________________
( ७५७) अभिधामराजेन्द्रः ।
सामाइय
म्यते । कुत इत्याह- 'करण जोगपरिणाम 'त्ति करणं च योगा करण-योगी ती परिणामः स्वभावीक रणयोगपरिणामस्तद्भाव स्तवं तस्मात् करण गर समस्याजीयस्य स हि करण-योगपरिकामेन परिसुमति | परिणामथ परिवन्तुरनर्थान्तरम् । अतः करयोगात्मता जीवस्व गम्यते कदाचित् कचिद्दर्शयन्नाह नयान्तराद्] निश्चयलक्षणं नयान्तरमाश्रित्येति यतः स मये सिद्धान्तेऽभिहितम् ।
2
किम् ? इत्याह
आया अहिंसा आया हिंस चिनिन्छयो एम । जो होइ अप्पमत्तो, अहिंस हंस इयरो || ३५३६ ।। इह आत्मा मनःप्रभृतिना करवेन हनन पालना -ऽनुमतिल हिंसां नित्तिरूपामहिसां च करोतीतिव्यवहारः । अस्य गाथायां निश्रयनयमन आत्मेय हननादिला हिंसा स एव च निवृतिरूपाऽनिम् नेवारम मकरस्य योगलस्य कर्मकत्यतीति । अत्र परंप्रेमशङ्कयाआगत्ते कत्ता, कम्मं करणं ति को विभागोऽयं ।
पजायंवर - विसेसाओ न दोसो ति ।। ३५३७|| परनन्वेवं तस्याप्येक कर्ता कर्म कर बेति को विभागः - को भेदः । यतेोत्तरम् -पर्यायान्तरेण विशेष पर्यायान्तरविशेषणं तस्माददोषः | इदमुकं भवति एक एव कर्ताऽऽत्मा व्यतिरिकदुभिः कर्मकरणादिपर्यायान्तरविशिष्यत इति मोदीष इति ।
पूर्व भाषितमपीदं पुनरपि स्मारधाडएवं पि सम्यकारण- परिणामाणसभावयामे | नाया नाशात्र, जह विवाहपरिणामं ।। ३५३८ ॥ एकमपि घटादिकं वस्तु सर्वकारक परिणाममन्यान्यभावताम्-अन्यान्यरूपतामेति, यथा ज्ञाना जीवो ज्ञानानन्यः सन् विशेयादिपरिणाममेति । स एव हि स्वज्ञान उपयुज्यमानः कर्ता, करणभृतज्ञानानन्यत्वात् स एव न करं स्वयं संवेद्यमानस्तु स एव विशेय इति सविस्तरेण प्रागुक्रमिति ।
A
4
ननु सर्वे सावद्यं योगं प्रत्याख्यामि' इत्युक्तम, कः पुनरसी सावद्यो योगः ? इत्याह
स व सावजी योगी, हिंसाईओ तयं स सयं ।
न करेमि न करेमि य, न यारणुजाणे करतं पि । ३५३६ | सच सावद्यो योगो हिंसा ऽनुतस्तेयादिको मन्तव्यः सकं सर्वमपि स्वयं न करोमि, न कारयाम्यन्यैः एवं नानुजानामि कुर्वन्तमपीति । विशे० प्रा० म० श्रा० चू० । सामायिक सूत्रसङ्ग्रहः, तत्र करेमि भंते ! सामाइयं ' ति पंच समिई श्री गहिश्रश्र, 'सव्वं सावजं जोगं गच्चकामिति विरिश गुनीओ गहियाओं, एस्थ समिओ पनि गुनीओति पाओ अट्ट पवयमायाओ जाहिं सामाइयं चोदसयपुत्र्वाणि मायाणि, मागाश्री ि मूलं भणियं ति होइ " । इहैव प्रायः सूत्रस्पर्शनियुक्तिवक्लव्य
१६०
Jain Education International
सामाइय
ताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्यायेनाऽऽद्यन्तयोरप्याक्षेपादिदमाह सुत्तफासिज्जु-त्ति विश्वरथो एवं स्पर्शनिशिविरतराधों गतः एवम्उक्रेन प्रकारणेति गाथार्थः ।
साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति
-
सामाइ करेमी, पथक्खामी परिक्रमामिति । पच्चुपपन्नमणागय- अईकाला गहणं तु || १०४६ ॥ सामायिक करोमि तथा प्रत्याख्यामि सायय योगमिति तथा प्रतिक्रमामीति प्राक्कृतस्य इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च-ई ि दइ पदुत्पन्नं संवरेइ, श्रणागयं पच्चक्वाइ' त्ति गाथार्थः || २०४६ ॥ साम्प्रतं तस्य भदन्त ! प्रतिक्रमामीत्येतद् व्याख्यायते तत्र तस्य' यधिकृत योगः संयते ननु प्रतिकमामीत्यस्याः क्रियायाः सोऽधिकृता योगः कर्मः कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते किमर्थमिति ? श्रह - प्रयोजनार्थ षष्ठी विवक्षातः प्रयुक्ता सम्बन्धलक्षणा; अवयवलक्षण्या वा, योऽसौ योगस्त्रिकालविषयस्तस्यातीतं सावद्यमंशमवयवं प्रतिक्रमामि न शेषं वर्तमानमनागतं वा । केचित् पुनरविभागज्ञाः अविशिष्टमेव सामान्यं योगं सम्बन्धपति अविशिष्टस्य त्रिकालविषयस्य प्रतिक्रमणप्रयोजनाभावात्
पत्तेश्व अविशिष्टमपि संवध्य पुनर्विशेषेऽवस्थापनीयल
द इति प्रथगुरुता यदेतत् प्रतिक्रमणमेतत् प्रायश्चित्तमध्ये पठितमतः प्रायश्चित्तमासेवितऽतीतविषयमिति गतत्वादतीत प्रतिक्रमणमिति न वक्तव्यम्, इह पुनरुक्तत्वप्रसङ्गात्, यस्मादस्य प्रतिक्रमामीतिशब्दस्य कर्मणा भवितव्यमवश्यं, तश्च भूतं सावधयोग मुक्त्वा नान्यत् कर्म भ चितुमर्हति यस्मात्तस्येत्यवयवलक्षणया षष्ठ्या सम्बन्धः । आह- यदेवं पुनरुक्कादियमपरमाश द्वापदमिति दर्शयति
"
तिविहेां ति न जुत्तं, पडिपयविहिणा समाहिचं जेण । अत्थविगप्पण्याए, गुण भावणय ति को दोसो १ । १०४७/ • त्रिविधं त्रिविधेन त्यत्र त्रिविधेनेत्ययुक्तमिति, अन श्रह - प्रतिपदविधिना समाहितं येन, यस्मात् प्रतिपदमभिहितमेव मनसा वाचा कायेने ति । अत्रोच्यते, अर्थविकल्पनया गुणभावनयेति वा को दोषः ? पत भवति--अर्थविकल्पसङ्ग्रहार्थे न पुनरुक्तम् । अथवागुणभावना पुनः पुनरभिधानानीति न दोषः अथवा मनसा वाचा कायेनेत्यभिहित प्रतिपदं न करोमि, न कारयानि नानुजानामीति यथामनुदेशः समानाना ' मिति यथाक्रमनिऐ मा प्रापदिति
त्रिविमाययमेव प्रायः परिहार इति गाथार्थ ||१०४७॥ इत्यलं प्रसङ्गेन । प्रकृतं प्रस्तुमः -- तस्य भदन्त ! प्रतिक्रमामी' त्यत्र भदन्तः पूर्ववद् अतिचारनिवृत्तिक्रियाभिमुखच पिचाऽऽहननु पूर्वमुक्त व मदन्तः स एवानुवाद
For Private & Personal Use Only
www.jainelibrary.org