________________
( ७५५) सामाहय अभिधानराजेन्द्रः।
सामाइय जं सो उप्पायब्वय-धुवधम्माणतपजाओ ॥ ४॥
चौदारिकशरीरिणां तिर्यग्-मनुष्याणामवावगतन्तब्यम् । तसवं चिय पइसमय, उप्पजइ णासए य णिचं च । त्रैकेन्द्रियाणां पुनः पुनस्तत्रैवैकेन्द्रियभव उत्पद्यमानानाएवं चेव य सुहदुक्खबंधमोक्खाइसम्भावो ॥५॥ मनन्तानि भवग्रहणान्येतदुत्कृष्टतोऽवसेयम् । द्वीन्द्रियाणां एग चेव य वत्थु, परिणामवसेण कारगंतरय ।
तु संख्यातानि भवग्रहणानि । पञ्चन्द्रियतिरश्चां मनुष्याणां पावर तणादोसो, विवक्खया कारगं जं च ॥ ६ ॥
च सप्ताष्टौ चा भवग्रहणानीति मन्तव्यम् । जघन्यतस्तु कुंभोऽवि सजमाणो, कत्ता कम्म स एव करणं च । सर्वत्र द्वे भवग्रहणे । वैक्रियशरीरिणां तु देवनारकागामिदं णाणाकारगभावं, लहइ जहगो विवक्खाए ॥ ७ ॥
न संभवत्येव, पुनः पुनस्तत्रैवोत्पत्त्यभावादिति । चक्रधग55जह वा नाणाणमो, नाणी नियावागकालम्मि । दीनां तु भोगपुरुषाणां सुरवराणां च देवानां जीवितंएगोऽवि तस्सभावा, सामाइयकारगो चेवं ॥८॥" भोगजीवितमिति । साम्प्रतं परिणामपक्षे सत्येकत्वानेकत्वपक्षयोरवि
शेपजीवितानि तु त्रीण्याहरोधेन कर्तृकर्मकरणव्यवस्थामुपदर्शयन्नाह
संजमजीवियमिसी-णं असंजमजीवियमविरयाणं । एगत्ते जह मुट्ठि, करेइ अत्यंतरे घडाईणि ।
जसजीवियं जसोना-मओ जिणाईण लोगम्मि ।३५१४। दबत्थंतरभावे,गुणस्स किं केण संबद्धं ? ॥१०३६॥
पाठसिद्धा, नवरं ' इसीणं' ति-ऋषीणाम् यतीनामिति । एकत्वे-कर्तृकर्मकरणाभेदे कर्तृकर्मकरणभावो दृष्टः, यथा- जसनामश्री' त्ति-यशोनामकर्मोदयादित्यर्थः । मुष्टिं करोति पत्र देवदत्तः कर्ता, तद्वस्त एव कर्म, तस्यैव नान्येां मध्यात् किं जीवितमिहाधिकृतम् ? इत्याहच प्रयत्नविशेषः करणमिति तथाऽर्थान्तरे-कर्तृकर्मकरणानां नरभवजीवियमहिगयँ, विसेसो सेसयं जहाजोगं । भेदे दृए एव तद्भावः । तथा चाऽऽह-घटादीनि यथा करातीति वर्तते । तत्रापि कुलालः कर्ता, घटः कर्म, दण्डादि
जावजीवामि तयं, ता पचक्खामि सावजं ।। ३५१५ ॥ करणमिति । इह च सामायिकं गुणो वर्तते, स च गुणिनः
भवजीवितरूपं नरभवजीवितं मनुष्यभवजीवितं विशेषता कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति द्रव्यात्
त्राधिकृतम् , मनुष्याणामव चारित्रसामायिकाधिकारात्, सकाशाद् , गुणिन इत्यर्थः , एकान्तनैवार्थान्तरभावे--भेदे
शेष नामादिजीवितं यथायोगं यद यत्र युज्यते तत् तत्र योसति,कस्य ?-गुणस्य, कि केन संबद्धमिति ? , न किश्चित्
जनीयम् । ततश्च स एव मनुष्यः प्रति जानीने-यावदनेन केनचित् संबद्धं , ज्ञानादीनामपि गुग्णत्वात्तेषामपि चा
नरभवजीवितन जीवामि तावत् तकं सावद्ययागं प्रत्याख्याStमादिगुणिभ्य एकान्तभिन्नत्वात् , संवेदनाभावतः स
मीति । व्यवस्थानुपपत्तेरिति भावना । एवमेकाम्तेनानान्तरभा
अथवा-यावच्छब्दस्यार्थमाहवऽपि दोषा अभ्यूह्या इति गाथार्थः । कण्ठतस्ता
जावदयं परिमाणे, मजायाएऽवधारणे चेइ । वदुक्त चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोषो- जावजीवं जीवण-परिमाणं जत्तियम्मि त्ति ॥३५१६।। ऽपि नास्ति, अनुवादद्वारेण चालनाप्रत्यवस्थानप्रवृत्तरि
जावजीवमिहारे-ण मरणमजायो न तं कालं । त्यले प्रसङ्गेन । (७७) अथौध-भवजीवितयोविवरणमाह
अवधारणे वि जाव-जीवणमेवेह न उ परमो॥३४१७॥ आउस्सद्दव्यतया, सामन्नं पाणधारणमिहोहो ।
इह यावदयं शदत्रिवर्थेपु वर्तते । तद्यथा-परिमाणे
मर्यादायाम् , अवधारग चेति । तत्र परिमाणार्थ तावभवजीविय चउद्धा, नेरइयाईण जावत्था ॥३५१२।।
दाह-याच जीवमिति । किमुक्तं भवति ?-यावद मे जीवपायुषः-आयुर्मात्ररूपस्य कर्मणः संबन्धीनि यानि सन्ति
नपरिमाणमिहभवायष्कस्य परिमाणं तावन्तं कालं प्रत्याचजीवस्य सत्तावर्तीनि द्रव्याणि तान्यायुःसद्व्याणि तद्भा- क्ष इति । मर्यादार्थमाह-यावज्जीवमित्यादि । अत्र यावज्जीव. व श्रायुःसवव्यता तया अायुःसद्व्यतया संसार परिभ्र- मिति । किमुक्तं भवति ?-आरेण मरणमर्यादाया अर्वाक प्रमतो जीवस्य यत् सामान्य प्राणधारण यदाश्रित्य सि- त्याचक्षे, न पुनस्तत्कालं प्रत्याख्यान ग्रहणकाल एव, किन्तु द्धा एव मृता उच्यन्ते, न संसारिणः, तदिह संसारिणां मरणसीमां यावत् प्रत्याख्यामीति । अवधारणेऽपि-यावजीवितसामान्यमात्ररूपमोघ ओघजीवितमुच्यत इति । दिहभवजीवितं तावदेव प्रत्याचक्षे, न तु परतः, देवाद्यवस्थाभवन्ति प्राणिनाऽस्मिन्निति भवः--संसारस्तत्रावस्थिति- यामविरतत्ये प्रत्याख्यानभङ्गप्रसङ्गात् । 'परता मुत्कलम्' इति हेतुभूतं भवजीवितम् , तच्चतुर्धा । किं पुनस्तत् ? इत्या- विधिरपि न कर्त्तव्यः, भोगाशंसादापानुषङ्गादिति स्वयमेव ह-नारकादीनां या जन्मनः प्रथमसमयाभरमसमय याव. द्रव्यमिति । दवस्थाऽवस्थितिरवस्थानां तद्धे तुत्वात् सा भवजीवितमिति ।
अत्राक्षेपपरिहारावाहतद्भवजीवितं भोगजीवितं चाह
जावजीवं पत्ते, जावजीवाएँ लिंगवच्चासो । तब्भवजीवियमोरा-लियाण जं तब्भवोववन्नाणं ।
भावप्पच्चयो वा, जा जावजीवया ताए ।। ३५१८ ।। चकहराईणं भो-गजीवियं सुरवराणं च ॥ ३५१३।। ननक्कन्यायेन यावज्जीवमिति निर्देश प्राप्त 'यावज्जीवया' 'इपुनः पुनस्तत्रैव विवक्षिते भव उत्पन्नास्तद्भवोत्पन्नास्तेषां ति निर्देशः किमर्थ भगवता सूत्रकृता विहितः?' इति शेषः । तद्भवोत्पन्नानां यज्जीवितं तत् तद्भवजीक्तिमुच्यते । त- अत्र परिहारमाह-'लिंगवच्चासो' त्ति-लिङ्गव्यत्ययोऽत्र भ
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org