवनिश्रित-त्रि० । सुखशील- पृथिव्यादीनां परितापकर प्रारम्भ , स्था० । तायामासक्ने. सूत्र० श्रृ०१०।
सत्तविहे सारंम , पप्पत्ते , तं जहा-पुढविक्काइयसारंभ सायाणुग-सातानुग-पुं०सात-सुखमनुगच्छतीति साता. जाव अजीवकाइयश्रारंभे । (सू०५७१४) स्था०७ नुगः । सुवाल, सूत्र. १ श्रृ०२ १०३ उ ।
ठा० ३ उ०। सायावेयणिज-सातवेदनीय-न० । सात-सुखं तद्रूपेण यद् वेद्यत तत्सातवेदनीयम् । वदनीयभेद, कर्म० ६ कर्म । स०।
संरम्भ-पुं० । बहुकल्पे , भ० श०। पं० सं० । स्था।
साक्खणाणुबंधि-संरक्षणानुबन्धिन-त्रि० । संरक्षणे सोंसायासुक्ख-सातामोख्य-न । सानासातवेदनीयकर्मणः स- पायः परित्राण विषयसाधनम्य धनस्यानुबन्धो यत्र तत्संकाशात्सुख शर्म सातसुखं सातं च तत्सुखं च सातसुखम् अ
रक्षणानुबन्धि । आर्तध्यान, भ० २५ श० ७ उ०। औ.।' तिशयसुख, 'सायासोक्खमणुपालंतागं पा० । श्राहादप्रधान
मारक्खणा-संरक्षणा-स्त्री० । संगोपनायाम् , प्रा०म० अ०। सौख्ये. जी०३ प्रति०१ अधि०२ उ० ।
सारखणोवघाय-संरक्षणोपघात-पुं० । संरक्षगन शरीगादमार-सार-पुं० प्रधान, विश० । सामध्ये, विभवे, सूत्र. २ विषये मूर्छयापघातः परिग्रहविरतरिति संरक्षणोपघातः । श्रृ०१० । परमार्थ ,सूत्र श्र०११
या उपघातभदे, स्था००ठा०३ उ०।। काष्ठमय, स्था०४ ठ/०१ उ०। श्राचा। नियन्द, पा० । सारक्खमाणी-संरचन्ती-खी । अपायेभ्यः संरक्षण कर्वभ० । प्रा० ० । परमार्थप्रधान.सत्र.१२०११ श्र। त्याम,विता... .। स्था० । नि०। श्राचाज्ञा । प्रकाशजीभ । स०। न्याय्ये, मारक्वित्ता-मंरक्षयित-त्रि० । चौगदिभ्या रक्षणं कुति, • एवं खु नागिणा सारे, जन्न हिसद किंचण । 'सूत्र स्था०७ ठा०३ उ० । ग०। श्रृ० अर४ उ० । उत्त प्रक,श्राचा.११०५०१०। । सारय-मारक-त्रि० । अन्येषां विस्मृतार्थस्मरणकर्तरि , क. सफले, श्रा० म० १ अ० । स० । उत्कृष्टवलकारषु ,
ल्प अधि.क्षण।। द्वा० १२ द्वा० । शुभपुद्गलापचयजन्य धनुर्यिशप, जं०३ वक्षः । साग द्विधा-बाह्यः, श्रान्तरश्च । बाह्या गुरुत्यमा
२ शारद त्रि०। शर्गद ऋतो जातं शारदम्। उत्त० १. स्तर: सन्दाहः।आव०४अज्ञानादी (शाय०४०। सद्भांच, ।
। अ. । शरत्काल जाते. ज्ञा०१ श्रु. ५ अ.। जी। श्राव० । निएायाम् , श्रा०चू०१ अ०। प्रा० म० । विवक्षितकर्मगाः ।
श्रा० म० । उपा। वृल। परमार्थे नंगा. म. । विषयगणस्य प्राप्ती, आचा०१० सारा
सारचिय-मारचित वि० । संमार्जिते , 'काउं गिराहतुवहि, ३ अ०२3.। बले.पाइ० ना०१६४गाथा। धन पाEO ना० मारचियपाएमया पूठिय' सारचितः-संमार्जिनः प्रतिश्रयो ४६ गाथा । कर. पाइ० ना० ६४ गाथा ।
यैम्त सारचितप्रतिश्रयाः । वृ०१ उ०२ प्रक०। प्रह-धा० । मागे, "प्रह - (अः)गः सारः"॥ ८।४।४॥
सारणा-गारगणा-स्त्री०। चिम्मृतस्मारणायाम् , विस्मृत इति प्रपूर्वस्य धातोः सार इत्यादेशः । साग्इ। पहरह।
क्वचित्कर्तव्य भवतदं न कृतमिति सारगा। ग०२ अधिः । प्रहर्गत , प्रा०४ पाद।
मारवंत-सारवत-त्रि० । गाशब्दादिवद्वहुपर्यायक्षम, । विशे० । मारंग--मारङ्ग- पं., । चतुरिन्द्रिय जीवविशेष. जी०१ प्रति अर्थन युक्ने, स्था० ७ टा० ३ उ० । सामायिकशब्दवत् प्रज्ञा० । मग, प० ७ अष्टः । पाद ना० । चातकखग बहुपयाय गुणवत्सूत्र, प्रा० म०१०। हरिण, गज, भृङ्ग. खगभेदे , छत्र , गजहंस, चित्रमंग , सारवणा-सारापना-स्त्री० । संगोपनायाम् , "होही पत्तीवाद्यभेदे. वस्त्र, नानावर्ग, मयूर , कामदव, चाप, कशे, ति मारयणा ।" आव० अ०। स्वर्ग, श्रामरगा, पा. शेख्य, चन्दन, कपूर, पुष्प, कोकिले , मारवय-मारपद-न० । ज्ञानादिक सारसहिते पदे , श्राचा मघ.मिह । गत्री,भृमी,दीप्ती च । स्त्रीलाशा गाउप्यत्र वाचाथ.५०१ उ०। मागङ्ग-न । प्रधानकारण. प्रतिः । ज०।
सारविजंत-सार्यमाण-त्रिक । ध्रियमाणे , व्य०४ उ०। शाईनिशाई डा पूर्वोऽत् ।। ८।२।१.०० ॥ इति ङात्पूर्वः सारस-सारस-त्रिका दीर्घजानुकं लामपक्षिविशेषे, तं०। जी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org