________________
सामाइप अभिधान राजेन्द्रः।
सामाइय तप्पडिवखच्चाओ, गम्मइ सामाइए वेवं ॥ ३५८० ॥ ____ अत्थाणुगमंगं चिय, तेण जहासंभवं तहिं चेव । यथेह मांसादिविरमणादनन्तरं 'व्युत्सृजामि' इति भणि- भणिया तहावि पत्थुय-दारासुन्नत्थमुमेहं ।। ३५८५।। ते नत्प्रतिपक्षन्यागो मांसभक्षणनिवृत्तिरूपो गम्यते-श्रयसी- एवमुक्तप्रकारेण सूत्रानुगमः सूत्रालापकानां च व्यासो नियते-तथा संव्यवहारदर्शनात् . प्रस्तुतसामायिकेऽप्येवमेवा
क्षपः, सूत्रार्थयुक्रिश्च-सूत्रस्पर्शिकनियुक्तिश्चेत्यर्थः. भणिताःवगन्तव्यम्। इदमुक्तं भवति-यथा 'मंसं सुराइयं पश्चक्खा- प्रतिपादिताः। विशे०। ( सामायिके नयौ नानक्रियात्मको मि जायजीवाए चउम्विहं तिविहेणं मणणे वायाए का- शानक्रियादिशब्देषु)- नवग्मनाननयः, अयं चतुर्विधे सभ्यएणं न भुजेमि, न भुंजायम, वोसिरामि ' इति मांसवि- क्वादिसागगायिके सम्यक्त्वसामायिके श्रुतसामायिक वरमणादनन्तरं 'व्युत्सृजामि' इत्युक्ने ' मांसादिभक्षणरूपं त. क्ष्यति, अस्य शानात्मकत्वात्, देशविरतिसामायिकसर्वविद्विपक्षं त्यजामि' इति गम्यते, एवमिहापि तस्स भंते ! रतिसामायिके तु नेच्छति तयोस्तत्कार्यत्वात् गुणकृते वा पडिकमामि निंदामि गरिहामि अप्पाणं' इत्येतत्पर्यन्तेन इच्छति । उक्नो ज्ञाननयः । (श्रा०म०) क्रियानयः सम्यकसूत्रण यत् सर्वसावद्ययोगप्रत्याख्यानमुक्तम् , तदनन्तरं स्वादिके चतुर्विधे सामायिके देशविरतिसर्वविरतिरूपसा'व्युत्सृजामि' इत्युक्ने ' तद्विपक्षरूपं सावद्ययोगाविरमणं मायिकद्रयमेवेच्छति क्रियाप्रधानत्वादस्य, सम्यकखे सामात्यजामि' इति गम्यत इति ।
यिके तु तदर्थमुपादीयमानत्वेनाप्रधानत्वानेच्छति गुणभूसे अथ कः पुनः सर्वसायद्ययोगप्रत्याख्यानरूपस्य सामायि- या इच्छतीति । श्रा० म०१ अ०। कस्य विपक्षः? इत्याशङ्कय तदुपदर्शनार्थमाह
(७८) आलोचनादीनि सामायिकवत एव भवन्तीति अतसम्मत्ताइमयं तं, मिच्छताईणि तब्विवक्खो य। स्तत्प्रश्नोत्तरपूर्व फलमाहताण विवक्खो गम्मइ,पभासिए वोसिरामि त्ति ।३५८१।। सामाइएणं भन्ते ! जीवे किं जणयइ ? सामाइएणं सावतच्च सामायिक 'सामाइयं च विविहं सम्मत्तसुयं त- जजोगविरई जणयइ ।। ८॥ हा चरित्तं च' इति वचनात् सम्यक्त्वश्रुताद्यान्मकम् । त- हे भदन्त ! सामायिकेन-समतारूपेण जीवः किं जन-1 तश्च मिथ्यात्वा-ज्ञाना-ऽविरतयस्तद्विपक्षोऽवसेयः । ततः यति । गुरुराह-हे शिष्य ! सामायिकन सावद्ययांग'व्युत्सृजामि' इति प्रभापिते तेषां मिथ्यात्वादीनां विस- विरतिं जनयति कर्मबन्धकारणभ्यः सपापमनोवाकाययोगस्त्यागो गम्यत इति ।
गेभ्यो विरतिं पश्चानिवर्तनां जनयति ॥८॥ उत्त० २६ ०। सदेयं निन्दामि गर्हामि व्युस्सृजामि' इति क्रियात्रयस्य सावद्ययोगविरतिप्रधाने आवश्यकस्य प्रथमे अध्ययनविविषयविभागीदर्शितः । अथवा-अतीतसावद्ययोगमाय- शेषे, पा० । "सामायिकस्य विवर्ति, कृत्वा यदवाप्तमिह श्चित्तसंग्रहार्थमिदं क्रियात्रयमिति दर्शयन्नाह
मया कुशलम् । तेन खलु सर्वलोको, लभता सामायिकं परअहवा तिच्छियमाव-जयोगपच्छित्तसंगहत्थाय ।
मम् ॥ १॥ यस्माजगाद भगवान , सामायिकमेव निरुपमो
पायम् । शारीरमानसाने-कदुःखनाशस्य मोक्षस्य ॥२॥" संखेवो विहाणं, निंदामिच्चाइसुत्तम्मि ॥ ३५८२॥
प्रा०म०१ ०. निंदा-गरहग्गहणा-दालोयण-पडिक्कमोभयग्गहणं । राज्यादिदानपूर्वकं च जगद्गुरुः सामायिकं प्रतिपन्नवानिति होइ विवेगाईणं, छेयंताणं विसग्गाओ ।। ३५८३॥ ।
तत्स्वरूपनिरूपणायाहअथवा-अतिक्रान्तसावद्ययोगप्रायश्चित्तस्य संक्षेपतः सं- सामायिकं च मोक्षाङ्गं, परं सर्वज्ञभाषितम् । ग्रहार्थ · निन्दामि ' इत्यादिसूत्रेऽभिधानमिति । तन्न वासचन्दनकल्पाना-मुक्कमेतन्महात्मनाम् ॥ १॥ प्रायश्चित्तम् । “अलोयणपडिकमणे, मीस विधेगे तहा बिउस्सग्गे। तब छेय मूल अरणय-ट्टया य पारचिए चेव ॥१॥"
समस्य-रागद्वेषकृतवैषम्यवर्जितस्य भावस्याऽऽयो लाभः स. इति वचनाद् दशविधम् । तत्र निन्दा-गह योर्ग्रहणादालो
मायः स एव सामायिकं चारित्रं तश्च चशब्दात्-शानदर्शने च। चनप्रतिक्रमणाभयलक्षणस्याद्यप्रायश्चि तत्रयस्य ग्रहणम् ,
यदाह-“सम्यग्दर्शनज्ञानचारित्राणि मोक्षपार्गः" अवधारणा. • व्यवसुजामि' इति विसर्गग्रहणात् पुनर्विवेकादीनां
द्वा चशब्दस्य, सामायिकमेव नतु परपरिकल्पितं कुशलचित्त. छेदान्तानां चतुर्णा प्रायश्चित्तभेदानां ग्रहणं भवति ।
म् । अथवा-चशब्दः पुनरर्थः तस्य चैवं प्रयोगः, इह भगवता मूलादयस्तु त्रयः प्रायश्चित्तभेवा इह न संभवन्ति, तेषां
राज्यदानमहादानादीनि कृतानि सामायिकं पुनस्तेषु मोक्षाचारित्रोत्तीर्णजन्तुविषयत्वात् । इह तु प्रतिपन्नचारित्रस
ङ्गम्-निर्वाणकारणम् । नन्वेवं ज्ञानादीनां तदकारणत्वं स्यास्वप्रक्रमादिति तावद् वयमवगच्छामः, तत्त्वं तु केवलि
दित्यत आह-परं प्रधानमनन्तरमित्यर्थः , सानादीनां हि नो बहुश्रुता वा विदन्तीति । तदेवं व्याख्यातं सामायिकसू
सामायिककारणत्वेन मोक्षकारणत्वम् , यदाह-"णाणाहियत्रम् । तद्याख्याने चायसितोऽनुगमः।
स्स णाणं, हुज्जइ णाणापवत्तए चरण" ति तरिक स्वमति
विकल्पितं नेति आह-सर्वशभाषितम्। अथवा-कथमिदमवततः पूर्वोक्तमुपसंहरन्नुत्तरनयद्वारसंबन्धनार्थमाह
सितमिति चेदत आह-यतः सर्वज्ञभाषितं समस्तवित्प्रएवं सुत्ताणुगमो, सुत्तनासो सुयत्थजुत्ती य ।
णीतम् । मोक्षादयो हि भावा अतीन्द्रियास्ते च सर्वविद्वचभणिया नयाणुजोग-द्दारावसरोऽधुणा ते य ॥३४८४॥ नावसया एव भवन्ति प्रमाणान्तरस्य तेवप्रवृत्तेः । एतच्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org