SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ सामायारी गरं, मुशि प्राप्ता इति भावः, उपलक्षणत्वाच्च तरन्ति तरियमित यति सूत्रार्थः । यथाप्रतिज्ञानमाह पढमा आवसिया नामं, बिइया य निसीहिया । पुन्हा व तया चढत्थी पडिपुच्खगा ॥ २ ॥ पंचमा छंदणा नामं, इच्छाकारो छ । सत्तमो मिच्छारो य, सहकारी व अमी ॥ ३ ॥ अब्भुट्टा नवमा, दममा उपसंपया एसा दगा साहू, सामाचारी पवेइया ॥ ४ ॥ ( ७७२) अभिधानराजेन्द्रः । सूत्रत्रयं स्पष्टमेव, नवरं व्रतग्रहणादप्यारभ्य कारणं विना गुर्वग्रह आशातनादोषसम्भवान्न स्थेयं, किन्तु ततो निर्गन्तव्यं, न च निर्गमनमावश्यकी विनेति प्रथममावश्यकी, नित्य च यत्रतत्रधिपूर्वकमेव प्र व्यमिति ततु नैवेधिकी, तत्रापि तो मिटना दिविषयाभिप्रायोत्पत्तौ गुरुपृच्छापूर्वक्रमव तत्साधनमत्यनन्तरमापृच्छना, आपृच्छनायामपि गुरुनियुक्तेन पुनः प्रवृत्तिकाले कचित्प्रया एव गुरव इति तत्पृष्ठतः प्रतिकृत्वाऽपि गुर्वनुश्या भिक्षाटनादिकं नामम्भरि सेव भवितव्यमिति तदनु दन्दना प्रागज्ञानेन शेपयतिभिमन्त्रयामिका, तस्यामपि प्रकृयाकार इति तदनु तस्याभिधानम् अयं पात्यन्नमय ततो विधीयते तेन च कथञ्चिदतियामा निन्दितव्य इति तदनु मिथ्याकारः पिवनस्मिन् बृहत्तर दोपसम्भव गुरूणामालोचना दातव्या, तत्र च यदादिशन्ति गुरवस्तत्तथेति मन्तव्यम् इति तथाकारः, तथेति प्रतिपद्य च सर्वकृत्येषूद्यमवता भाव्यमिति तदनु तद्रूपमभ्युत्थानम् उद्यमवता च ज्ञानादिनिमित्तं गच्छान्तरस कमोऽपि विधेयः तत्र चोपसम्पद्यनन्तरमुपसम्पदुक्का | उपसंहारमाह-एषा - अनन्तरोक्का दशाङ्गाइच्छादिदशावयवा साधूनां यतीनां सामाचारी प्रवेदितातीर्थकरादिभिरुक्रेति सूत्रः । एतामेव प्रत्ययय निर्व विधेयाऽभिधातुमाह । गमणे आवस्यिं कुआ, टांगे फुजा निमीहियं । कुञ्जा, अच्छा सर्वकरणे, परकरणे पडिपुच्छणा ॥ ५ ॥ छंदणा दव्वजाए, इच्छाकारो अ सारणे । मिच्छाकारो निंदाए, तहक्कारो पडिस्सुए ॥ ६ ॥ अडाणं गुरुपूषा, अच्छी उपसंपा एवं दुषंचसंजुत्ता, सामायारी पइया || ७ || गमन - तथाविधासम्मतो यदिनिःखर आवश्य " Jain Education International यावश्यकव्यापारेषु सत्सु भयावश्यकी उ हि " आयस्सिया आय स्वहिं सहिंत्तजोग" त्यादि, तां कुर्याद् - विदध्यात् स्थीयतेऽस्मिन्निति स्थान- उपाधयस्तस्मिन् प्रविशति शेषः कुर्यात् कां?-- धिकीम् निषेध निषेध:-पापानुष्ठानेभ्यो " सामायारी र्त्तनं तस्मिन् भवा नवैधिकी, निषिद्धात्मन एतत्संभवात् उक्कं हि " जो होइ निसिद्धप्पा, निसीहिया तस्स भावश्रो हो" इत्यादि, आहिनिसकलहत्या " प्रच्छना इदमहं कुर्या न वेत्येवंरूपा तां स्वयमित्यात्मनः करणं कस्यचिद्विपक्षिय नियंत स्मिन् तथा परकरणे - अन्य प्रयोजनविधाने प्रतिप्रच्छना, गुरुनियुक्लोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमध्यादिशेत् सिद्धं या सदस्यतः स्वादिति उभयत्र या स्वकरणपरकर उपलक्षणमिति - उच्छ्रासनिः यासी विद्वाय सर्वकार्येण स्वपरसम्बन्धिपुरव्याः, अतः सर्वविषयमपि प्रथमतः प्रच्छनमापृच्छत्युच्यते । तथाच निति सामान्येनयावाचि आपुषा तु कजे "त्ति तथा स्वपरसम्बधिनि सर्वत्रापि कृत्ये गुरुनियुन पुनः प्रतिकाले यद्गुरु सा प्रति तथा "पुण्यनि हो पन्छिन अि -- " सूत्र ? न्दना उरूपात शेषः एवमुत्रापि जान तथाविधाशनादिद्रव्यविशेषेण प्रावृहीतेननि गम्यते सूच कत्वात्सूत्रस्य तथा चाह-" पुव्वर्गाहिएण छंद"ति, इस्वस्तिक-नार्यनियमच्छाकारः, ' सारखे' इत्यौचित्यत आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने, तत्रात्मसार यथेच्छाकांरंग युष्मच्चिकीर्षितं कार्यमिदमहं करोमीति, अन्वाह च "अहगं तुभं एयं करेकिरनि धन्यसाय मम पाल नादि सूत्रदानादि या इच्छाकारेण कुरुति तथा बाबा " जर अष्भथि परं कारणजाए करेज से कोइ । नत्थवि इच्छाकारो, कप्पइ बलाभियोगो उ ॥ १ ॥ " तथा मिथ्य त्यलीकं मिध्याकरणं मिथ्याकारादिमिति For Private & Personal Use Only 9 सा चात्मनो निन्दा - जुगुप्सा तस्यां वितथाचरं हि थिगिदं मिथ्यामया कृतमिति निन्द्यत एवात्मा विदिनजिनवत्रनैः, तथाकरणं तथाकार :- इदमित्थं चैवेत्यभ्युपगमः, सत्र किं विषादप्रति प्रतिभूर्त गुरी वाचनादिकं " त्वमेतदित्यभ्युपनयस्मिन् तथा यान्याद वायपडिलगाए, उबएस सुत्त अन्थ कहगाए । अवितहमेयं नि तहा, अधिकं तहकारो || १ ||" अभीत्याभिमुख्यनात्थानम् उद्यननमभ्युत्थानं तच्च 'गुरुपूय' त्ति सूत्रत्वाद् गुरुपूजायां, सावगीरवानामानवालादीनां यथाचिताहारभेषजादिसम्पादनम् इह च सामान्याभिधानेऽव्यभ्युस्थानं निमन्त्रणारूपमेवपरित अन एव नियुक्तिकृतै तत्स्थाने निमन्त्रणैवाभिहिता "छेदणाय निमंत" नि । तथा ' अच्छत्ति शासन प्रक्रमादाचार्यान्तरादिसन्नियों अपस्थाने उप-सामना गमनं सम्प त्ति एवम् उपपद्यन्तं कालं भवति के मानमित्येवंरूपा व ज्ञानाविधानाम वसंपया यतिविहा, सांग तहस चरित इत्युक्रप्रकारे 'दुनिया दशसंख्यावृक्कामित्यर्थः समायात्वाद् गुरुः शिष्यायेति शेषः अनेन च गुरुणा सदा तदुपदशरणैव भवितव्यमित्यर्थत उक्कम, पठ्यते च- 'एसा दगा साहूं, सामारी पवेश्य ति एतच्च स्पष्टमिति सूत्रत्र्यार्थः । 2 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy