________________
सापायारी
(७७३) अभिधानराजेन्द्रः।
सामायारी एतावता दशविधसामाचारीमभिधायौघसामाचारी वि- उत्तरगुणान् मूलगुणांपेक्षया स्वाध्यायादींस्तत्कालोचितान् यक्षुरिदमाह
कुर्याद्-विदध्यात्, क्व दिनभागे । कमुत्तरगुणं कुर्यादिप्रव्विल्लम्मि चउब्भागे, आइच्चम्मि समुट्ठिए । त्याह-प्रथमां पौरुषर्षी स्वाध्यायं-वाचनादिकं, सूत्रपौरुषीभंडयं पडिलेहिता, वंदित्ता य तो गुरुं ॥८॥
त्वादस्याः , कुर्यादितीहोत्तरत्र च क्रियान्तराभावेऽनुव
यते, द्वितीयां प्रक्रमापौरुषीं ध्यानं 'झियायह' ति ध्यायेपुच्छिा पंजलिउडो, किं कायव्वं मए इहं ?।
त् , ध्यानं चेहाथपौरुषीत्वादस्या अर्थविषय एव मानसादिइच्छं निओइउं भंते !, वेयावच्चे व सज्झॉए ।।६।।
व्यापारसमुच्यते, ध्यायेदिति वाऽनकार्थत्वादातूनां कुर्यात्, वेयावच्चे निउत्तेणं, कायब्वमगिलायो।
इह च प्रतिलेखनाकालस्याल्पत्वेनाविवक्षितत्वादुभयत्रसज्झाए वा निउत्तेणं, सव्वदुक्खविमुक्खणे ॥१०॥ "कालाध्वनीरत्यन्तसंयोगे" (पा०२-३-५) इति द्वितीया, 'पुब्बिलम्मि' त्ति पूर्वस्मिश्चतुर्भागे आदित्ये समुत्थिते
तृतीयायां भिक्षाचयाँ, पुनश्चतुर्थ्यां स्वाध्यायम् , उपलक्षसमुद्गते. इह च यथा दशाविकलोऽपि पटः पट एवोच्यते,
णत्वासतीयायां भोजन हर्गमनादीनि, इतरत्र तु प्रतिलेएवं किश्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थ:- खनाथण्डिलप्रत्युपेक्षणादीनि गृह्यन्ते । इस्थमभिधानं च बुद्धया नभश्चतुर्धा विभज्यते, तत्र पूर्वदिक्संबद्ध किश्चि कालापेक्षयैव कृष्यादरिव सकलानुष्ठानस्य सफलत्वादिनि दुननभश्चतुर्भागे यदाऽऽदित्यः समुदति तदा पादोनपौरु
सूत्रद्वयार्थः । उत्त० २६ अ०। (पर्युषणाकल्पसामाचारी च्यामित्युक्तं भवति, भाण्डकं-पतद्ग्रहाद्युपकरण प्रति
'पज्जुसवणाकप्प' शब्दे पञ्चमभाग २५२ पृष्ठ तथा रात्रिसा. लख्य-सायिकरभाषया चक्षुषा निरीक्ष्योपलक्षणत्वा.
माचारी 'पइदिकिरिया' शब्दे ५ पृष्ठ गता।) स्मृज्य च वन्दित्वा च-नमस्कृत्य ततः-इति प्रति
उपसंपदि मण्डल्यां च द्विविधा सामाचारीलेखनानन्तरं गुरुम्-श्राचार्यादिकं, किमित्याह-पृच्छत्-- पर्यनुयुजीत प्रक्रमाद् गुरुमेव ' पंजलिउड' त्ति प्राग्वत्कृत
दुविहा सामाचारी, उपसंपदे मंडलीऍ बोधब्बा । प्राञ्जलिः, यथा-किं कर्तव्यम्' अनुष्ठेय · मये ' स्यात्म- ऑणॉलोइयम्मि गुरुगा,मंडलिमेरं अतो बोच्छ।।७८१॥ निर्देशः इह--अस्मिन् समय इति गम्यते, कदाचिद् गुरवी
सामाचारी द्विविधा-उपसंपाद. मण्डल्यांच बोजव्या । त. मन्येरन्-स्वाध्यायवैयावृस्ययोरन्यतरस्मिन्नेवास्य नियोग वा
त्रोपसंपत् त्रिविधा-ज्ञानोपसंपत् . दर्शनापसंपत् , बारित्रामछेत्यतो यात्- इच्छामि णियोइ' ति अन्तर्भावित
पसंपत । पासांच सामान्यत इयं च सामाचारी गच्छाम्त एयर्थत्वान्नियोजयितुं युष्माभिरात्मानमिति शेयः - भंते' त्ति
रदिपसपदः प्रतिपत्त्यर्थमायातः साधुः पर्यनुयोक्तव्यः । यन्स! भदन्त ! वयाच्च 'त्ति वैयावृत्त्ये-ग्लानादिव्यापार वा
करवं कुतो गच्छादागतोऽसि, किंनिमित्तमिहायान इत्येचं शब्दा भिन्नक्रमस्ततः 'सज्झाए' त्ति आर्पत्वात्स्वाध्याये
यद्यपर्यनुयुज्य तस्यापसंपदं प्रतीच्छति तदा अनालाचिन वा, इह च पात्रप्रतिलेखनानन्तरं गुरुं पृच्छेदिति यदुक्तं
अपर्यनयुक्ने सति चत्वारो गुरुकाः, यद्वा-अनालोचिते-भा. नमायस्तदैव बहुतरवैयावृत्त्यविधानसम्भवात् । यद्वा-पूर्व
लोचनामदापयित्वा, यदि तं पग्भुित बाचयति वा तदा मा. स्मिनभश्चतुर्भागे आदित्ये समुत्थित इव समुस्थित, बहुत
स्वागे गुरुकाः । अत्र च ज्ञानापसंपदाऽधिकार: 'मण्डलिमरं इप्रकाशीभवनात्तस्य, भाण्डमव भाराडकं ततस्तदिव धर्म
अता बाच्छति-मण्डली-सूत्रार्थमण्डलीरूपा तस्याः सम्बद्रविणोपार्जनातुचन मुखत्रिकायाकल्पादीह भागडक- '
धिनी मर्यादा सामाचारीमत ऊर्ध्व वक्ष्य । वृ०१ उ०१ प्रक०। मुख्यत,ततिलेख्य वन्दित्वा च तता गुरुं पृच्छन् शेपं प्रा
(सांभागिकासांभागिकयाः सह मिलितयोगचार्यायोः सामाखत् । उपलक्षण चैतद्-यतः सकलमपि कृत्यं विधाय पुनर
नारी 'उवसंपया' शब्दे द्वितीयभांग ६६८ पृष्ठे गता ।) (गभिवन्दनापूर्वकं प्रख्या एव गुरव इति , एवं च पृष्ठा यत्क
च्छवासिनां जिनकल्पिकानां च सामाचारी' गच्छवासि' नव्यं तदाह--वैयावृत्त्य नियुक्तन--व्यापारितेन कर्नव्यं ,
'जिगणकप्पिय शब्दयोः ।) (चतुर्विधा सामाचारी'आयारप्रक्रमात यावृत्यम् , ' अगिलायउ' ति अग्लान्यैव शरी
विग्णय' शब्दे द्वितीयभाग ३६० पृष्ठ व्याख्याता । सा चवम्श्रममावचिन्त्यवति यावत् , स्वाध्याय वा नियुक्तन सर्व- ।
संयममामाचार्ग, तपःसामाचारी, गणमामाचारी, एकान्तदाम्वविमोक्षगणे, सकलतपःकर्मप्रधानन्वादस्य, स्वाध्यायो
विहारसामाचारीचतत्र-संयमः सप्तदशप्रकार:तस्य सा. ऽग्लान्यव कर्तव्य इति प्रक्रम इति मुत्रत्रयार्थः ।
माचारी। तपो द्वादशविधं तस्य सामाचा । गणस्य साइत्थं सफलांघमामाचारीमूलत्वान्प्रतिलेखनायास्त
धुममुदायम्य सामाचारी। एकान्तविहारसामाचारी-एका. त्काल सदाविधेयत्वाद् गुरुपारतन्त्र्यस्य तच्चा
न्तविहारप्रतिमास्वरूपा ।) भिधायौत्मर्गिकं दिनकृत्यमाह-- दिवसम्म चउरो भाग, कुजा भिक्ख वियक्खणो ।
सांप्रतमुपसंहरन्नाहतो उत्तरगुणे कुजा, दिणभागेसु चउस्सु वि ॥११॥ एवं सामाचारी, कहिया दसहा समासश्रो एसा । पढम पारिसि सज्झायं, बीयं झाणं झियायई । संजमतवड्वगाणं, निग्गंथाणं महरिसीणं ।। ७२२॥ तइयाए भिक्खायरियं, पुणो चउत्थीइ मज्झायं ॥१२॥ एवमेपा-सामाचार्ग दशधा-दविधा समासतः संक्षा सूत्रद्वयं स्पटमब, नवरं चतुगे भागान् कुर्याद् बुद्धयेत्यु- कथिता । केभ्य-इत्याह-संयमताभ्यामाढ्या:-समृद्धाः संपस्कारः, ' तत' इति चतुभीकरणादनन्तरमिति गम्यते । यमनपाव्यास्तेभ्यो निग्रन्थेभ्या महर्षिभ्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org