________________
सामाइय
"
रुतरिश्रा । होति महाविजाए, किरिया पायं सविग्धा य ॥ १ ॥ तद कम्पडिती ख दंसणादिकिरिया, दुलभाषायं सविग्धा य ॥ २ ॥ " अथवायत एव बह्री कर्मस्थितिरनेन उन्मूलिता श्रत एवापचीयमानस्य सम्पत्यादिगुलाम जायते कर्मवित्यन्त पत्र व मोक्ष इति
नि
तो
.
न शेषमपि कर्मगुणरहित एवापाकृत्य मोक्षं प्रसाधयतीति स्थितम् । श्रव० १ ० । ( भदन्तशब्दव्याख्या भेदत शब्दे पचमभागे उक्का) सामाषिकशब्दार्थः पूर्व
व्याख्यातः ।
6
तस्य चेमे पर्यायाः
समया समत पस-त्थ संति सुविदिय सुहं अदिं च । अदुखियम (ग) मरवि-मणवजमिमे वि एगड्डा । १०२३। आव० १ अ० |
(एषां स्वस्व त्याने व्याख्या | ) ( अनन्तशब्दव्याख्या 6 अंत शब्दे प्रथमभागे ५४ पृष्ठ उक्का | ) ( सर्वशब्दार्थः ' सव्व शब्देऽविभागे गतः ) ( सापद्यपदार्थ
सायन शब्देऽस्मिन्नेव भागे वदते ।) अथ सर्वादिपदानां विया सह संवधं कुर्यादसच्च सातिय, जोगो संवर तवं सवं । साव जोगेति व पखक्खामि चि पजेमि ।। ३५०० ।। सर्वो-निरवशेषः सावयोग इति संबध्यते सर्वसा
योग प्रयाप्रामीति किया प्रत्याच वा वर्जयामीत्यर्थः । इह प्रत्याख्याभि प्रत्याच चेति क्रियायेऽपि सावद्ययामस्य प्रत्याश्यानं गम्यते, अतस्तदेव प्रत्याख्यानं व्याचिख्यासुराह-
इह
,
पदो पडसे, खाणं खावणाऽभिहाणं वा । पडिसेहस्सक्खाणं, पच्चक्खाणं निवित्ति त्ति ।।३५०१ || प्रतिशब्दोऽत्र प्रतिषेधं वर्तते, आख्यानं त्वाभिमुख्येन वाssरण वा ख्यापना- प्रकथनं, चक्षिपक्षेऽभिधानं वा, प्रतिषेधस्याख्यानं प्रत्यास्थानं निवृत्तिः इति विशे० (७६) सांप्रतं कण्ठतः स्वयमेव चालनां प्रतिपादयन्नाहको कारओ ? करतो, किं कम्म है, जंतु कीरई तेा । किं कारयकरणाण य, अन्नमणन्नं च १ अक्खेवो १०३४ करोमि भदन्त ! सामायिकम् ' इत्यत्र क कर्मकरणव्यवस्था वक्तव्या यथा- करोमि राजन् ! घटमित्युक्ते कुलालः कर्ता घट एव कर्म दण्डादि करणमिति, एवमत्र कः कारकः कुलालसंस्थानीयः ? इत्यत आह'करैतोकुर्वारमेव अथ कर्म घटादिसंस्थानीयम् ? इत्यत्राss६ - यत्तु क्रियते – निर्वर्त्यते तेन-कत्र तश्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचन संग्रहार्थः, यथा कर्म निर्दिष्टमेवं किं करणमित्युदेशादिचतुर्विधमिति निर्वचनम्, एवं व्यवस्थिते सत्याह' किं कारकरणाण यत्ति-किं कारक करण्योः ?, चशब्दात् - कर्मणश्च परस्परतः कुलालघटदण्डादीनामिवान्यस्यम् आहोश्विदनभ्यस्यमेवेति १ उभयथाऽपि दोषः कधम् ?, अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभा
1
"
"
6
( ७५४ ) अभिधानराजेन्द्रः ।
Jain Education International
-
सामाइय
वः, तदन्यत्वाद्, मिध्यादृष्टेरिव, अनन्यत्वे तु तस्योत्पत्तिवि नाशाभ्यामात्मनोऽप्युत्पत्तिविनाशप्रसङ्ग इति, अनिष्टं चैतत्, तस्यानादिस्वाभ्युपगमादित्या क्षेपयालनेति गाधार्थः । विजृम्भितं चात्र भाष्यकारेण-"असावा-भावाची तयाभावो । पायर मिस्स व से सम्माऽिपिसेोय ॥ १ ॥ अव मणिवि दिइयो । सधणां य धणाभागी, जह तह सामाइयस्सामी ॥ २ ॥ तं ण जो जीवगुणों, सामइयं तेरा विफलता तस्स । श्रश्नत्तणश्रो जुत्ता, परसामइयस्स वाऽफलता ॥ ३ ॥ जई भिन्नं तब्भावे ऽवि नो तम्रो तस्सभावरहिश्रोत्ति । राणारिश्चियश्चिं, अंधो व समं पईवें ॥ ४ ॥ मनसे नासो जीव संभव कारगसंकरदोसो, तदेकयाकप्पणा वावि ।। ५ ।। "
इत्यादि, इथं पालनामभिधायाना प्रत्यवस्थानं प्रेतिया
दयश्नाह
,
9
"
आया हु कारओ मे, सामाइय कम्म करणमाया य । परिणामे सह आया, सामाइयमेव उपसिद्धि || १०३५॥ इहात्मैव कारको मम तस्य स्वातन्त्र्येण प्रवृत्तेः तथा सामायिक कर्मतत्वात्करणं बहशादिलक्ष तरित्यादाय तथाऽपि यथान्दो सम्भव एव कुत इत्याह--यस्मात् परिणामे सत्यात्मा सामायिकं परि रामनं परिणामः कथञ्चित् पूर्वपापरित्यागेन तररूपापत्तिरिति उक्तं च- "नार्थान्तरगमो यस्मात् सर्वथैव न चाऽगमः । परिणामः प्रमासिद्धे, इष्टश्च खलु पण्डितैः ॥ १ ॥ " इत्यादि तस्मिन् परिणाम सति अमभावार्थ-परिमे सति तस्य नित्यानित्यायनेकरूपत्वाद्या सामपि भेदावे, अन्यथा सकलसंपदा ङ्गाद्, एकान्तपक्षेणान्यत्वानन्यत्वयोरनभ्युपगमाद् इत्थं त्याने कर्तृकर्मकरध्यवस्थासिद्धेः आ रमा-- जीवः सामायिकमेव तु प्रसिद्धिः । तथाहि-न तदेकान्तेन अन्यत् । तद्गुणत्वान्न चानन्य ( त ) द्गुणत्वादेवतिथं चैतदङ्गीकर्तव्यम् अन्यथा गुणगुनिरकान्त देवगुणमात्रोपलब्धी प्रतिनियतगुपए संश त्योऽपि तस्य भेदाविशे
,
यदा कश्चिद्धरिततरुतरुणशाखा विसररन्धोदरान्तरतः किमपि शुक्लं पश्यति तदा किमियं पताका किंवा बलाकेत्येवं प्रतिनियतविषयति तु संशयानुत्पत्तिरेव गुण एव तस्यापि गृहीतस्यादित्यविति गा थार्थः ।
66
·
For Private & Personal Use Only
"
भाष्यकारदूषणानि त्वमूनि-
आयाहु कार मे, सामाइय कम्म करणमात्रा य । तम्हा आया सामा-इयं त्र परिणाम एकं ॥ १ ॥ हा सामाइजोगमाइकर व उभयं च स परिणामो परिणामाणख्या जं च ॥ ३ ॥ लाया सामर्ष करणं व सह अभिवा
"
भणियम सत्ते, तरणासे जीवणासो ति ॥ ३ ॥ जद्द तप्पजयनासो, को दोसो होउ ? सव्वद्दा नत्थि ।
9
www.jainelibrary.org