________________
मामायारी अभिधानराजेन्द्रः।
सामायारी अगीतार्थस्य समाचारी कथ्यते, ततः प्रेष्यते, तदभाव यो- शब्दे द्वितीयभागे १०६४ पृष्ठे गतम् । ) ( नन्दिगी प्रेष्यते । किविशिष्टः ?-' अणागादे' ति अनागादयोगी- भाजनविषयः - दिभायण' शब्दे चतुर्थभाग १७५७ पृष्ठे बाह्ययोगी योग निक्षिप्य पारयित्वा-भोजयित्वा प्रेष्यत,तत. गतः ) ( अनायतनद्वारम् ' अग्णाययण' शब्दे प्रथमस्तदभाव क्षपकः प्रेष्यते,कथम् ?- पाराव' ति भोजयित्वा , भागे ३१० पृष्ठ गतम् ।) (आलोचनाविषयः 'पालोयणा' तदभाव वैयावृत्त्यकरः। एतदवाह-वेगावच' ति वैयावृत्त्यक
शब्दे द्वितीयभागे ४०० पृष्ठे गतः ।) रः प्रष्यने,'दायण त्ति स च वैयावृत्यकरः कुलानि दर्शयति,
दशधा सामाचारीतदभाव 'जुअल' नि युगलं प्रेष्यते-वृद्धस्तरुणसहितः, बा
दसविहा सामायारी परमत्ता, तं जहालस्तरुणहितो चा, 'समशे व सहिअंव' ति समर्थे वृषभे प्रेष्यमाण तरुणन सह वृद्धन वा सह, द्वितीयो वकारः पा
इच्छा मिच्छा तहकारो,आवस्सियाँ निसीहिया । दपूरगाः । पाह-प्रथम वालादय उपन्यस्ताः, तत्कस्मात्तेषा- आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा ॥१॥ मेव प्रेषणविधिन प्रतिपादितः प्रथमम् ?, उच्यते, अयमेव प्रे.
उपसंपया य काले,सामायारी भवेदसविहा उ।(मू०७४६) धरणक्रमः, यदुन प्रथममगीतार्थः प्रष्यते, पश्चाद्योगिप्रभृतय इति पाह-इत्यमेवापन्यासः कस्मान्न कृतः?, उच्यते, अग्रे- स्था० १० ठा०३ उ० । अनु । प्रा० म०। (प्रासां व्याख्या णाहत्त्वं सर्वेषां तुल्यं वर्तते, ततश्च योऽस्तु सोऽस्तु प्रथमि
स्वस्वस्थाने ।) ति न कश्चिदोपः । श्रोघ०। (लब्धायां वसती संस्तारकवि- दसविह सामायारी, जत्थ ठिए भव्वसत्तसंघाए। धिः 'संथारग' शब्देऽस्मिन्नेव भाग गतः।) (शकुनवि- सिझंति य बुज्झति य, ण खंडिजइ तयं गच्छे । चारः' सउण 'शब्देऽस्मिन्नेव भागे ५ पृष्ठे गतः ।) (का
महा०४ अ०। योत्सर्गविषयः 'काउस्सग्ग' शब्द तृतीयभागे ४१७ पृष्ठे गतः।) (प्रत्युपेक्षणायां पौरुपीप्रमाणम् ' पोरिसी 'शब्दे
तथा तव्यइरित्ते य णामणाईसु'त्ति सोपस्कारत्वान्नामनपञ्चमभागे उनम् ।) ( स्थण्डिलद्वारविषयः 'थंडिल' धावनादिपु सुकराणि यानि द्रव्याणि तानि तद्व्यतिरिक्तो शब्द चतुर्थभागे २३७० पृष्ट गतः । ) ( मार्गप्रत्युपेक्ष
द्रव्याचार उच्यते, यत उक्तम्-"णामणधोयणवासण-सिणाद्वारम् ' पडिलेहणा' शब्द पञ्चमभागे ३५१ पृष्ठ गतम् । )
क्खावणसुकरणविरोहीणि । दव्वाणि जाणि लोए, दब्बा(पिण्डनिक्षेपः । पिंड' शब्द पञ्चमभाग ६१७ पृष्ठ गतः ।)
यारं वियाणाहि ॥१॥" भावे दशविधाया इच्छादिभेदन (लेपपिण्डव्याख्या - लेव ' शब्दे पष्ठ भाग गता।)
सामाचार्या आचरणा, अत्र बहुलग्रहणानियां युद , एव(पात्रकद्वारम् पत्त' शब्दे पञ्चमभागे ३६२ पृष्ठ गत
माप्रच्छनादिष्वपि, भावत्व तु जीवद्रव्यपर्यायवादस्येति । म् । ) ( एपणाविषयः 'एसणा' शब्द तृतीयमागे ५२ पृष्ठे
सम्प्रत्यध्ययननामान्यर्थमाहगतः।) (भावद्वारं 'भाव' शब्दे पञ्चमभाग गतम् ।) (भिक्षाविषयः 'गायरचरिया शब्दे ३ भागे १००४ पृष्ठे ग
इच्छाइसाममेसुं, आयरणं वणिग्रं तु जम्हेत्थ । तः।) (भोजनविधिः 'भोयण' शब्द पश्चमभागे गतः।) तम्हा सामायारी, अज्झयणं होइ नायव्वं ॥ ४८६ ॥ (ग्रासैषणाविधिः 'एसणा ' शब्दे तृतीयभागे ६७ पृष्ठे 'इच्छादिसाम'त्ति सुळ्यत्ययाद् इच्छादिसामसु एषु-अगतः। ) ( परिस्थापनकाविधिः 'परिट्ठवण ' शब्दे नन्तराभिहितेषु पाचरणम्-एतद्विषयमनुष्ठानं वर्णितं-प्र. पञ्चमभागे ५७० पृष्ठे गतः)
रूपितम् तुः-पूरण यस्मादत्राध्ययने तस्मात्सामाचारीतिएसा परिठवणविही, कहिया भे धीरपुरिसपन्नत्ता।
सामाचारीनामकमिदमिति प्रक्रमे अध्ययनं भवति-ज्ञातव्य
म् , अयमाशयः-समाचारोऽत्र वरायते ततः समाचार भवसामायारी एत्तो, वुच्छं अप्पक्खरमहत्थं ।। ६२५ ॥
मिति विवक्षायां शैधिकोऽण ,रूढितश्च स्त्रीलिङ्गता, तथा चसुगमा ।
'टिड्डाण'०( पा०४-१-१५) इत्यादिना जीपि सामाचारी___ इदानीं सामाचारी व्याख्यायते
ति भवतीति गाथार्थः । गतो नामनिष्पन्ननिक्षेपः । सन्न तो आगतो चर-मपोरिसिं जाणिऊण अोगाद ।
सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तश्चेदम्पडिलेहणमप्पत्तं, नाऊण करेइ सज्झायं ।। ६२६ ॥ एवं च साधुः सज्ञां व्युत्सृज्यागतः पुनः चरमपौरुषी
सामायारिं पवक्खामि, सव्वदुक्खविमुक्खणि । चतुर्थप्रहरं ज्ञात्वा अवगाढम्-अवतीर्ण, ततः किं करोती- जं चरित्ता ण निग्गन्था, तिप्पा संसारसागरं ॥१॥ स्यत पाह-प्रत्युपेक्षणां करोति , अथासौ चरमपौरुषी
समाचरण-समाचारस्तस्य भावो 'गुणवचनब्राह्मणादिनाद्यापि भवति ततोऽप्राप्तां चरमपौरुषी मत्वा स्वाध्याय
भ्य' इति (पा०५-१-१२४) ध्यञ् , तस्य च पित्करणसातावत्करोति यावच्चरमपौरुषी प्राप्ता । श्रोघ.! (स्वाध्याय
मात् स्त्रियामपि वृत्तिरिति 'पिगौरादिभ्यश्च' (पा०४-१विषयः 'सम्भाय' शब्दऽस्मिन्नेव भागे गतः ।)
४१) इति डीपि सामाचारी तां-यतिजनेतिकर्तव्यतारूपामहं एसा सामायारी, कहिया भे धीरपुरिसन्नत्ता।
प्रवक्ष्यामि सर्वदुःखविमोक्षणीम्-अशेषशारीरमानसासातएत्तो उवहिपमाणं, वुच्छं सुद्धस्स जह धरणा ॥६६॥ विमुक्तिहेतुम् , अत एव यां सामाचारी चरित्वा-आसेव्य सुगमा । उक्तं पिण्डद्वारम् , (उपाधिद्वारम् 'उवहि'। 'ण' इति वाक्यालङ्कारे, निर्ग्रन्थाः-यतयस्तीर्णाः संसारसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org