________________
(७५६) अभिधानराजेन्द्रः।
सामाइथ गवतोऽभिमतः, तेनेत्थं निर्देशः कृस इत्यर्थः । अथवा-याव- तो न जहुद्देसं चिय, निद्देसो भन्मए निसामेहि । जीवशब्दाद् भावप्रत्यय उत्पाद्यते, ततश्चत्थं भावप्रत्यये उ
जोगस्स करणतंतो-वदरिसणस्थं विवजासो ॥३५३२।। त्पादिते या यावज्जीवता' इति निष्पद्यते, तया यावज्जीवतया ' प्रत्याख्यामि' इति संबध्यत इति ।
देसियमेवं जोगो, करणवसो निययमप्पहाणो त्ति । नन्वित्थमपि 'यावज्जीवतया' इति प्राप्ते 'यावज्जीवया' इति
तब्भावे भावाओ, तदभावे वप्पभावाओ ।। ३५३३ ।। कधं भवति? इत्याह
अथवा--पूर्व सूत्रे यदुद्दिष्टं 'त्रिविधं त्रिविधेन' इति,
तत्र करणस्य त्रिविधत्वम्--- मणेणं, बायाए, काएजावजीवतया इति, जावजीवाएँ वमलोवाओ। णं' इति सूत्रगतेनैवावयचेन विवृतं व्याख्यातमिति । इदाजावजीवो जीसे, जावजीवाहवा सा उ ॥ ३५१६॥ नीं तु त्रिविधं प्रत्याख्येयं योग सूत्रमनुभाषते--विवृणोति'यावज्जीवतया' इति निर्देश प्राप्त यत् 'यावजीवया' इत्यु
' न करेमि, न कारवेमि ' इत्यादिनैव सूत्रावयवन । कम् , तत् तकारलक्षणवर्णलोपादिति द्रष्टव्यम् । तृतीयं प
अत्राह परः--ननु यद्येवम् , तर्हि किं पुनः कारणरिहारमाह । अथवा-जीवनं जीवा यावज्जीवो यस्यां सा
म् , येन योगमुत्क्रम्यातिलबध करणस्य प्रथम निर्देशः यावजीवेति बहुव्रीहिस्तया यावज्जीवया इत्येवं द्रष्टव्य
कृतः ? । उद्देशकाले हि प्रथमं त्रिविधम्' इत्युद्देशाद् योमिति।
ग एव प्रथममुद्दिष्टः, तदनन्तरं 'त्रिविधन' इत्यभिधा
नात् पश्चात् करणस्योद्देशः कृतः । एवं च सति 'यथोअत्र विनेयपृच्छामुत्तरं चाऽऽह
देश निर्देशः' इति न्यायादिह निर्देशोऽपि प्रथमं योगस्य, का पुण सा संबज्झइ, पञ्चक्खाणकिरिया तया सव्वं । ।
पश्चात् करणस्य प्राप्नोति, तद्यथा--' न करेमि, न कारजावजीवाएऽहं पच्चक्खामीति सावजं ॥ ३५२०॥ वेमि, करंतं पि भरणं ण समाजाणामि मणेण वायाका पुनः पूर्वोक्तबहुब्रीहावन्यपदार्थे संबध्यते ? इत्याह- एकाएण' इति । न चैवं निर्दिष्टम् , व्यत्ययाभिधानादिति । प्रत्याख्यानक्रियेति । तया यावज्जीवया प्रत्याख्यानक्रियया
'तो' त्ति-ततो न यथोद्देशमेव निर्देशोऽत्र संजातः, तत् सब सावद्ययोगमहं प्रत्याख्यामि' इति संबन्ध इति ।
किमत्र कारणमिति वाच्यम् ? । गुरुराह-निशमय-आकर्णय.
भएयतेऽत्र कारणम्-करणादिलक्षणस्य योगस्य करणतन्त्रा. परिहारान्तरमाह
पदर्शनार्थे मनो-वाक-कायलक्षणकरणायसतोपदर्शनार्थमयं जीवणमहवा जीवा, जावजीवा पुरा व सा नेया। व्यत्यासः कृत इति । पतदेव भावयति-देशितमुपदिष्टमेवं नीए पाययवयणे, जावजीवाइतइएयं ।। ३५२१ ॥ व्यत्यासकरणन भगवता सूत्रकृता--योऽयं करणकरणाअथवा-जीवनं जीवेति स्त्रीलिङ्गाभिधायक एवायं शब्दः
दिव्यापारलक्षणो योगः स मनःप्रभृतिकरणवशस्तवायत्त माध्यत , न तु जीव इति पुंलिङ्गाभिधायकः । ततश्च यथा
इति नियतम्-निश्चितं स्वयमप्रधानः, तद्भावे-करणभाव एव पुग-पूर्व तथाऽत्राप्यर्थत्रयवृत्तिना यावच्छब्दन सह समासे
भावात् , तवभावेऽपि च-करणाभावेऽवश्यमभावादिति । मा यावज्जीवाशेया; तद्यथा-यावत्परिमाणा जीया याबजी
किमिति योगः करणभाव एव भवति, तदभावे तु न भवया. एवं मर्यादाऽवधारणयोरपि समासः कार्यः, तया याव
ति? इत्याहजीवया प्रत्याख्यामि; प्राकृतवचने च पर्यन्त एकारनिर्देशन तस्स तदाधाराओ, तक्कारणो य तप्परिणईओ। तृतीययमवसेयेति । विशे।
परिणंतुरणत्थंतर-भावाओ करणमेव तो ॥३५३४|| नंदयं मनःप्रभूति त्रिविधं करणं व्याख्याय प्रस्तुतयो- तस्य-योगस्य तदाधारत्वात्--करणाधारत्वात् , तथाजनामाह
तद्--मनःप्रभृति करणमेव कारणं यस्य स तत्कारणस्तनमा तिविहेण मनसा, वाया कारण किं तयं तिविहं ।
दायस्तरवं तस्मात् , कारणत्वात् तस्य योगस्य, तथा-तपुचाहिगयं जोगं, न करेमिच्चाइ सावज्जं ॥ ३५२६ ।।
स्परिणतित्वात्-करणपरिणतिरूपत्वात्-तस्य, तथा, परिण
न्तुः करणस्याऽनन्तरत्वादनम्यत्वात् तस्य, यतः करण- . तन यथोक्लस्वरूपेण त्रिविधेन करणेन-मनसा वाचा मेव तकोऽसी योगः, ततस्तदात्मकत्वात् तद्भाव एव कायन: मनो-बाक्-कायलक्षणेनेत्यर्थः । किम् ? अत माह- भवति, तदभावे तु न भवति । पाह-यद्येवम् , उद्देशातक पूर्वाधिकृतं त्रिविधं सावध योगं न करोमीत्यादि ऽयवं कस्मादन कृतः ? | उच्यते-योगस्यापि प्रत्यासबभ्यत-'न करेमि, न कारवेमि , करंतं पि अरणं ण स- ख्येयत्वेन प्राधान्यण्यापनार्थमिति । तदेवं योगस्य करणामणु ज्ञाणामि' इति संबध्यत इत्यर्थः।।
त्मकत्वं दर्शितम्। অথ, স্মথ ঘষা
अथ करणयोगयोः पुनः समुदितयोर्जीवात्मकत्वं दर्श
यन्नाद-- पुच्वं व जमुद्दिटुं तिविहं तिविहेण तत्थ करणस्स । निविहत्तण विवरीयं, मणेण वायाए कारणं ॥३५३०॥
एत्तो चिय जीवस्स वि, तम्मयया करण-जोगपरिणामा।
गम्मइ नयंतरानो,कयाइ समए जोऽभिहिय।।३५३१॥ निविदमियाणि जोगं, पच्चक्खेयमणुभासए सुतं ।
यत एव परिणम्तुः परिणामोऽनर्थान्तरमुक्तम् , अत एव किं पुणरुकमिऊणं, जोगं करणस्स निद्देसो ?|३५३१॥' जीक्स्यापि तन्मयता-स्वपरिणामरूपकरणयोगात्मता ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org