________________
सामायारी
श्रोघः - सामान्यम श्रधः सामाचारी सामान्यतः सपामिधानका सा पीपनिर्युरिति । दशाह २, पदविभावसामाचारी दासीति । तत्रोधसमाचारी नया तृतीयस्तुन आवाराभिधानात्, तत्रापि विंशतितमात्मानात् तत्राप्योघप्राभृतप्राभृतात् निर्व्यूढेति । एतदुक्तं भवति-साम्प्रतकालप्रत्रजितानां तानपरिज्ञानशलिपिक लामामायुष्कादिहासम पेदय प्रत्यासीकृतेति दशविधसामाचारी पुनः पति तमादुत्तराध्ययनात्खल्पतर कालप्रव्रजित परिज्ञानार्थं निव्यूदेति । पदविभागसामाचार्य्यपि छेदसूत्र लक्षणानवम पूर्वादेव निदेति गाथार्थः साम्प्रतमधनिक्रिर्याच्या आव०० तत्रौघसामाचारी तावदभिधीयते श्रस्याश्च महार्थत्वात् कथञ्चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यो मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थ च गाथाद्वयमाह
अरहंते वंदिना चउदसपृथ्वी तब दस पृथ्वी । एकारसंगसुत-त्थधारए सव्वसाहू य ॥ १ ॥ ओहेण उ निज्जुती, वुच्छं चरणकरणाणुओगाओ । अप्पक्खरं महत्थं, अणुग्गहत्थं सुविहियाणं ॥ २ ॥
तो दिया चतुर्दशपूर्विकः तथैव दशपूर्विय एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च, एतावन्ति पदान्याद्यगाथासूत्रे द्वितीयगाथासूत्रपदान्तेन तु नियुक्ि ये चरकरणानुयोगात् अल्पाक्षरां महार्थाम् अनुग्रहार्थ सुविहितानाम् । श्रघ० । ( श्रोघनिर्युक्लिपदव्याख्यानम् 'श्रहणिज्जुत्ति' शब्दे तृतीयभागे १२७ पृष्ठे गतम् । ) ( पदविवर चरण ' शब्दे तत्रैव तृतीयभागे ११२५ पृष्ठे विस्तरतो गतम् । ) ( करणपदव्याख्यानम् करण शब्दे तृतीयभागे ३४६ पृष्ठे गतम्) - योगपव्याख्यानम् ' अणुश्रोग' शब्दे प्रथमभाग ३५६ पृहे गतम्) (अल्पाक्षरमार्थपरूपसम्
6
'
श्र
,
प्रथमभागे ११४ ष्ठ गतम्) अनुपादायें सुविहितानामित्यस्यार्थविस्तरः ' श्रहणिज्जुत्ति' शब्दे तृतीयभागे १२८ पृष्ठे तथा पहि० (२) इत्यादिगाधायाश्रनिि प्रतिलेखनापिण्डोपधिमा गायनप्रति सेनाऽऽलोचनाविद्वाराणि च सुचितानि ) ( तब प्रतिलेखनाद्वारे प शमा ३३८ मतम्) शिवादिका रणे एकाकिविहारविचारविषयः 'एगल्लविहार शब्दे तृतीयभागे १६ पृष्ठे गतः । )
गव्यूतिमात्रं यावन्मार्ग वहति । कोशद्वयं गव्यूतिः । इदानीं तस्य गच्छतो विधिरुच्यते
अत्थंडिलर्सकमणे, चलवखिततमा गरिए । परिपक्सेस उभयथा, इयरेण विलंबणा लोगं ॥ १३ ॥ स्थरिलादस्थण्डिलं च संक्रामता साधुना पादी रजोद रणेन प्रमार्जनीयाविति विधिः मा भूत् सवित्तपृधिन्या अतिथिन्या व्यापत्तिः तथा च पादयोरसी रजोहरसेन प्रमार्जनं करोति त्सावारिकः पथि अजनाला भगति व्याक्तिमा अनुपयुक्तचेति । तत्र चलोगन्तुं पथि प्रवृत्तः, व्याक्षिप्तो - हलकुलिशवृक्षच्छेदादिव्यग्रः, अनुपयुक्तः - साधुं प्रत्यदत्तावधानः, यदैवंविधः सागारिकी भवति तदा रजहरऐन प्रमुज्य पादी याति । पडि
Jain Education International
( ७६७ ) अभिधानराजेन्द्रः ।
"
"
सामापारी
1
पक्खेसु उ' इति विसदृशाः पक्षाः प्रतिपक्षाः, श्रसदृशा - स्पर्थः तेषु प्रतिपक्षेषु भजना-विकल्पनाए दुक्तं भवति-नियतिक्षेषु प्रमान क्रियते केचित्तु जैव तु विशेषसाथ कि विशेषयति प्रतिव समुदायरूपेषु भजना कर्तव्या न कैकस्मिन् भङ्ग इति । यदा तु सागारिका स्थिरोउत्पादित उपयुक्त साधुं प्रति भवति तदा इति इदेन रजोनिषयोग्य ते तथा पादौ प्रमार्ष्टि न रजोहरणेन विलंबण' त्ति तां च निषद्यां हस्तेन विलम्बमानां नयति, न तच्छरीरसंस्पशनं करोति किर्ती भुवं यावदित्याह 'बालपण'ति श्र लोकनमालाको पासिर इत्यर्थः अथवा इति केनचिदौपग्रहिके कार्पासिकेन श्रौणिकेन वा चीरेण श प्राग्वत् पश्चात्तं गोपयति । अथवा-' इतरेण विलवणालोयंति काकिनां विधिरुक्रः यदातु - इतरशब्देन साधने तेनेतरेगा सार्येन सह प्रव ता स्थाण्डिल्याच्चास्थाण्डिल्यं संक्रामता किं कर्त्तव्यं सायेपुरतः इत्याह विलम्बने ति विलम्बना कार्या मन्दपतिना सता स्वरिवस्थेन तावत्प्रतिपालन किय काले प्रतिपालनीयम् । यावदालोकनं दर्शनं तस्य सार्थस्य, प्रदर्शनीभूते तुप्सादान्तरित साथै पादयोः प्रमार्जन - स्वा वजतीत्ययं विधिः । उक्ली गाथाऽक्षरार्थः, हदानीमभङ्गिका प्ररूप्यते सा वेयम् - चलो वक्खित्तो श्रणुवत्ती य सागारिो, एत्थ पमजणं, तस्यानुपयुक्तत्वादप्रमार्जन सामाचारीप्रसङ्गात् १. चलवक्खित्तु उवउत्तु एत्थ नत्थि पमज्जं सागारियत्तश्रो २ च० श्रव० अ० एत्थवि पमजणं ३, चल० अ० उ० एत्थ वि रात्थि पमजं ४, अच० ० ० एत्थ पमज्ज ५, श्रच० ० उ० रास्थि पमजणं ६, अच० अ० अ० श्रत्थि पमजणं ७, अच० अ० उ० एत्थ नत्थि पमज्ज ८ तत्थ पदमभंगे नियमेण पमज्जणा, सत्तसु भयणा । एतदुक्तं भवति - केचित्प्रमाजैन केषुचिप्रमार्जना |
,
इदानीं साधुर्गमजानानः पृच्छति तत्र को बि पिरित्याह
ཟླ
"
For Private & Personal Use Only
·
3
पुच्छाए तिथि तिया के पदम जयथा तिपंचविहा
"
"
उम्म दुविहतिविहा, तिविद्दा सेसेसु काट्सु || १४ || पृच्छायां सत्यां तिरिख निग नि-पत्रिका भवन्ति तब पुरुषः स च तत्रैतेषामेकैकार-या लस्तरुणो वृद्धश्चेति एवमेते त्रयस्त्रिका, नवेत्यर्थः तथा तेनैव साधुना गच्छता 'छक्के पढमजयणा' इति षट् पृथिव्यादिलक्षणे यतना कर्त्तव्या तत्र 'पढमजया तिपंचविह' त्ति प्रथमो यः पथ्वीकायः तस्य यतना त्रिपञ्चविधा, तत्र त्रिविधा सचित्तम् अचित्तस्य मिश्रस्य च । पञ्चविधा पृथिविकाययतना कृष्णानीलरक्रपीत शुक्लस्येति, अथवा त्रि विधेति चकाचकारेत्यर्थः तथाहिसश्चित्तः पृथिवीकाय: शुक्लादिः पञ्चधा, एवमचित्तो, मिश्रश्च तथाऽकाये - ' दुविहा ( जहा जयणा) तिविहा य तत्र द्विधा अन्तरिक्षाकावयतना भीमात्रिविधा तु सञ्चिताकाययतना, अश्चित्ता० मिश्रा० त्रिविधा
9
"
www.jainelibrary.org