________________
(७६५) सामारयकड अभिधानगजेन्द्रः।
सामाइयकप्पट्टिा छाला रनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावत्तनीया- नः 'अट्टणं' ति--अर्थन--हेतुना एवं भवर' ति--एवंभूतो सपासक प्रतिमा प्रतिपन्ने, स० ११ सम० । प्रतिपन्नाद्यशि- मनःपरिणामो भवति--'नो में हिरने' इत्यादि, हिरण्यासबने. पञ्चा० १ विध० । ( — उवासगपडिमा' शब्द दिपरिग्रहस्य द्विविधं त्रिविधेन प्रत्याख्यातत्यात् , उक्काहितोयभाग ११३० पृष्ठे इयं प्रतिमाना।) (सामायिक- नुनार्थानुसंग्रहेणाह-'नो मे' इत्यादि, धनं-गणिति ग१२.५ का किया क्रियत इति 'किरिया' शब्द तृतीयभागे वादि वा कनकं-प्रतीतं रत्नानि-कतनादीनि मणयः५५ पृष्ट उक्तम् । )
चन्द्रकान्तादयः मौक्तिकानि शवाश्च प्रतीताः शिलाप्रवासामायिककृतस्य प्रत्याख्यानभका:--
लानि-बिटुमाणि । अथवा-शिला-मुक्काशिलाद्याः प्रवारायगिहे. जाव एवं क्यासी-आजीविया णं भंते ! थेरे लानि-विमागुणि रतरत्नानि--पारागादीनि तत एषां भगवते एवं वयासी-समणोवासगस्स णं भंते ! सामाइ- द्वन्द्वस्ततो विपुलानि-धनादीन्यादिर्यस्य स तत्तथा, 'संत' यकडस्म समणोक्स्सए अच्छमाणस्स केइ भंडे अवहरे- त्ति-विद्यमानं 'सार' त्ति प्रधानं 'सावएज' त्ति-स्थापतेयं जाने भंते ! तं भंडं अणुगवेसमाणे किं सयं भंडं अ
द्रव्यम् , एतस्य च पदत्रयम्य कर्मधारयः, अश यदि तद्भा
रामभाग भवति तदा कथ स्वकीय तद् गवेषति ? गुगर्वसई परायगं भंडं अणुगवेसइ ? , गोयमा ! मयं
इत्याशयाह-'ममत्ते' त्यादि, पग्ग्रिहादिविषये मनायाभई अणुगवेसइ नो परायगं भंडं अणुगवेसइ , तस्स कायानां करण कारण तेन प्रत्याख्याते ममन्यभावः, पुनःवं भंते ! तेहिं सीलव्ययगुणवेरमणपच्चक्वाणपोसहो- हिरण्यादिविषय ममतापरिणामः पुनः अपरिज्ञातः-अप्रवचा मेहिं से भंडे अभंडे भवति ?, हंता भवति । से केणं
त्याख्यातो भवति, अनुमंतरप्रत्याख्यातत्वात् , ममत्वभाव
स्य चानुमतिरूपत्वादिति । भ० ८ श० ५ उ०। ('जाया' खाइ णं अद्वेणं भंते ! एवं वुच्चइ सयं भंडं अणुगवेमइ
शब्द चतुर्थभाग १५५४ पृष्ठे बहु वक्तव्यं गतम् ) नो परायगं भंडं अणुगवेस?गोयमा !तस्स णं एवं भवति
सामाइयकप्पद्रिह-सामायिककल्पस्थिति-स्त्री। सामायिकगाम हिरन्ने नो मे सुवन्ने नो मे कसे नो म मे नो मे
म्-संयमविशेषस्तस्य तदेव वा कल्पः करणम्-आचारः सा. विउलधणकणगरयणमणिमोत्तियसंखसिलप्पयालरत्तरय- मायिककल्पः । स च प्रथमचरमतीर्थयोः साधूनामल्पकालणमादीए संतसारसावदेजे, ममत्तभावे पुंण से अपरिमाए च्छेदोपस्थापनीयसद्भावात् , मध्यमतीर्थेषु महाविदहेषु च भवति से तेणद्वेणं गोयमा ! एवं बुच्चइ-सयं भंडं अणु
यावत्कथिकच्छदोपस्थापनीयाभावाभावात् , तंदयं तस्याव
स्थितिः-मर्यादा सामायिककल्पस्थितिः : कल्पस्थितिभेद , गवाह नो परायगं भंडं अणुगवेसह । (सू० ३२८x)
स्था० ३ ठा०४ उ०। 'रायगिहं' इत्यादि.गौतमा भगवन्तमेवमबादीत्-श्राजीवि
अथैनामेव यथाक्रमं विवीषुः प्रथमतः का:-गोशालकशिष्या भदन्त ! स्थविरान्-निर्ग्रन्थार भ
सामायिककल्पस्थिति विवृणोतिमायनः एवं-धक्ष्यमाणप्रकारमवादिषुः, यच्च ते तान् प्रध्यवादिपुस्तद्गीतमः स्वयमेव पृच्छन्नाह- समणावासगस्स
कतिठाणद्वितो कप्पो, कतिठाणेहि अद्रितो । न मियादि, 'सामायियकडस्स' त्ति-कृतसामायिकस्य- वृत्तो धृतरजोकप्पो, कतिट्ठाणपतिद्वितो ॥ २८२ ॥ प्रतिपन्नाद्यशिक्षावतस्य, श्रमणोपाश्रये हि श्रावकः सामा- यः किल धूतरजाः-अपनीतपापकर्मा सामायिकसाधनां यिक प्रायः प्रतिपद्यते इत्यत उक्नं श्रमणोपाश्रये श्रासी- कल्प प्राचारो भगवद्भिरुक्तः स कतिषु स्थानेषु स्थितः ?, नम्येति, कइ' त्ति-कश्चित्पुरुषः 'भंड' ति वखादिकं व- कतिपु स्थानेषु अस्थितः ?, कतिस्थानप्रतिष्ठितश्चातः.? । म्न गृहवा साधूपाश्रयवर्ति वा 'अवहरेजत्ति--अपहरेत्
सूरिराह' में 'नि-स श्रमणोपासकः 'तं भंडति-तद्-अपहृतं भा चउठाणे ठिो कप्पो, छहि ठाणहिं अट्ठियो। नाम 'ऋणुगवेसमाणे ' त्ति-सामायिकपरिसमाप्तयन
एसो ध्यरयोकप्पो, दसठाणपतिठिी ॥ २८३ ।। म्न गपयन् 'सभंड' ति-स्वकीय भार' परायगं ' तिपरकीय बा ?. पृच्छताऽयमभिप्रायः--स्वसम्बन्धित्वातत्व
चतुःस्थानस्थितः कल्पः पट्सु च स्थानेष्वस्थितस्तंद
वमेव धूतरजाः सामायिकसंयतकल्पो दशम्यानप्रतिष्ठितः , काय मामायिकपनि पत्तौ च परिग्रहस्य प्रत्याश्यातत्वादस्व
केपुचित् स्थित्या केषुचित्पुनरस्थिल्या; शसु स्थानेषु पतिकायमनः प्रश्नः, अत्रोत्तरम्-' सभड' ति-स्वभाण्ड, 'तहि'
बद्धो मन्तव्य इत्यर्थः। नि-नर्धिाक्षतर्यथाक्षयोपशमं गृहीतरित्यर्थः, 'सील' त्या
इदमेव व्यक्तीकरोतिदि. नत्र शीलवतानि--अणुवनानि गुणा-गुणवतानि विरमानि-रागादिविरतयः प्रत्याख्यान--नमस्कारसहितादि
चउहि ठितो छहि अठितो,पढमा वितिया ठितादसविहम्मि। पोपधापवास:--पर्यदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः ,
वहमाणा णिब्बिसगा, जहि वहतेउ णिबिट्ठा ।। २८४॥ रह च शीलवतादीनां ग्रहणेऽपि सावद्ययोगविर या विर- प्रथमाः--सूत्रक्रमप्रामाण्येन सामायिकसयतास्त चतुपु मगशब्दापात्तया प्रयोजन तस्या एवं परिग्रहस्यापरिग्र- स्थानेषु स्थिताः, पटसु पुनर्गस्थिताः गाथायां सप्तम्यर्थ नृहनानिमित्तत्वेन भारा डस्याभारडताभवनहेतुत्वादिति से | तीया। ये तु द्वितीयाः-छदोपस्थापनीय संयतास्ते दशविध:भंड अभंड भवइति-तत्--अपहृतं भाण्डमभागडं भव- पिकल्पे स्थिताः । पश्चाद्धेन तृतीयचतुर्थकलपस्थित्योः कल्पत्यसंव्यवहार्यत्वात् ।' से केणं ति अथ केन 'खाइणं' ति-पु- शब्दार्थमाह-बहमाणा' इत्यादि । ये परिहारविशुद्धिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org