________________
सामायारी
तु शेष कांतेजावायुवनस्पतिजसा धम्, सचितादि, महाहाराधायाः समुदायार्थः । अथाद्वारावयवार्थ नलवादपुरिसो इत्थिनपुंसग, एक्केको थेर मज्झिमो तरुणो । साहम्मि अन्नधम्मिअ-गिहत्थदुग अप्पयो तइओ ||१५| यदुक्तमनन्तरगाथायां पुच्छापत्ति-पृच्छायां त्रितयं संभवतिनदा पुरुषः स्त्री नपुंसकं चेति यदुक्तं त्रयस्त्रिकाः तद्दर्शयनाह-एककः स्थविरो मध्यमस्तरुण इत्ययं नवभेदः । स चैकैको नवविधो ऽपि कदाचित्साधर्मिक नियि धापयधार्मिकः स्यादित्याह समाने धर्मे वर्त्तत इति सा धर्मिका धावक आर्थिक नपुंसकं श्रावकं च अन्यधार्मिक मिथ्यादृष्टिः । कियन्तः पुनस्तेन गच्छता पन्थानं इत्यत श्राह - गिहत्थदुग त्ति-साधर्मिक गृहस्थद्वयं पृच्छनीयम्, अन्यधार्मिकगृहस्थद्वयं वा । 'अप्पा तिउ ति श्रात्मना तृतीयो युक्तथाऽन्येषं विदधाति एष तावसामान्योपन्यासः । अथ प्रथमं यः प्रष्टव्यः स उच्यते तत्र यदि साधर्मिकस्ततस्तदेषस पृष्यते तस्य
प्रष्टव्याः
प्रत्यधिकत्वात् अथ नास्ति ततःसाहम्मि अरिमास मज्झिमपुरिसं अणुमविध पुच्छे । सेसेस होंति दोसा, सर्विसेसा संजईवग्गे ।। १६ ।। साधकाभावे ऽन्यधार्मिक मध्यम पुरुषद्वयं पृच्छनीयं कथम् ? -' असुरचित्र ' अनुशां कृत्वा धर्मलाभपु· रस्सरं ततः प्रियपूर्वकं प्रति अन्यधार्मिकमध्यमग्र त्विह साधर्मिक विपक्षत्वादवसीयत एव 'सेसेसु 'तिअन्यधार्मिकमध्यमपुरुषद्वयव्यतिरिक्रेषु अमेनेषु दोषा भवन्ति पृच्छतस्त एव दोषाः सविशेषा:- समधिकाः संयत्तीय संपत्तीयविषये पृतः सतः ।
"
(a ) अभिधान राजेन्द्रः । बनना क
"
Jain Education International
,
के च ते दोषा इत्याद्दथेरो पहं न याण, बालों पर्वचणेन यागई । पंडिका, इथं न पाति संका य ॥ १७॥ स्थविर - वृद्धः स मार्गे न जानाति, भ्रष्टस्मृतित्वात् बालस्तु प्रपञ्चयति केली किलत्वात् न वा जानाति, चुल्लकत्वाद्, बालस्त्वत्र अवर्षादारभ्य यावत्पञ्चविंशतिक इति श्रसावपि बाल इव बालः, परिगतत्वेन रागान्धत्वात्, मध्यमवयः - पण्डकमध्यवयः स्त्रीपृच्छायां शङ्कोपजायते, नूनमस्य ताभ्यां कश्चिदर्थोऽस्ति 'इयरे न याति इतरशब्देन व्यथिरनपुंसकं पालनपुंसकं स्थविरस्त्री वाला स्त्री वाऽभिगृह्यते एते मार्गानभिज्ञाः शङ्का च स्यात् । क्क तर्हि व्यवस्थितेन पृच्छनीयमित्याहपास िय पुच्छे - वंदमाणं अवंद माणं वा । पुच्छे हिकं मा वा ॥१८॥ पाश्र्वस्थिनः - समीपे व्यवस्थितः पृच्छत् किविशिष्टं तंदनं कुर्यामकुर्या या अथासमीपम तिक्रम्य यात्येव ततः 'अणुवइऊणं च' अनुब्रजनं कृत्या कतिचित्पदानि गत्वा प्रष्टव्यः । अथासौ पृच्छयमानोऽपि न किञ्चिक्ति तूष्णीं व्रजति, ततो नैव पृच्छनीय इति ।
सामायारी
,
पंथमासे यदि गोबोई मा य दूरि पुद्धिजा । संकाईया दोसा, विराणा होइ दुबिहा उ ||१६|| तथापायासथितःपालादिः श्रादिशब्दाकरग्रहः स च पृच्छनीय माचरे स्थित गोपालादि पृच्छत् शङ्कादिदोषसद्भावात् नूनमस्वणमस्ति यलीचददि रोतीस्पेवमादयः । दूरे व गच्छतो द्विविधा विराधना-ग्रामसंयमपिया या कण्टकादिभिरितरानाकान्तपृथिव्या याक्रमणेन ।
,
यदा तु पुनरन्यधार्मिका मध्यमवयाः पुरुषो नास्ति यः पन्थानं पृच्छयते तदा कः प्रष्टव्य इत्याह-असई ममि घेरो, दस्सुई भओ य जो तरुणो । एमेव इत्थवग्गे, नपुंसवग्मे य संजोगा ।। २० ।। असति मध्यमपुरुषे स्थविरः पन्थानं पृच्छनीयः, किंविशिप्रः ?- ददस्मृतिः अथ स्थविरो न भवति ततस्तरुणः प्रष्टव्यः, कीदृशः ? - यः स्वभावेनैय मद्रकः । स्त्रीवर्गेऽप्यवमेव पृच्छा कर्त्तव्या । एतदुक्तं भवति-प्रथमं मध्यमवयाः स्त्रीमार्ग व्या तदभावे या स्मृति अथ खनि तरुणी या तदभावे भद्रिका की एवं मध्यमययो पुस, तस्यामये परिपुंसकं दिया सनपुंसकं भद्रकम् आह नपुंसकवर्गे च संयोग:मपुंसकवर्गे - नपुंसकसमुदाये एवमेव संयोगा ज्ञातव्याः । परमुकाः न केवलमेतायत एवं संयोगा क न्त्वन्यऽपि बद्दवः सन्ति ।
9
.
आह -
एत्थं पूरा संजोगा, होति अरोगा विहारासंगुणिया । पुरिसित्थिनपुंगे, मज्झिम तह धेर तरुणेसुं ॥ २१ ॥ अत्र पुनः पृच्छामे संयोगा भवन्त्यनेक. कथं १-वि हाणसं गुणियत्ति--विधानेन भेदप्रकारेण संगुणिताः, चारकिया अनेक भिक्षा इत्यर्थः क न ते भयन्ति १-पुरिसियन पुरुषस्त्रीपुंसकेषु किविशिषेषु :-मध्यमस्थचिरतरुणभेदभिन्नेषु उक्लो गाथाऽक्षरार्थः । इदानीं भङ्गकाः प्रदृश्यन्ते तथाचारविारतायदो मणि साहम्मिपुरिया पुएसएको उ २. दोरे माह मे
7
For Private & Personal Use Only
"
भावे दो तह साहम्मिए चैत्र एस तइति ३, । तदभावे दो साहम्मिसीओ मज्झमिश्र महिलातो ४ तत्तो दो थेरीओ साहम्णी व पथम पोर तो साह मिणीओ चित्र दो तरुणीश्र छट्टो सो ६, तदभावे दो साहम्मिश्रा उ मज्झिमनपुंसया पुच्छ ७, तनो दोसाहम्मा अमोद साहम्मितरु नपुंसया चेव ते उ पुच्छज्जा ६ अहवा -- मज्झिमपुरिसो थेरो उदु चव साहम्मी १० मज्झिमपुरिसो साहमिश्र तरुणसाहम्मिश्र उ पुच्छिज़र ११, मज्झिमपुरिसो सम्म मन्मिमहिला साम्मिश्रा १२ म विक्रमपुर साम्मिश्र येथे व साह३ि० रिझमपुरिया साम्य तरुणीय साम्मी १४ म
"
"
www.jainelibrary.org