SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ सामाि - निर्दिशमानका वस्तु देव तपो व्यूढं ते निर्विकायिका उच्यन्ते आहानि पुनस्तानि चत्वारि पद्या स्थानानि येषु सामायिक संयता यथाक्रमं स्थित श्रस्थिताश्चेति । अत्रोच्यतेसिजायरपिंडे या, चाउामे य पुरिसजेडे य । कितिक्रम्मस्स व करणे, चत्तारि अवडिया कप्पा ।। २८५ ॥ ''नि-सूचनात्सूत्रमिति शय्यावर पिएडस्य परिहरणम्, चतुर्यामः पुरुषज्येष्ठख धर्मः कृतिकर्मक रखमेते त्या करपा, सामायिकसाधूनामप्यस्थताः । तथाहि सर्वेऽपि मध्यमसाधवो महाविदेह साधवश्च शय्यातर परिचितुमर्ममनुपालयन्ति पुरुष पेठ धर्म इति कृत्या तया अप्पार्थिकाविदीक्षिता पि तद्दिनदीक्षितमपि साधुं वन्दन्ते । कृतिकर्म च यथा राकिं तेऽपि कुर्वन्ति, अत एते चत्वारः कल्पा श्रवस्थिताः । इमे पुनः पडनवस्थिताःअचेलकुदेसिय सपदिकमये य रायपिंडे य Jain Education International ( ७६६ ) अभिधानराजेन्द्रः । " भ्यन्तरादिपदुपगते. जी० ३ प्रति०४ अधि० । सामाय श्वामाक-पुं० धान्यविशेष जं० १ ० । - । " मासं पोसवणा, छप्पेते ऽवडिता कप्पा ॥ २८६ ॥ श्रावेलक्यमौदेशिकं सप्रतिक्रमणो धर्मो राजपिण्डो मासकल्पः पर्युपकल्पयेति का मध्यमसाधूनविदेहसाधूनामनवस्थिताः । तथाहि यदि तेषां वस्त्रप्रत्ययो राग द्वेषां वा उत्पद्यते तदा श्रचेलाः, अथ न रागोत्पत्तिस्ततः सचेला महामूल्य प्रमाणातिरिक्रमपि गृहन्तीति भावः । श्रदेशिकं नामसाधु कृतं मनादिकमाधाकर्मेत्यर्थस्तदप्यन्यस्य साधोरर्थाय कृतं कल्पते तदर्थे तु कृतं न कल्पते प्रतिक्रमणमपि यद्यतिचारो भवति ततः कुर्वन्ति अतिचारामांचे व कुर्वन्ति राजपिण्डे यदि वयमाणा दोषा भवन्ति ततः परिहरन्ति, अन्यथा गृह्णन्ति । सामाणियपरिसोववसग-सामानिकपर्षदुपपन्नक - पुं० | अमासकल्प क्षेत्र तिष्ठत दोषा न भवन्ति ततः पूर्वकोटमप्यासते अथ दोषा भवन्ति ततो मासे पू या निम्ति पर्युषायामपि यदि वर्षासु विहरतां दोषा निर्गच्छन्ति भवन्ति तत एकत्र क्षेत्रे असते, अथ दोषा न भवन्ति ततो वर्षात्रेऽपि विहरन्ति । गता सामायिकसंयतकल्पस्थितिः । बृ० ६ उ० । सामाइपचरित सामायिक चरित्र न० सायययोगविरविरु पे चारित्रभेदे भ० ८ श०२ उ० । श्रातु० श्री० सामाइयचरितलद्धि सामायिक चरित्रलब्धि स्त्री० साय द्ययोगविरतिरूपस्य चारित्रस्य लब्धौ, भ० ८०२ उ० । सामाइयज्झयण- - सामायिकाध्ययन-न० । आवश्यकश्रुतस्क न्धस्य सामायिक प्रतिपादके प्रथमे अध्ययने, विशे० । अनु०। श्रा० म० । श्रा० चू० । ( अत्र वक्तव्यम् ' सामाइय' शब्देअनुपदमेवोक्तम् । ) सामाइयपडिमा सामायिकप्रतिमा स्त्री० । 'वरदंसणवयजुत्तो, लामाइयं कुणइ जो उ संकासु । उक्को सेण तिमासं, एसा सामाइयांडमा ॥१॥ इत्येयं रूपायां तृतीयायामुपासकप्रतिमायाम्, उपा०१ अ० त्रीन्मासानुभयकालमप्रमत्तः पूर्वोकप्रति मानुष्ठानसहितः सामायिकमनुपालयतीति । ०२ अधि 1 । - सामापारी सामाहयपय सामायिकपद १० सामायिकप्रतिपाके पत्र अनु० । सामाइयसंजय सामायिकसंघत पुं० सामापि सर्वसा द्यविरतिरूपं तत्प्रधानाः संयताः सामायिकसंयताः । सामायिकाख्यचारित्रप्रधानेषु साधुषु बृ० ६ उ० । ( सामायि कसंयतानां विस्तरतो व्याख्या 'संजय' शब्द गता ) सामाग- श्यामाक० भामस्य ऋि या नयास्तंड उति खनामख्यां गृहपती स्त्रीजिनस्य केवलज्ञानमुत्पन्नम्। कल्प० १ अधि० ६ क्षण । श्र० म० । श्रा० चू० । धान्यभेद, वाचः । 1 , सामाणिय-मामानिक-पुं० सकारस्य त्वाद्दीर्घः स । । नितिकृते श्र० म० १ ० । सन्निहिते, प्रोषिते, "जस्स सामाणिश्रो अप्पा, संजम नियम तवे। तस्स सामाइयं होइ, इइ केवलिभासियं ॥ १॥ " विशे० । समानतया इन्द्रतुल्यतया ऋद्धया चरन्तीति सामानिकाः । इन्द्रसमानर्द्धिषु देवेषु, भ० ३ ० १ उ० । स्था० । सामाने-द्युतिवैभवादौ भवाः सामानिका अध्यात्मादित्यादिकरण विमानाधिपतिसूर्यादेवसतिमिवादिकेषु देवेषु रा० ० ० केषामिन्द्राणां क्रियन्तः सामानिका:चट्टी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि । भवणवइवाणमंतर - जोइसियाणं च सामाणे ॥ ४४ ॥ द० प० । धरणस्स खं खागकुमारिंदस्य लागकुमाररण्यो छ सामाणियसाहस्सी पष्मत्ताओ एवं भूयाणंदस्स वि०जाव महाघोयम्स (मू० ५०६ ) स्था० ६ ठा० ३ उ० । सामाय - पुं०/ साममति "तत्थ श्राश्रो वत्ति तेरा सामाश्री । श्रहवा सामस्स श्राश्री" सर्वेषु जीवेषु मैत्री साम भएयते त त्र साम्नि आयो गमनं साम्ना वा यो गमनं वर्तनं स सामायः । श्रथ वा साम्न आय लाभः सामायः । सामायिके, विशे० । श्रा० म० । रा० । - । सामावारी सामाचारी श्री० [समाचर समाचार, सद्भावः सामाचार्य तदेव सामाचारी । संव्यवहारे, स्था० १० ठा० ३ उ० । श्रागमोक्काहोरात्र क्रियाकलापे, ग० १ अधि० । सामाचारीरूपम् " सामायारी तिविहा आहे दसहा पयविभागे ।। ६६५ ! समाचरणं समाचार:- शिष्टाचरितः क्रियाकलापस्तस्य भावः “गुणवचनब्राह्मणादिभ्यः कर्मणि च " ( पा०५-१-१२४) इति ध्यम् सामाचार्य पुनः खीवविज्ञायाम्-"पीरादिव्यध" (पा० ४-१-४२) प "यस्येति व" (पा० ६-४-१८४ ) इत्यकारलोपः, “हलस्तद्धितस्य " ( पा० ६-४१५० ) इत्यनेन तदितयकारलोपः परगम सामाचारी | तत्र सामाचारी त्रिविधा - ओहे दसद्दा पदविभागे 'त्ति For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy