________________
( ७६१ ) अभिधानराजेन्द्रः ।
सामाइय
'अन्न नामधियन चानुवर्तनादेव भवन्ति कि तर्हि ? यत्नाद् भवन्ति । स चायं यत्नः, यत् तस्यानुस्मरसाथै पुनरुवा
अथवा, पुनस्तद्भणने समाधानान्तरत्रयमाहअहवा समसामा-इसकिरियां सिन्धा । तस्माईआरनिव-नगाइकिरियंतराभिमुहों ।। ३५६६ ।। जं च पुरा निदिई, गुरुं जड़ावासबाई सब्वाई |
पुच्छि करा, तयणेख समत्थियं होइ ॥ ३५७० ॥ सामाइयपचप्पण-वयो वयं भदंतसां नि । सव्वकिरियावसाणे, भणियं पच्चप्पणमणेणं ।। ३५७१ ।। अथवा समाप्तप्रस्तुत सामायिक प्रतिपत्तिस्तिमाल विशुद्धिहतोस्तस्य सामायिकस्य येऽतिचारा-मालिन्यप्रकारास्तेषां यद् निवर्तनादिरूपं क्रियान्तरम् आदिशब्दादनिन्दा गर्दा कियान्तरपरिग्रहः, तदभिमुखः पुनरपि दन्तशब्दमुच्चारयति विनयः इति शेषः । यच्चे हैव पुरा- पूर्व निर्दिष्टं यथा गुरुमावश्यकानि कुर्याद्व नयः । तदनेन पुनरपि मदनशब्दोच्चारणेसमर्थि वनि पूर्व दन्तशब्दोच्चारसाद गुरुसामायिकावश्यकं प्रतिपन्नम् । इदानीं तु तदतीचारप्रतिक्रमगावश्यकं पुनरपि तदुच्चारणात् तमापृच्छ्य कुर्वता यथोक्तार्थः समर्थितो भवतीति । श्रहवा भवतः पृष्ट्रा यत् पूर्व कर्तुमारब्धं सामाधिकं तदिदानीं समर्पितं भदन्त ! मया इत्येवं सामायिक क्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः । अनेन च गुरुमापृच्छयारब्धानां सर्वासामपि क्रियाणामवसाने गुरोः प्रत्यर्पणं-- निवेदनमवश्यं विधेयमिस्पतद्भवित भवति ।
।
माइत्यादित्याख्यानार्थमाहनेवं पढिकमामि नि वसावओ निवत्तामि । ततो यजा निवती, तदणुन विरगणं अं ।। ३५७२ ।। निंदामि ति दुगुने, गरिहामि तदेव तो कओ मेओ भइ साममत्था, भए इट्ठो विसेसत्थो ।। ३५७३ ।। जह गच्छत्ति गो सप्पड़ नि सप्पो समवि गच्छत्थे । गम्मइ बिसेसगमणं, वह निंदागरहणन्थानं ॥ ३५७४ ।। ' प्रतिक्रमामि' इत्यस्य व्याख्यानं ज्ञेयम् । किम् ? इत्याह'भूतसाद्ययोगादनियतेऽहम्' इति प्रेरकः पृच्छति भूतसावद्ययोगस्यासेवितत्वात् का नामदानीं ततो निवृत्तिः ?, इत्याह-यत् तदनुमतर्विरमणं न पुनस्तत्करण-कारणाभ्याम् तयोरासेवितादिति । निन्दामि इति कोऽथ जुगुप्येामानमनीनगरम्' इति संबन्धं वक्ष्यति । ' गरहामि ' इत्यनेनाप्येतदवो जुगुप्स इति आह- ततस्तर्हि कुतो निन्दा गर भेद इयर जुगुप्यम्-सा मान्यार्थमवेऽपि विशेषार्थी विशेषदायक गर्दाशब्द इति यथा नीति गीः सर्पतीति सर्पः इत्यनयोः समानेऽपि गत्यर्थे द्वयोरपि विशेषवदेवं गमनं
"
"
9
Jain Education International
सामाइय गम्य-प्रतीयते तथा निन्दा-गर्दार्थयोरपि विशेषरूप वक्ष्यतीति ।
तदेवादसप्पदा, तह निंदामि चि सम्म समए ।
गुरुपचक्खदुगंछा, गम्मइ गरिहामि संगं ||३५७५ || तसा मी सर्पयोगमनस्य सामान्यतोऽपि विशेषतो भेदो दृष्टस्तथा निन्दा-गर्दाभिधेयस्यापि जुगुयस्तो स्ति तथाहि या स्वप्रत्यक्षाssत्मसाक्षिकी जुगुप्सा सा समये सिद्धान्ते ' निन्दामि ' इत्पनन गम्यंत-अवबुध्यते, या तु गुरुप्रत्यक्षा गुरुसाक्षिकी जुगुप्सा सा गहमि' इत्यनेन शब्देन गम्यत इति । अथवा एकार्थयपि निन्दा भृशा-53राम नयन निदर्शयाएगत्थोभयगहणं, भिसादरत्थं च जमुदियं होइ । कुच्छामि कुच्छामि, तदेव निंदामि गरिहामि || ३५७६ || भिसमायरो व पुणे, पुणे व कुच्छामि जमुदियं होइ । पुरुवे नावादादराई ।। ३५७७ ।। कार्ये च भवनिन्दा-हलका तप ग्रहमेकाहि भूतानविरु तन्ध कृष्यामि कृच्छामि पडु अपति नि दामि गरिहामि इत्यनेनापि नंदवोक्तं भवतीति भृशमत्यथेम, आदरतो वा पुनः पुनरेव कुच्छामि' इति यदुक्तं भवति इदमुकं भवतीत्यर्थः । न चेहानुवादादरादिषु पुनः पुनरपि प्रत्युक्तमपि वचः पुनरुक्तमनर्थकं वा भवतीति । निद्रामि गरिहामि इत्यनयोः कर्मपदसंबन्धना
•
अथ र्थमाह
किं कुच्छामध्पा, अयमावञ्जकारिणममग्धं ।
नागमणमा सामजति ॥३४७८ ॥ किच्छामि' इत्याह श्रात्मानं । कर्धनम् अतीसागर एवायम प्रशंसनीयम् । अथवा श्रत्राणं- संसार निपततामशरणाम्, अनादिकालात् सानन्यनपुणमतीवयोग ''जुगुप्से, भवान् सर्वविरनिसामायिकस्यैव भवान्धी निमज्जतां त्वादिति ।
अथ 'व्युत्सृजामि इति सूत्रस्य चरमावयवं संबन्धयन्नाहविवि विमेमपा, भि सिरामि नि बोसिरामिनि । मिनिज तमेव समईया || ३५७६ ॥ शार्थी विशेष पादस्तु वृथार्थः ततश्च विविधं विशेषतो वा भ्रमत्यर्थ 'सृज' विसर्गे, सृजामि त्यजामीति यदुक्तं भवति । कम् ? इत्याह-तमेयानीतसावयवगम्यजामि इति वायदोषः शब्दार्थे, विशेषेणाधः सृजामि क्षियामि व्यवसृजामीति । आह-नये नागपरित्यागात् 'करोमि भदन्त ! सामायिकम इति सयोगनियम 'व्युत्सृजामि' इत्युक्ते तत्सावद्ययोगनिवर्तनं व्यजामि इति वैपरीत्य मापद्यते । तन्न । कुतः ? इत्याहसाइविरमगाओ, जोड़ भणियम्मि वोसिरामिति ।
,
4
For Private & Personal Use Only
"
-
www.jainelibrary.org