________________
( ७७५ ) अभिधानराजेन्द्रः ।
सामुदे
"
पस्यन्ति ततश्च कुतः सुकृतदुष्कृतकर्मफलवेदनम् . उत्पादानस्तरं सर्वजीयानां नाशादित्येवमादि स्वमतिकल्पितं रूपन् पदममाययुनिर्गुरु महाप्यमानोऽपि यावत्कथमपि प्रशन उद्घाटन कृतः समुदाई रूप पन् काम्पिल्पपुरनगरं "राजा" गतः तत्र च खडरताभिधानाः श्रावका श्रासन् ते शुल्कपालास्तैश्च सेवाः समागता विज्ञाता मारविन वारन्धाः ततो भीतैरश्वमित्रादिभिस्ते प्रोक्ताः -वयं न जानीमः श्रावका यूयम् तत्किमस्मान् भ्रमणान्सतो मारयथ ?, ततस्तैरुक्तम्- ये श्रमणास्ते युष्मत्सिद्धान्तेन समुच्छिन्नाः, यूयं तु वीरान्त केचिदिति मारयामः ततस्तै तमु निजाग्रहः संबुद्धाश्व दत्तमिथ्यादुष्कृता गता गुरुपादमूल इति विशे० (बाइ (स्) शब्दे तृतीयभाग ७०८ पृष्ठे बिस्तरो गतः । ) सामुदाइय- सामुदायिक- त्रि० । समुदाये भवं सामुदायिकम् । उत्त० १७ श्र० । जनमीलकप्रयोजने, शा० १ श्रु० ५ श्र० । सामुदायि- सामुदानिक न० । समुदान- भिक्षा तत्र भव सामुदानिकम् । सूत्र० १ श्रु० १६ श्र० । श्राचा० । भिक्षापि ण्डे, आचा० २ श्रु० १ ० १ ० ४ उ० । समुदाने लब्धः सामुदानिकः । " अध्यात्मादिभ्य इकण्" । ६ । ३ । ७८ । इति इकण् प्रत्ययः । उच्चावचेषु कुलेषु अटित्वा लब्धे पिराडे, बृ०१
उ०२ प्रक० ।
9
सामुद्दिय - सामुद्रिक - पुं० । समुद्रेण प्रोक्तं वेत्यधीते वा ठञ् । स्त्रीपुरुषशुभाशुभलाभ्येतरि तत्तरि च । वाच० । ( तानि लक्षणानि 'लक्खणवंजणगुणावत्रय शब्र्दे पष्ठभागे गतानि ।) समुद्रस्यैते सामुद्रिकाः । भ० ५ श० २ उ० । समुद्रयात्रिषु निर्यामकेषु ० ० १ ० ० म० "श्रत्थि भंते ! सामुद्दिया वाया ईसि हंता अस्थि" सन्ति सामुद्रिका वाता ईषद्वाता हन्त सन्ति । भ०५ श०२ उ० । सामूहिय सामूहिक ५० समूहाचे प्रत्यये विशे० । साय-सात - न० । सुखे, स्था० ।
प्र० १० पाहु० ।
सायणा - शातना - स्त्री० । खण्डनायाम्, स० ३२ सम० । स्वादना--स्त्री० । अभिलाषे, श्राचा० १ श्रु० ८ श्र०५ उ० । सायमी - शायनी स्त्री० [शायपनि निद्रा करोति सा शायनी । शेते वा यस्यां सा शायिनी शयिनी वा स्था० १० ठा० ३ उ । शतायुषः पुरुषस्य नवतिवर्षात्परतो दशवर्षात्मि कायां दशायाम्, तं० ।
भन्नस दो, विवरीओ विचित्तयो ।
दुब्लो दुई संपत्तो दस िदसं ।। १० ॥ डीनस्वर:- लघुध्यनिः मित्रस्वरः-स्वभावः दीनः करुणत्वं गतः पिपरीतः पूर्वावस्थानः विचितः यचित्रो वा नानास्वरूपः दुर्बलः- कृशाङ्गः दुःखितो-रोगादिपीडालसन्यासः एवंविधो जीवः स्वपिति स्वशरीरे स्वदे वासं प्राप्तः कां दशमीं दशामिति । तं० । सायत्त - स्वायत्त--त्रि | स्वाधीने, शा० १ ० ६ ० । सायत्थ-स्वात्मस्थ - त्रि० । परभिन्नस्थे, पां० ६ विव० । सायबंध- सातबन्ध--पुं० । सुखसंबन्धे, द्वा० २५ द्वा० । सायय - सायक- पुं० । वाणे, पाइ० ना० ३६ गाथा | सायरसइडिदेउ सातरसाद्विहेतु ० सामु रखोमाधुर्यादेव ऋषिकादिदो तो यस्मिन् प्रयोजने तत्सारसडिडेतुकम् रखा, "सायरस गभावेणं कुणइ
" ग० २ अधि० ।
सायवडिया सातप्रतिज्ञा स्त्री० सुखार्थे धावा० २ ० १ चू० ३ ० २ उ० ।
सायवाइ (न्) - सातवा दिन्- पुं० । सातं - सुखमभ्यसनीयमिति वदतीति सातवादी । श्रक्रियावादिभेदे स्था० । कचित्सुखमेानुशीलनीयं सुखार्थिनाननब्रह्मचर्यादिकारानुपकार्यस्य न हि शुभ रारब्धः पटो रक्तो भवति, अपि तु शुक्ल एव, एवं सुखा55सेवनात् सुखमेवेति । उक्लं च-' मृद्वी शय्या प्रातरुत्थायपेया भक्तं मध्ये पानकं चापराह्णे । द्राक्षाखण्डं शर्कराचाराम शाक्यपुत्रेण ॥ १ ॥ क्रियावादता चास्य संयमतसोः पारमार्थिक प्रशमसुखरूपयेोः नाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वादिति ।
9
स्था० ८ ठा० ३ उ० ।
सायसोक्खपविद्ध-सातसौख्यप्रतिपद्ध-पुं० [सातात्पुण्यप्रकृतेः सकाशापासीन्य-सुखं गन्धरसस्पर्शलक्षय
।
ठा० ३ उ० ।
सायंकार सायंकार - पुं० शुद्धवागनुयोगनंदे, स्था० साप-विषयात प्रतिवजस्तत्पर सातिः । सातसौख्यप्रतिबद्धः
।
|
पच्विधसात स्वरूपम्छवि साते पत्ते, तं जहा- सोइंदियसाते० जाव नोइंदियाते । (सू० ४८८ X )
स्था० ६ ठा० ३ उ० । सूत्र० । श्राव० । उत्त० । उन्मग्नत्वे प्रश्न० ३ श्राश्र० द्वार | मनश्राह्लादकारिणि, श्राचा० १० ४ ० २ उ० । प्रीत्युत्पादके, अनु० । स्था० । विशे० । स्वाद्यते शारीरं मानसं च सुखमनेनेति सातम् । सातावेदनीये कर्मणि, उत्त० ३३ श्र० । शा० | प्रब० । दश० । पुण्यप्रकृतौ स्था० ६ ठा० ३ उ० | दशमकल्पविमानभेदे, स०२० सम० । स्वाद-पुं० | स्वादनं स्वादः । स्था० ३ ठा १ उ० । खर्जूरद्राक्षापानादिस्वादने, प्रव० ४ द्वार । हरितवनस्पतिविशेषे, प्रज्ञा० १ पद ।
सायम् - अव्य० । प्रदोषे, आव० ५ ० । संध्यासमये, सू०प्र० [२] पाडु पञ्च० ० ० उ० सूत्र० सत्ये स्था० १०
| । । । ।
Jain Education International
सायसोक्खप•
मिति निपातः सत्यार्थस्तस्माद्वणीरकारप्रत्ययः करणं या कारस्ततः सायंकार इति । तदनुयोगो यथा - सत्यं तथा वचनसद्भावप्रश्नेष्विति । स्था० १० ठा० ३ उ० । सायंभुव-स्वायंभुव-पुं० स्वयंभुवोऽपस्ये प्रथममुनी स्पा० ॥ ( 'अगंतवाय' शब्दे प्रथमभागे ४२४ पृष्ठे बिस्तरो गतः । ) सायंसमय - सायंसमय पुं० दिवसावसान समय ०
For Private & Personal Use Only
9
7
www.jainelibrary.org