________________
सामाइय
·
१
1
१
प्रक्त इत्यतः किं पुनरनेनेति ?, अत्रोच्यते-अनुवर्तनार्थमेव पुनरनुस्मरण्या प्रयुक्तः यतः परिभाषा - अनुवर्तन्ते नाम विधयां न चानुवर्तनादेव भवन्ति किं तर्हि ?, नाति स चायं यन्नः पुनरुच्चारणमिति । अथवासामायिक क्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः श्रनेन चैतत् ज्ञापितं भवति सर्वेकियावसाने गुरोः प्रत्यर्पण कार्यमिति उक्रं च भाष्यकारेण, सामाइयपञ्चष्प- वयोबाऽयं भदंत सही ति । सव्वकिरियावसाणे, भरियं पच्चप्पम ॥ ६ ॥ ' इति कृतं प्रसङ्गेन । प्रतिक्रमामीत्यत्र प्रतिक्रम- मिध्यादुष्कृतमभिधीयते तथ द्विधा यतो भा वतश्च तथा चाह नियुक्लिकारः
..
( ७५= ). अभिधान राजेन्द्रः ।
"
दम्म निहगाई, कुलालमिच्छति तत्थुदाहरणं । भावम्मिसी, मिआवई तत्बुदाहरणं ।। १०४८ || द्रव्य इति द्वारपरामर्श इति तदभेदोपचारात् नो अत एवाह-निवादि आदिशब्दाद-अनुपक्रादिपरिग्रहः कुलालमिध्यादृष्टनं तत्रोदाहरणं द एगम्स कुंभकारस्स कुडीए साहुगो ठिया, तत्थेगो - लो तस्स कुंभगारस्स कोलालागि अंगुलिधरहरां पाविश्व कुंभारे पर दो भयो य कीस मे कोलालागि कांग्रेस खुट्टो भाइ-मिच्छामि दुनि एवं खो पुगोऽधिनिधि मन्दामि डुक नि पच्छा कुंभगारेण तस्स खुड्गस्स कन्नामोश्रो दिनों, मो भइ - दुक्खाविओ ऽहं. कुंभगारो भगइ-मिच्छामि दुएवं स पु पु कामोदयं दाऊ मिला दु कडे ति करे | पच्छा चेल्लणो भगइ - अहो सुंदरं मिच्छा मि दुक्कडं ति, कुंभगारो भगइ तुज्झ वि एरिसं चैव मिच्छा दुकडे ति पच्छा डिम्रो विधियव्वस्स । जं दुक्कडं ति पुणे पायें सवाई मायाण्यांसंगो य ॥ १ ॥ एयं दव्वपडिक्कमं ॥ भावप्रतिक्रमणं प्रतिपादयति-भाव इति द्वारपरामर्श पत्र तदुपयुक्त एव तस्मिन् — अधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति, मृगापतिः तत्रोदाहरणं दम्भ पदमासामी कोसंबीय समसरिओ नाथ मंदसुरा भगवंत दगा सचिमाणा ओडा तस्थ मियावई अजा उदयगमाया दिवसोत्ति काउं चिरं ठिया,
9
,
-
"
माओ साहुणीओ तित्थयरं वंदिऊण सनिलयं गयाआ चंद्रसूरा विडिया सिग्यमेव दिपालीभूमियायई संता गया अजदासगार्थ । नाश्रय ताव पडिक्कताओ, मियावई आलोएउं पवत्ता, श्रजनंदगाए भरागाइ कीस अजे ! चिरं ठियासि ?, न जुनं नाम तुमं उत्तमकुलप्रसूयाए एगागिणीए चिरं अच्छ सिमा मिच्छामि कभी - जनंदगाए पारसु पडिया, श्रजनंदणा य ताए बेलाए संवारं गया, ताहे निद्दा श्रागया, पसुत्ता। मियावईए वि नियम पायपडियाय देव केवला समु समुदाय असंथा स्याही विधी मियायईएमा जिदिति ि महन्थ संधारगं चाविश्र । सा विवद्धा भाइ-कि
श्र
Jain Education International
सामाइय
मेयं ति ? अज्ञ वि तुम अच्छसित्तिमिच्छामि दुक्कडं, निइष्पमापणं ण उट्ठावियासि । मियावई भगइ - एस सप्पो माखाहि त्ति ना हत्थो बडाविश्र । सा भएइ-कहिं? सोमादार, अजवंदना अपेदमासी भग अजे ! किं ते असश्र ? सा भगइ - आमं, तो किंछाउमथिओ केवलिओ ति ?, भण्इ - केवलिश्रो, पच्छा - जनंदगा पाए पडिऊण भइ-मिच्छामि दुक्कडं ति । केवली असा त्ति, इयं भावपडिकमणं । एत्थ गाहा - 'जद य पक्किमियव्यं, अवस्ल काऊण पावयं कम्मं । तं चैव न का तो हो पर पति गाथार्थः ॥ १०४॥ इह च प्रतिक्रमामीति भूतात्- सावद्ययोगान्निवर्तेऽहमि त्युक्तं भवति, तस्माश्च निवृत्तिर्यत्तदनुमतेर्विरमणमिति तथा निन्दामीति - गहमि, अत्र निन्दामीति जुगुप्सेत्यर्थः गर्दामीति देवो भवति एवं कोमेकार्थवे, उच्यते-सामान्यार्थामेदे ऽपीष्टविशेषार्थी शब्द यथा - सामान्ये गमनाचे मदतीति मी सर्पतीति सर्पः। तथाऽपि गमनविशेषोऽवगम्यते शब्दार्थादेव एपमाथि निन्दागयोरिति । तं पार्थविशेषं दर्शयति
3
;
सचरित्तपच्छयावो, निंदा तीए चउक्कनिक्खेवो । दव्ये चित्तयरसुआ, भावेसु बहू उदाहरणा ।। १०४६ सचरित्रस्य सत्वस्य पश्चात्तापो निन्दा स्वप्रत्यक्षं जुगुप्सेत्यर्थः उक्तं त्र" आत्मसाक्षिकी मिन्दा 'ती चक्कनिक्खेबो' त्ति-तस्यां तस्या वा नामादिभेदवतुष्को निक्षेप इति तत्र नामस्थापने श्रनादृत्याऽऽह-'दरसुवा, भावेतु यह उदाहरण सिद्रव्यनिन्दायां चित्रकरसुतोदाहरणं, सा जहा ररणा परिणीया अप्पाइति भावनिन्दायां सुहानियोगसंग्रहेषु दयन्ते, लख पुनरिदम'हा कहा ! दु-ठु कारिय 'दुदृठु अणुमयं इति । श्रतो तो इज्भर, पच्छातावेण बेवंतो ॥ १ ॥ ' ति गाथार्थः ।
3
1
"
" ति
"
गरहा वि तहा जाई, अमेव नवरं परपगासया । दव्यमि मरुअनार्य, भावेसु बहू उदाहरणा ।। १०५० ।। मर्दाऽपि तथाजातीयैवेति-विन्दा जातीयैव नवरमेतावान् विशेषः - परप्रकाशनया गर्दा भवति या गुरोः प्रत्यक्ष जुगुप्सा सा गर्हेति, "परसाक्षिकी गर्छे वचनाद् असावधि चतुर्विधैव तत्र नामस्थापने अनाह त्यैवाह-व्यस्मि मरुणायं भावेसु बहू उदाहरण 'तितयां मरुकोदाहरण तचेदम्दपुरे मह श्रो राहुसाए समे संवालं काऊ उवज्झायरस कहइ, जहा सुविण राहुसाए समं संवासं गश्रो मिति । भावगर्दाए साघू उदाहरणं गुरुगालो, काऊ विण्यमूलं । जह अपणो तह परे, जाणावरा एस गरहा उ ॥ १ ॥ 'ति गाथार्थः ॥। २०४६ ॥ तत्र निन्दामि गद्दमी. यत्र गहाँ जुगुप्सच्यते तत्र किं जुगुप्से आत्मानम्' अतीत सावधयोगकारिणमश्लाध्यम् । अथवा श्रत्राणम्-अतीत सावद्ययोगाविरहितं जुगुप्से, सामायिकेनाधुना श्रासमिति अथवा-मने नमती साथयो सततभयन निवर्तयामीति पुस्तामीति
For Private & Personal Use Only
9
www.jainelibrary.org