________________
सामायारी अभिधानराजेन्द्र।
सामायारी रिसो अमधम्मिश्रमज्झिमहिला अ४, साहम्मि अतरुण- यतरुणी अ६, साहम्मिअथेरनपुंसगो अराणधम्मिश्रमज्झिपुरिसो अरणधम्मिश्रथरमहिला य ५, साहम्मितरुणपु- मनपुंसगो अ ७,साहम्मिअथेरनपुंसगी अण्णर्धाम्मअथेरनरिसो रणधम्मियतरुणी अ६, साहम्मियतरुणपुरिसा. पुंसगा श्र८ । साहम्मिअथेरनपुंसगो अम्मर्धाम्मतरुणनएणम्मिश्रमज्झिमनपुंसगो अ७, साहम्मितरुणपुरिसो पुंसगो अह, एते नव साहम्मियथेरनपुसंगण अमुचमाअन्नधम्मिश्रतरुणनपुंसगो अ ८, साहम्मितरुणपुरिसो णण लडा । साहम्मितरुणनपुंसगा अराणधम्मिश्रमज्झिअण्णधम्मिअथेरनपुंसगो अ६, एतवि नव साहम्मितरु- मपुरिसो अ १, साहम्मितरुणनपुंसगा अण्णम्मिअथणममुंचमाणहिं लद्धा । साहम्मिश्रमज्झिममहिला अण्णध- रपुरिसो अ२, साहम्मितरुणनपुंसगा अराणधम्मितम्मिश्रमज्झिमपुरिसोश्र १, साहम्मिश्रमज्झिममहिला अ- रुणपुरिसो अ३, साहम्मितरुणनपुंसगो गणर्धाम्मअमराणधम्मिअथेरपुरिसो अ२, साहम्मियमज्झिममहिला श्र- ज्झिममहिला अ४, साहम्मितरुणनपुंसगो अराणधम्मिराणधम्मिश्रतरुणपुरिसो श्र ३, साहम्मिश्रमज्झिममहिला अधेरी अ५, साहम्मितरुणनपुंसगो अण्णधम्मितअन्नधम्मिश्रमज्झिममहिला श्र४, साहम्मिश्रमज्झिममहि- रुणी अ६, साहम्मितरुणनपंसगो श्रमम्मिश्रमज्झिला अराणधम्मिश्रथेरमहिला अ५, साहम्मिश्रमज्झिममहि
मनपुंसगो अ ७, साहम्मितरुणनपसगो अराणधम्मिश्रला अण्णधम्मितरुणमहिला श्र ६, साहम्मिश्रमज्झिमम •
थेरनपुंसगो अ८, साहम्मितरुणनपुंसगो अण्णधम्मिहिला अधम्मिश्रमज्झिमनपुंसगो अ ७, साहम्मिश्रमज्झि
अतरुणनपुंसगो अ६, एत नव साहम्मितरुणनपुंसगेण ममहिला अराणधम्मिअथेरनपुंसगो अ८, साहम्मिश्रम
अमुचमाणेण लद्धा । एते नव नवगा साहम्मिश्रश्रमधम्मिज्झिममहिला अगणधम्मितरुणनपुंसगो अह । पते नव
अचारणिश्राप होति । एगस्थ मिलिश्रा एक्कासीति । उक्तं साहम्मिश्रमज्झिममहिलाए लद्धा । साहम्मिश्रा थेरी अराण
पृच्छाद्वारम् ।श्रोध०। (षटकायतना पृथीकायिकादिशब्देषु) धम्मिश्रमज्झिमपुरिसो श्र१, साहम्मिअथरी अण्णधम्मिश्र
तदेवं गच्छतस्तस्य पदकाययतनादिको विधिरुतः , स थेरपुरिसो अ२, साहम्मिअथरी अण्णधम्मितरुणपुरिसो
इदानी-गच्छन् ग्रामादौ प्रविशति, तत्र का सामाचारी ?, य ३, साहम्मियथेरी अण्णधम्मिज्झिममहिला अ४, सा.
तद्दर्शनार्थमुपक्रमतेहम्मिश्रथेरी अराणधम्मिश्रधेरी अ५, साहम्मिश्रधरी श्र- पढमबिइया गिलाणे, तइए सभी चउत्थ साहम्मी। रणधम्मितरुणी अ६, साहम्मिअथरी अण्णधम्मिश्रम
पंचमियम्मि अवसही, छटे ठाणढिओ होइ ।।६।। ज्झिमनपुंसगो ७, साहम्मियथेरी अन्नम्मिअथेरनपुंसगो , साहम्मिअथेरी अण्णधम्मितरुणनपुंसगो , प्रथमवार द्वितीयद्वारे च 'गिलाणे'त्ति-ग्लानविषया यतना पते साहम्मियथेरीए अमुचमाणीए लद्धा। साहम्मितरु- वनव्या । तृतीये द्वारे संज्ञी-श्रावको वक्तव्यः । चतुर्थे द्वारे णी अण्णधम्मिश्रमज्झिमपुरिसो य १, साहम्मितरुणी साधर्मिकः-साधुर्वक्तव्यः । पञ्चमे द्वारे वसतिर्वक्तव्या । षष्ठे अण्णधम्मिश्रथेरपुरिसो अ२, साहम्मितरुणी अराणध- द्वारे वर्षाकालप्रतिघातात्स्थानस्थितो भवति । श्राह-तृतीयम्मियतरुणपुरिसो य ३, साहम्मियतरुणी अण्णधम्मिश्र- द्वारे षडाधिकारा भविष्यन्ति, तद्यथा-"वइअम्गामे संखमज्झिममहिला य ४, साहम्मितरुणी अण्णर्धाम्मअथेरी डि, सराणी दाणे अभहे अ" त्ति, ततश्च किमिति संशिन अ५, साहम्मितरुणी अण्णधम्मितरुणी अ६ साह- एव केवलस्य ग्रहणमकारि?, उच्यते-संशिनोऽतिरिक्नो म्मितरुणी अन्नधम्मिश्रमझिमनपुंसगो श्र ७ साहम्मि- विधिर्वक्ष्यमाणो भविष्यात अस्यार्थस्य ज्ञापनार्थ संक्षिप्र. अतरुणी अन्नधम्मिअथेरनपुंसगो अ८ साहम्मितरुणी
हणमेवाकरोत् । अथवा-तुलादण्डमध्यग्रहणन्यायेन मध्यअन्नधम्मितरुणनपुंसगो अ६, एत नव साहम्मितरु- ग्रहणे शेषाण्यपि गृहीतान्यव द्रष्टव्यानि, श्राह-मध्यमे णीए अमुचमाणण लद्धा । साहम्मिश्रमज्झिमनपुंसगो अन्न- बैतन्न भवति, यतः षडमूनि द्वाराणि, उच्यन्ते, नैतदेवं, धम्मिश्रमज्झिमपुरिसो अर,साहम्मिश्रमज्झिमनपुंसगो अन्न यतः सप्तमं चशब्दाक्षिप्तं महानिनादेति द्वारं भविष्यति,संक्षिधम्मिश्रधेरपुरिसो अ२, साहम्मिश्रमज्झिमनपुंसगा अन्नध. ग्रहणेन मध्यमेव गृहीतमितीयं द्वारगाथा । ओघ० । म्मितरुणपुरिसो अ३,साहम्मि यमज्झिमनसो अन्नध- (साधर्मिकद्वारम् 'साहम्मिय' शब्दे यक्ष्यत । )( श्रमणानां म्मियज्झिमहिला य४,साहम्मियमज्झिमनसो अन्नध मध्ये ये शुद्धास्तेष्वेव संवासं कुर्यादिति ' पडिलेहणा' शब्द म्मिश्रधेरी अ५; साहम्मिअमज्झिमनपुंसश्रो अन्नधम्मिय- पञ्चमभागे ३३८ पृष्ठे गतम् ।) (वसतिद्वारविषयः 'वसहि' तरुणी अ६, साहम्मियमज्झिमनपुंसश्रो अन्नधम्मियमज्झि- शब्दे गतः।)( यैः कारणैः स्थानस्थितो भवति तानि कारणानि मनपुंसो १७, साहम्मिश्रमज्झिमनपुसओ अन्नधम्मिय- 'ठाणहिय' शब्द चतुर्थभागे १७१६ पृष्ठ गतानि । ) थेरनपुंसो अ८, साहम्मिश्रमज्झिमनपुंसओ अन्नधम्मि- ('हिंडग' शब्दे हिराडकस्वरूपं वक्ष्यामि । ) (श्राहिण्डकाअतरुणनपुसओ अ६, पते नव साहम्मिश्रमज्झिमनपुंसंगण नां विषयः 'आहिंडग' शब्दे द्वितीयभागे ५२७ पृष्ठे गतः ।) अमुचमाणण लद्धा । साहम्मिश्रथेरनपुंसओ अण्णधम्मि
अथरनपुसमा अण्णधम्मि- इदानी बालादीनां प्रेषणाहत्त्वे प्राप्ते यतना प्रतिपाद्यश्रमज्झिमपुरिसा अ १, साहम्मिअथेरनपुंसगो अन्नधम्मि
ते, तत्र च गणावच्छेदकः प्रेष्यते, तदभावेऽन्यो गीतार्थः । अधरपुरिसा अ२, साहम्मिअथेरनपुंसगी अन्नधम्गितरु
तदभावेऽगीतार्थोऽपि प्रेष्यते । तस्य को विधिः ?-- णपुरिसो अ ३, साहम्मिअथेरनपुंसगो रणधम्मिश्रमज्झिममहिला अ४, साहम्मिश्र-थेरनपुंसगो अन्नधम्मि
सामायारिमगीए, जोगमणागाढ खवग परावे । अ-थेरी अ५, साहम्मिश्र-थेरनपुंसो भएणधम्मि- वेयावच्चे दायण-जुयलसमत्थं व सहिअं वा ॥ १४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org