________________
सामाइय
9
विविधार्थी विशेषार्थो वा विशब्दः, उच्छन्दो भृशार्थः, सृजामि त्यजामीत्यर्थः विविधं विशेषेण वा व्यजामि व्युत्सृजामि, अतीत सावद्ययोगं व्युत्सृजामीति वा श्रत्रशब्दस्याः विशेषेाधः सृजामीत्यर्थः नन्येवं सायांगपरित्यागात् करोमि भन्न सामायिकमिति साथधयोगनिवृत्तिरुच्यते, तस्य व्यवसृजामि शब्दप्रयोग वैपरीयमापयते नन्न, यस्मात् मांसादिविरकियानन्तरं व्यवस् जामीति प्रयुक् तद्विपक्षत्यागो मांसभक्षयनिवृत्तिरभिधीयते एवं सामायिकानन्तरमपि प्रयुक्ते व्यवसृजामिशब्दे तद्विपक्षयागोऽवगम्यत स व द्विपक्षः सुगम एवन्त्र बहुयंत नोच्यते प्रन्थविस्तरभयाद्गमनका नत्वात् प्रारम्भस्य ।
"
"
Jain Education International
(GRE) अभिधान राजेन्द्रः ।
साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकारःव्यवसग्गे खलु, पसन्नचंदो हवे उदाहरणं । पडियागयसंवेगो, भावम्मि वि होइ सो चेत्र ।। १०५१ ।। इह द्रव्यव्युत्सर्गः - गणोपधिशरीरानपानादिव्युत्सर्गः श्रथवा द्रव्यभ्युत्सर्गः श्रर्तध्यानादिध्यायिनः कायोत्सर्ग इति श्रत एवाऽञ्-द्रव्यभ्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणम्, भायुवत्यज्ञानादिपरित्यागः अथवा धर्मशुलध्यायिनः कायोत्सर्ग एव, तथा चाऽऽह-प्रत्यागतसंवेगां भावेऽपि भावव्युत्सर्गेऽपि भवति स एव प्रसन्नचन्द्र उदाहरणमिति गाथाक्षरार्थः ॥ १०५१॥ भावार्थः कथानकादवसेयः । तच्चेदम्-"खिइपइलियर सदोषात मग महावीरो समोसढो, तो रावा धम्मं सांऊण संज्ञायसंवेगो पप गीयरथो जाओ गया जिसक पडियािमो सभावणार अप्पा भावे । तें कालें रायगिहे रायरे मसाणे पडिमं पडियो च महावीरो तत्व समोस लागोऽवि वंगो गीइ । दुवे व वाणियगा खिइपइट्टियाओ तत्थेव श्रायाया पसश्नचंदं पासिऊण एगेण भणियं - एस अदाएं सामी रायलदि परिचय वयसिरिं पडियो। अहां से धनया, बितिएण भणियं कुश्रो एयस्स धरण्या ?, जा श्रसंजायबलं पुत्तं रज्जे ठविऊण पवइश्रो, सो तवस्सी दाइदि परिभषि उत्तम पाव बहु लोगो दुक्ख थियो नि अब एसो तस्स तं सोऊ कोवो जाओ, चिंतियं चणे- को मम पुचस्स अवकरे त्ति ?, नूणममुगो, ता किं तेरा ?, यावत्थगश्रो ं वाघामि, माणससंगामेण रोहाण पवन्नो, हत्थि या विवाह चि विभासा चेतरे से भगवं दोसी, दो मंदिओ य असे इंसिपि निभा तवतिये सुकमा गोगो एस भगवे, ता परिसम्म भाग कालगयस्स का गई भवइ सि भगवंतं पुच्छिस्सं, तत्र गओ वंदिऊण पुच्छिश्रोऽणेण भगवं जम्मि झा डिओ मए वंदिओ पसन्नचंदो तम्मि मयस्स कहि उवाश्रभवद्द ?, भगवया भणियं श्रहं सत्तमा पुढवीए । तति हाकिमेति
9
।
-
-
पत्थंतरम्म सदस्य मासे संगाने पहागणनायग सहावडियस्स असिसत्तिचक्ककष्पगिष्पमुहारं खयं गयाई पहराई, सिरत्ताणं वावारमि चि
सामाइय परामुखियमुत्तिमंग, जांदे लोकनित संवेगमाययो महया विसुज्झमाणपरिणामेण प्रत्ताणं निंदिउं पयता, समाहियं गोपुपि सुकं भास्वरम सेवि पण चि पुचि भगभग ! जारिसे भागे संप सोय तारिखे मयस्य का उपयाओ ?, भगवया मणि अनरसुरेति तो मिशि किमना परुवियं उआडु मया अब्रदा अग
1
ति ?, भगवया भणियं न अन्नहा परुवियं सेविण भणियं किं वा कहं वत्ति ?, तो भगवया सब्बो घुसंतो साहि श्रो पार्श्वतम् य पसनचदसमीचे दिव्यदे साहो महतो कल उद्धार तथा सेशि भवि भगवं । किमेवं ति भगवया मसित सुमा परिणामस्स केवलणां समुप्परणं, तो से देवा महिम करेंति । एस एव दव्वविउस्सग्ग-भावविउस्सग्गेसु उदाहरणं ।" साम्प्रतं समाप्ती यथाभूतोऽस्य कर्ता भवति सामायिकस्य तथाभूतं संक्षेपतोऽभिधित्सुराद
सावज्जजोगविर, तिविहं तिविहेण बोसिरिय पावं । सामाइयमाईए, एसोऽणुगमो परिसमचो ।। १०५२ ।। सावद्ययोगविरतः, कथमित्याह -- त्रिविधं त्रिविधेन व्युत्सृज्य पापं न तु सापेक्ष एवेत्यर्थः, पाठान्तरं वा सावयोगविरतः सन् त्रिविधं त्रिविधेन व्युरजति पापमेयं सामायिकादौ -- सामायिकारम्भसमये एषोऽनुगमः परिसमाप्तः । अथवा सामायिकादौ सूत्र इति, आदिशब्दात्-सर्वमित्याद्यवयवपरिग्रह इति गाथार्थः ॥ १०५२ ॥ उक्काऽनुगमः । सम्पति नयाः ते च नैगमसङ्गव्यवहारऋजुसूत्रशब्दसम भिरुदेवम्भूताः खबोधतः सप्त नमन्ति स्वरूपं चैतयामधः सामादिकाध्ययने न्यचे प्रद
प्रतम्यते पुनःस्थानाशून्यार्थमेते ज्ञानक्रियायान्त र्भावद्वारेण समासतः प्रोच्यन्ते, ज्ञाननयः क्रियानयश्च । तथा चाऽऽह-
3
--
विजाचरणनएसुं, सेससमोआरणं तु कायच्चं । सामाइनिज्जुती, सुभासित्था परिसमत्ता || १०५३।। विज्जाचरणनएसुं' ति-विद्याचरणनययोः; ज्ञानक्रियानवयोरित्यर्थः सेससमोयारणं तु काय 'ति शेषनयस मवतारः कर्तव्यः, तुशब्दो विशेषणार्थः । किं विशिनष्टि ? - तौ च वक्तव्यों, सामायिकनिर्युक्तिः सुभाषितार्था परिलमासेति प्रकटार्थमिति गाथार्थः ॥ २०५३ ॥
3
4
For Private & Personal Use Only
साम्प्रतं स्वद्वार पत्र शेषनपान्तर्भावेनातिमहिमानी अनन्तरोपन्यस्तगाथागततुशब्देन चावश्यवक्तव्यतया विहिती ज्ञानवरयाच्येते, तत्र ज्ञाननपदर्शनमिदं-- ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात् । तथा
चाऽऽह
नायम्मि गिरि, अगिरिहश्रव्वम्मि चेव अत्थम्मि । जड़ अयमेव इस जो, उवएसो सो नओ नामं ॥। १०५४ ।। 'नाम' न सम्यकपरि गिरि तम् उपादेये 'अगिरियज्यमिचमीत अनु
-
www.jainelibrary.org