________________
मामाइय अभिधानगजेन्द्रः।
मामाइय किं सर्वेषां भवति ने याह-वासी-लाहकापकरणविशेषः, मयीति अनेन बोधिसत्त्व प्रात्मानं मिर्दिशति-एकशब्दाःवामीव वासी अपकारकारी तां चन्दनमिव-मलयजमिव चधारणे, तन मय्यव न पुनः परत्र निपततु-नितरामादुग्कृततक्षणहेतुनयोपकारकत्वेन कल्पयन्ति मन्यन्ते वा- पद्यताम् एतत्प्रतिपाणिप्रत्यक्षमथुरणं सांसारिकासुखकारसीचन्दनकल्पाः , यदाह-" यो मामाकरोत्येष , तत्ते- रणं जगतां-प्राणिनां दुश्चरितं-हिंसादिनिबन्धनं कर्म जगनापकरोत्यसौ। शिरामाक्षागायेन , कुर्वाण इव नी- दुश्चरितं, यथत्युपदर्शनार्थः,तस्य चैवं संबन्धः तत्तथौदार्यरुजम् ॥१॥" अथ वास्यामपकारिणि चन्दनस्य कल्प इव यांगऽपि चिन्त्यमानं न तादृशं यथा एतन्मय्यवेत्यादि. तथा बद इव य उपकारियन वन्त ते वासीचन्दनक- मन्सुचरितयोगात्-मदीयाहिंसादिसदनुष्ठानसंबन्धाचशब्दःल्पाः . श्राह च-"अपकारपरऽपि परे, कुर्वन्न्युपकारमेव समुच्चये, मुक्तिः-माक्षः स्याद्-भवेत् सर्वदहिना-सकलसंसा. हि महान्तः। सुरभीकरोति वासी, मलयजमपि तक्षमाणमपि। रिणामिति कुशलचित्तमिति । ॥३॥ "वास्यां वा चन्दनस्यय कल्प श्राचारा येषां ते तथा । | कस्मादिदं तथौदार्ययुक्तमपि न सामायिकसदृशं भवतीअथवा-चास्यां चन्दनकल्पा:-चन्दनतुल्या येते तथा, भाव- त्याहना तु प्रतीतैव , तपां वासीचन्दनकल्पानामुक्तमाभिहित
असंभवीदं यद्वस्तु, बुद्धानां निर्वृतिश्रुतेः । मार्नान्येपामतत्सामायिकम् कषामवं विशेषणानामित्याह-महात्मनाम्-उत्तमसत्त्वयतामिति ।
संभवित्वे स्वियं न स्यात् , तत्रैकस्याप्यनिवृतौ ।। ५॥ सामायिक फलतः स्वामितश्च निरूपितम् । अथ स्वरूप
असंभवि-न संभवनस्वभावम् इदमनन्तरोदितं यद्-यतस्तदेव निरूपयन्नाह । अथवा-मोक्षाएं सामायिकं यत
स्माद्वस्तु अन्यकृतकर्मणोऽन्यत्र संबन्धलक्षणाऽर्थः , कुतश्राह
इत्याद-बुद्धानां-बोधिसत्त्वानां निर्वृत्तिश्रुतेर्निर्वाणगमनश्रनिरवद्यमिदं ज्ञेय-मेकान्तेनैव तत्वतः
वणात् तदागमे,तथाहि-"गङ्गाचालिकासमा बुद्धा निर्वृता"इ.
ति तदागमः।अयमभिप्रायो यदि जगददुश्चरितं बुद्रेन्यपतिष्य कुशलाशयरूपत्वात् , सर्वयोगविशुद्धितः ॥२॥ त्तदा तस्य निर्वाण नाभविष्यत् , इष्यते च तत्तस्येत्यसंभवीदं निर्गतम् अवद्याद्-गर्हितकर्मणो हिंसादिक्रोधादेरिति नि. वस्तु । एतदेवाह-सभवित्वे तु भवनस्वभावत्वे पुनरस्य वग्वयं स्वरूपणदं सामायिक झयं-ज्ञातव्यम् । एकान्तेनैवं-स.
स्तुन इयं स्तूपमाना बुद्धनितिन स्यात्-न भवेत्तत्र तेषु जाधव न पुनरंशेनापि सावधं तथाविधस्य तस्याविशुद्ध
प्रत्सु मध्य एकस्यापि जगत प्रास्तां बहूनामनिर्वृतायनिस्वान् , यदाह-" पडिसिद्धसु य देस,विहिएसु य ईसिराग- र्वाण सति अतोऽसंभविवादस्य वस्तुन एतत्कुशलचित्तं न भार्वाम्म । सामाइयं असुद्धं, सुहं समयाण दोराहं पि ॥१॥" सामायिकसहशमिति । तत्त्वतः-परमार्थता नतृपचारवृत्या उपचरितं ह्यवस्तु त- यदि सामायिकसदृशं नेदं चित्तं ताई किंविधमिदकार्याकरणात् । कुत एतदेवमित्याह-कुशलाशयरूपत्वात्
मित्याहशुभाभिसन्धिस्वभावतस्तस्य सर्वथा निरवद्यत्वाभावे हि
तदेवं चिन्तनं न्यायात , तचतो मोहसंगतम् । कुशलाशयत्वं न स्यादिति ननु । शानदर्शनयोरप्येतदस्तीन्याह-सर्वयोगविशुद्धितः-समस्तमनोवाक्कायव्यापारशुद्धि साध्ववस्थान्तरे ज्ञेयं, बोध्यादेः प्रार्थनादिवत ॥ ६ ॥ भावानहि झानादिषु योगविशुद्धिरस्तीति ।
तदिति-यस्मादसंभवीदं वस्तु तस्मादेवमनन्तरोदितं मअथातरूपसामायिकविलक्षण शाक्यपरिकल्पितं कुश
ग्यवेत्यादिचिन्तनं ध्यान न्यायादुपदर्शितादसंभवित्वलक्षणालचित्तं मोक्षाङ्गतया निषधयन्नाह
भयावत्तत्त्वतः परमार्थचिन्तायां मोहसङ्गते-मोहनीयकर्मोदयत्पुनः कुशलं चित्त, लोकदृष्टया व्यवस्थितम् । यानुगतम्,मोहोदयाभावे हि समस्तविकल्पोत्कलिकावर्जिततत्तौदार्ययोगेऽपि, चिन्त्यमानं न तादृशम् ॥ ३॥
मेव चित्तं भवति । सरागावस्थायां पुनः स्यादप्येवंविधं चि. सामायिकं तावत् मोक्षाङ्गं , तत् पुनर्यदित्युद्दशे पुनरिति
तं साधुता च तस्य स्यादित्याह-साधु-शाभनमनन्तरोविशषणार्थः , कुशल-शुभं चित्त-मनः , किं तत्त्वतः कुशल
दितं प्रणिधानमवस्थान्तरे सरागावस्थायां न पुना राग
क्षय शेयं-ज्ञातव्यम् । किंवदित्याह-बोध्यांदरारोग्यवोधिनन्याह-लोकदृपया सामान्यजनदर्शनेन-लोकोत्तरजनहएघा तु तस्य विचार्यमाणस्य कुशलाभासतैव व्यवस्थितम्
लाभादेरादिशब्दात्-समाधिवरपरिग्रहः, प्रार्थनादिवत्-याप्रतिष्ठितम् , तश्चित्तम् , 'तथे' ति तथाविधस्य सामा
श्चादि यथा । यदाह-' आरुग्गबोहिलाभ, समाहिवरमुत्तम भ्यबुद्धिजनसंमतस्यौदार्यस्योदारताया योगः-संबन्धः त
दितु' आदिशब्दाद्-अर्हदादिरागपरिग्रहः, यदाह-'अरिहंते. दौदार्ययोगस्तत्रापि , श्रास्तां तदयोगोऽपि चिन्त्यमान
सु य रागो, रागो साहूसु बंभयारीसु । एस पसत्थो राविचार्यमाणम् , न-नैव तादृशं-सामायिकसदृशम् । य
गो, अज्जसरागाण साहूणं ॥१॥' अयमभिप्रायो यद्यपि निकल सामायिकादधिकतया संमतं परेषां तद्विचार्यमाणं
प्रार्थनीयानामर्हतां वीतरागतया बोधिलाभादिदानमसंभव तत्सममपि न भवतीति कथं तम्मोक्षामिति ।
तथापि रागवतो भगवत्सु भक्तिमावदयतो भावारकर्षादिदं अथ तव मायापुत्रीयकल्पितं कुशलचित्तमुपदर्शयन्नाह
साध्वेव । श्राह च-'भासा असच्चमांसा , नवरं भत्तीएँ
भाखिया एसा । नहु खीणपज्जदासा, देति समाहिच बाहि मय्येव निपतत्वेतज, जगदुश्चरितं यथा ।
च॥॥' यदि च मोहसंगतमप्यौदार्यमात्रापेक्षया मय्येवेमत्सुचारित्रयोगाच्च, मुक्तिः स्यात्सर्वदेहिनाम् ॥ ४॥ । त्यादिचिन्तनमनवा स्यात्तदैतदनवद्यतरं भविष्यति, यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org