________________
सामाइय
"अन्धादीनां यदज्ञान -मास्तां मय्येव तत्सदा । मदीयज्ञानयोगाय तेषां सर्वदा" अर्थान्मोहम तिदितरासंभवं तुल्यमेवेति । अस्य कस्य प्रथमपादमन्यथाऽपि पठन्ति । तद्यथा— एवं च चिन्तनं तिस्तु प्रति
दादः स्वकीयमसदामादायनि कुशविर यत तदपि सामायिकांपक्षया असाध्विति दर्शयन्नाहअपकारिसिद्धि-विशिष्टार्थसाधनात् ।
आत्मम्भरित्यपिशुना, तदपादानपेक्षिणी ॥ ७ ॥ अपकारिण- अपकरणशीले मांसभक्षक-उपायादी दु पान्-शोधनोऽयमिति बुद्धिमतिः सद् बुद्धिः कुत इत्याह-विशिष्टार्थस्य- पीडोत्पादकतया कर्मकक्ष कर्तनायककरणतः सकलशरीरमा सीधशिखरारोहणलक्षणस्य प्रधानवस्तुनः प्रसाधनं-निपादनं विशिष्टार्थप्रसाधनं तस्माद्या सद्बुद्धिः सा कि मित्याह आत्मानमेव परं मनित्यात्मभरिलायं पिशुनयति शुचयतीत्यात्मभरित्यपिशुना, कुतः एतदित्याह यतीतेषां शरीरापकारियां व्याघ्रादीनां ये अपाया - दुर्गतिगमनादयस्तान्नापेक्षत इत्येशीला पायानपेक्षिणी धाममरित्वं परापकारानपेक्षित्वं च महद् दूषणं महतामिति ।
,
प्रकृतसुपसंहरन्नाह—
सामाइयकड
(७६४) अभिधानराजेन्द्रः । आराहणाइजुत्तो, सम्म काऊण सुविहिओ काल । उको तिथि भने गंतूस लभेज निव्यानं ॥ ८८ ॥ किञ्च श्राराधनया युक्तः प्रयत्नपरः सम्यक कृत्वा सुविहितः कालं पुनश्च उत्कृष्टतः -- अतिशयेन सम्यगाराधनां कृत्वा त्रीन भवान् गत्वा निर्वाणं- मोक्षमवश्यं प्राप्नोतीति । एतदुक्तं भवति यदि परमसमाधानेन सम्यक् काल करोति ततस्तृतीये भवेऽवश्यं सिद्धयतीति । श्राह पर:उत्कृष्ठतोऽभवाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्धयनीति, जयन्यतः पुनरेकरमय भये सामाि सिती प्रथान्तरं ततख यदुकं त्रीन् भवानीदिनचाप्युएं नाजिय
एवं सामायिकादन्य-दवस्थान्तरभद्रकम् । स्याच्चित्तं तत्तु संशुद्धे - ज्ञेयमेकान्तभद्रकम् ॥ ८ ॥ यमनन्तीत्या मोत्यानिधाना
"
मायिकान्मोक्षमवादिसकलभावात् अन्यद्-अपरं मध्येव निपतत्यिादि परपरिकल्पितम्- बीदिलाभमित्यादि जनकल्पितं च वितमिति योगः | अवस्थान्तरे योग्यताविशेष एव साभिष्वङ्गतायामेव न तु केवलभद्र क्रयस्थान्तरभद्रकं स्थाचित्तं मनः, तत्तु सामायिकं पुनः संशुद्धेः समस्तदोवियोगातोय यमेकान्तभद्र-सर्वचैव शासनमिति । द्वा० २६ श्र० ।
-
परिहार्यदाषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह
Jain Education International
·
गडदुर्गुडिगो, अपटियस्म लवासपिणो । सामाइयमा तस्स जं, जो गिमिनेसन झुंजती | २० | तथा शीतोदकम् - अप्रासुकोदकं तत्प्रति जुगुप्सकस्य-श्र प्रासुकोदकपरहारिणः साधो न वियंत प्रतिज्ञा-निदानरूपा यस्य सोऽप्रतिशोऽनिदान इत्यर्थः लवं कर्म तस्मात् 'अपोनि अव पदनुष्ठानं कर्मकम्धीपादानभूत परिरित्यर्थः तस्यैवम्भूतस्य साधीयस्मात् यत् सामायिक समभावमा सर्वज्ञाः यक्ष साधुः गृहमात्रे-गृहस्थभाजने कांस्यपात्रादौ न भुतस्य च सामायिकमाहुरिति संवन्धनीयमिति । ०१०२० २३० त्रिपिटकादिसमीप ते, पुं० । दश० ४ अ० ।
,
रोध इति उच्यते-अनादिसङ्गावेन
च्यते यत्तदुक्तं जघन्यत एकेनैव भवन सिद्धयतीति तद्वज्रर्षभनाराच संहननमङ्गीकृत्योक्क्रम् एतच्च छेवट्टिकासंहननमीत्योच्यते, छबट्टिकासंहननो हि यद्यतिशयेनाराधनं करोति ततस्तृतीये भवे मोक्ष प्राप्नोति । उत्कृष्टशब्दश्वावातिशयार्थे द्रष्टव्यो न तु भवमङ्गीकृत्य, भवाश्रीकर पुनरपि देवट्टिकाः सि द्धयतीति । श्रघ० ।
इत्या
(७२) प्रकीर्णकाः-तथा-श्राद्धः सामायिकं कुर्च्छन् 'दुविहं तिविहे दिना सावद्यव्यापारसम्बन्धिकरणकारणे एव निषेधयति, नत्वनुमोदनम्, तथा च सति सामायिकस्थोऽसौ सावद्यव्यापारं मनोवाक्कायानामन्यतरेण केनाप्यनुमोदन सामायिक खण्डयति नवेति ? प्रश्नः अत्रोत्तरम् -- सामायिकस्थः श्राद्धा मनोवाक्कायैः सावद्यव्यापारमनुमोदयन्नपि सामायिकं न दिनु
पनि
तदा भूयो लाभभाग् भवतीति ॥ ७५ ॥ सेन०९ उल्ला० । तथातीर्थकर मियां मिश्रवाचनवेऽपि साम्योगिक भवति न वा ?, तथा सामाचार्यादिकृतो भेदो भवति न वा?, इति प्रश्नः, अत्रोत्तरम् - गणभृतां परस्परं वाचनाभेदेन सामाचार्या अप किया
•
"
म्भोगिकत्वमपि सम्भाव्यत इति ॥ ८६ ॥ सन० २ उल्ला० । तथाध्यायानवेलायां कृतसामायिका आदी देशमाप्रतिलेख करीत्यन्यथा वेति ? प्रश्नः अत्रेतरम् सामायिकमध्ये प्रतिलेखनादेशमा यक्रिकमिति ॥ १६५ ॥ सन० २ उल्ला० । तथा-पौषधमध्ये चर्चालापकहुरिडका वाच्यते न वा ? इति प्रश्नः श्रत्रोत्तरम् - सा मनसि वाच्यते नतु वादस्वरंग सिद्धान्तालापकगतित्वादिति ॥ १०६ ॥ सेन० ४ उल्ला० । सामाइयउपक्रम सामायिकोपक्रम - पुं० सामायिकम-प्रायश्यक प्रथमाध्ययनम् तस्यानुक्रमः - परिपाटीविशेषः सामायिक वा अनुक्रमः सामायिकानुक्रमः । सामायिकस्य सामायिके वाऽनुक्रमणे, दश० १ श्र० ।
3
For Private & Personal Use Only
सामाइयकड - सामायिककृत - पुं० । सामायिकं सावद्ययोगरिवर्जननिद्ययोगासेवनस्वभावं कृतं विहितं देशनो येन स सामाक्रितः । श्राहिताग्न्यादिदर्शनात् कान्नस्याम्पदम्यम् संयमप्रतिपक्षस्य दर्शनमास्व
www.jainelibrary.org