________________
सामाइय
माइक्स बोर्ड, कुलालपदण्डमा व ।। ३४२३ ।। पविभागमपेच्तो पुच्छर को कारओ करेंतोऽयं । किं कम्मं जं कीरइ, तो तेरा सद्देण करणं च ॥ ३४२४|| द्वे श्रपि गतार्थे ।
( ७५२ ) अभिधानराजेन्द्रः ।
पत्राक्षेपमाद
"
किं कारयो य करणं, च. होह कम्मं च ते चसद्दाओ । अन्नमयन्नं भरणइ, किंचाह न सव्वा जुत्तं ॥ ३४२५।। कारकः करणं चशब्दात् कर्म च 'ते' तब सूरे ! परस्परं किमन्यद् भिनम् अनन्यदभिन्नमिति ? भण्यतेऽत्रोतरम्- किं चातः ? किमनेन तव पृष्टनः ? इति । अत्राह परःअन्यमनस्य वेति द्वयारेकमपि सर्वथा न युक्तमिति । अन्यत्वे तावद् रामादअमते समभावा- भात्राओं उप्पयोयणाभावो ।
पावइ मिच्छस्स व से, सम्मामिच्छाऽविसेसोऽयं । ३४२६ । कर्मभूतस्य सामायिकस्य कर्तुत्वे मिध्यावि 'से' तस्य कर्तृजीवस्य सामायिकजन्य समभावाभाव एव स्यात्, अन्यत्वाविशेषात् । ततश्च तत्प्रयोजनभूतस्य मोक्षसुखस्याभाव एव प्राप्नोति । अपरं व-श्रयं कृतसामायिका सम्प्रग्रहरि, अयं तु मिध्यादृहि इत्ययमविशेष ए उभयोरपि सामायिक स्यान्यत्वाविशेषादिति ।
"
पर एवाचार्यमाशङ्कते -
हवा मभित्रेण वि, धपेण सघणो त्ति होइ ववएसो । सो य णाभागी, जह तह सामाइयस्सामी । ३४२७/
अथवा - श्रत्र सुरे! तवेयं मतिः स्यात्, मिनेनापि धनेन 'धनः' इति व्यपदेशा लोके भवति, अपरं चासी सघन धनाभागी धनफलभोक्ता यथा दृश्यते तथा भिन्नस्यापि सामायिकस्य स्वामी सामायिकत्वांस्तत्कलभोक्ता भविष्यविश्वासादिति ।
तदेतत् पर परिहरति
,
तं न जय जीवो, सामइयं तेा विफलया तस्स । यन्नत्तणो जुत्ता, परसामइयस्स वाऽफलया | ३४२८ | तंदतत् सूरे ! त्वदुक्तं न यतो जीवगुणः सामायिकम् तेजीवस्य सामायिकस्य गुणिना जीवान्यत्वे विफ लता - निष्फलता युक्ता, धनं तु धनिनो गुणो न भवति तेन तस्य भिन्नस्यापि सफलताऽस्त्विति भावः । यथा परस्सामायिकस्य विवक्षित जीवमपेश्यान्यत्वादफलतेति ।
श्रपि च
,
जई भिन्नं तब्भावे, वित (सो) तस्स भावरहिओ त्ति । अन्नाणी चिय निच वसवे ॥ ३४२६ ॥ यदि कर्तुर्जीवादभिन्नं सामायिकम् तदा तद्भावेऽपि मित्रसम्पत्यादिसामायिक प्रस्तायेऽपि सकोसी की वस्तत्स्वभावरहितः सम्यकृत्यादिसामायिकस्वभावरहित इति कृत्वाऽज्ञान्येव स्यात् यथा भिन्नेन प्रदीपेन समं वर्त्तमानोऽपि स्वस्वधावभूतचतुर्विकलो ऽन्ध इति ।
Jain Education International
सामाइय
अथानन्यत् दूषयादएगचे तसे नासो जीवस्स संभवे भवखं । कारगसंकरदोसा, तदिकया कप्पणा वावि || ३४३० ॥ सामायिकतद्वतोरेकत्वेऽनन्यत्वे तन्नाशे - सामायिकनाशे सामायिकवतो जीवस्थापि नाशः प्राप्नोति घटस्वरूपनाशे घटस्येव संभवे वोत्पतौ वा सामायिकस्य जीवस्यापि भवनमुत्पत्तिमत्वं स्यात् । न च तस्य तदिष्यते, नित्यत्वात् तथा कर्तृकर्मकरणकारकाणां संकरदोषः, तदेकता वा स्यात्, कल्पनामात्ररूपता वा कारकाणां भवेदिति । अत्राचार्य उत्तरमाह
3
·
आया हु कारभो मे, सामाइयकम्मकरणमाया व तुम्हा या सामा- इयं च परिणाम इकं ||३४३१ ।। आत्मैव तावत् सामायिकस्य कारकः कर्ता मे-मम, सामायिकमेव क्रियमाणत्वात् कर्म सामायिककर्म तदप्यारमैयन पुनद्वयतिरिक्रमन्यत् किञ्चिदिति शव्दा दमनःप्रभृतिकं करणमध्यात्मैव तस्मादारमा सामायिक शब्दात् करं चेति त्रितयमप्येतदेकमेव कथम् ? प रिणामतः - श्रात्मपरिणामरूपत्वात् । नहि सामायिक म प्रभृतिकरणं चात्मपरिणामरूपत्यमतिक्रम्य वर्तते । अतस्त्रितयमपि परिणाम रूपयेकमेवेदमिति । एतदेव पाचियासुगह
जं नाणाइसभावं सामह जोगमाह करणं च । उभयं च सपरिणामो, परिणामाणन्नया जं च ॥३४३२॥ यस्मात् सामायिकं सामान्येन ज्ञानदर्शनचारित्रनायम् करणपि मनःप्रभृति योगमाद परमगुरुः उभयं चैतदात्मनः स्वपरिणामः परिणामनइतोध यस्मादनन्यरूपतेयेति । ततः किम् ? इत्याह-तेणाया सामइयं करणं च चसहस्रो न भिन्नाई ।
9
नगु भलियमणमत्ते, तन्नासे जीवनासो ति ॥३४३३|| तेन तस्मादात्मा सामायिकम् चशब्दात्- करणं चमनप्रभृति, न परस्परमेतानि भिनानि चानन्येवमनम्यत्वे 'ताशे जीवनाशः' इत्यादिकं दूषति । अत्र सूरिराह
जर तप्पजयनासो, को दोस्रो होइ सव्वदा नत्थि । जं सो उपाय- धम्माताओ ।। २४३४ ॥ सवासी सामायिकादिरूपः पर्याय तत्पतत्ययय तरपर्यायरूपेणा नाशो जीवस्य तत्पर्यापनाशी यदि भवति तदा भवतु नाम को दोष है। वस्तु पर्यापवि नाशे जीवस्य सर्वथा नाशः स नास्ति नेष्यते यस्माइसी जीव उत्पादव्ययीप धर्मा बन्लपक । ततचैकस्य सामायिकादिपर्यायस्य नाशेऽपि कथं तस्य सर्वथा नाशः, शेषानन्तपर्यायैर्विशिष्टस्य तस्य सर्वदानस्थानात् इति ।
For Private & Personal Use Only
"
न लगारमा किन्तु सर्वमपि वस्तु जैनानामुत्पादव्ययमित्यतास्वरूपमेयेति दर्शया
सव्वं चिय समर्थ उप्पज्जइ नासए व नियं ।
www.jainelibrary.org