________________
सामाइय अभिधानराजेन्द्र:।
सामाइय ति-गुरुपतिशारूप उद्देशः, ततस्तत्पदसैव सूत्रस्य परिपा- याणुदए पञ्चक्खाणावरणनामधिजाणं । देसिक्कदेसविरई' टीरूपा वाचना, तथा, समुद्देशः अनुज्ञा चेति ।
तथा-बारसबिहे कसाए, स्वविए उबसामिए व जोएहिं । लअत्राक्षेपपरिहारावाह
भाइ 'चरित्तलंभो' इत्यादि वचनात् ; तदावरणस्य क्षयोप
शमात् क्षयादिभ्यश्च सम्यक्त्वादिसामायिकानि लभ्यन्त. नणु भणियमणेगविहं, पुव्वं करणमिह किं पुणो गहणं ।
ति भणितम , पुनरपि चोपोद्घाते किं कविह' इत्यादितं पुबगहियकरणं,इदमिह दाणग्गहणकाले ॥३४१॥ गाथायां 'कथं सामायिकं लभ्यते? , मानुष्यादिभ्यः ' इति ननु पूर्व नामादिभेदतोऽनेकविध करणमुक्तम् , इह किं पुन भणितम् , ततश्चेह 'कथं सामायिकं लभ्यते' इति का पुनः रपि भेदकथनगर्ने करणग्रहणम् ? । अत्रोच्यते-तत् प्रागुक्तं पृच्छा ?-पुनरुक्तत्वाद् नेयमिह युज्यत इति भावः। पूर्वगृहीतस्य दानग्रहणकालादुत्तीर्णस्य सामायिकस्य सिद्धं
परिहारमाहकरणमुक्तम् , इदं त्विह गुरु--शिष्ययोर्दानग्रहणकाले उद्देशा
भणिए खोवसमोस एव लब्भइ कहमुवग्याए । दिविधिना साध्य करणमुच्यत इति विशेषः।
सो चेव खोवसमत्रो,इह केसि होज कम्माणं ।३४१६। विशेषान्तरमाह
'भावे खोवसमिए' इत्यादिनोपक्रमे 'क्षयोपशमादिहेतोः, पुब्बमविसे सियं वा, इह गुरुसीसकिरिया विसेसाश्रो।
सामायिकं लभ्यते ?' इति भणिते पुनरुपोद्धाते स एव क्षयोकरणावसरो वाय, णगं तत्थं तु वच्चासो ॥ ३४१६ ॥ पशमादिहेतुः कथं लभ्यते ' मानुष्यादिसामग्रीतः' रत्युक्तम् । अथवा-पूर्वमविशषितं करणमुक्तम् , इह तु तदेव गुरु- इह तु स एव क्षयोपशमादिः केषां कर्मणां भवेत् ?, इति वि. शिष्योक्तिक्रियाविशेषाद् विशेषितमुच्यते । अथवा--अयमेव चिन्त्यत इति स्थानत्रयभणनस्यापि विषयविभाग इति तदेवं गुरुशिष्योक्तिप्रत्युक्तिकाले सामायिककरणस्य भणनावसरः।
व्याख्यातं कृताकृतादिद्वारैः करणम् । तत्र ताई किामेत्युक्तम् ? इति चेत् । उच्यते-अनेकान्तार्थ अथ 'करोमि भदन्त ! सामायिकम्' इत्यत्र विनेयपृव्यत्यासोऽस्थानभणनम् । न ह्ययं नियमो यदन्यत्र वक्तव्यं
च्छामाशङ्कयोत्तरमाह-- तदत्र नोच्यते विचित्रा च भगवतः सूत्रस्य कृतिरिति । गतं को कारओ करितो, किं कम्म जंतु कीरई तेणं । करणं कतिविधम् ?, इति द्वारम् ।
किं कारओ य करणं,च होइ अनं अणनं ते?||३४२०॥ इदानीं 'कथम्, इति द्वारमभिधित्सुराह
कोऽत्र तावत् कारकः ? इति कथ्यताम् । सूरिराह--स्वलन्मइ कह ति भणिए, सुयसामइयं जहा नमोकारो।।
तन्त्रत्वात् कुर्वन् सामायिकस्य कर्ता । कर्म तर्हि किमत्र ? सेसाई तदावरण-क्खयो समभो हवो भयो।३४१७ इत्याह-यत् तेन । क्रियते । तुशब्दात्-किं करणम् ? । उच्य. कथं सामायिक लभ्यते ?, इति भणिते सत्युच्यते-श्रुत- ते-मनाप्रभृति । एवमुक्त सत्याह--ते-तव सूरे! किं कारक: सामायिकं तावद् यथा नमस्कारः पूर्वमुक्तस्तथा लभ्यते, करणं च, चशब्दात्-कर्म चेत्येतत् त्रयं परस्परमन्यद् भिन्नम् , नमस्कारस्यापि श्रुतान्तर्गतत्वात् । नमस्कारलाभश्च पूर्व- अनन्यद् वा-अभिन्नं भवति? इति। मित्थमुक्त:
एतदेव विवृण्वन्नाह-- "मह सुयनाणावरणं, दसणमोहं च तदुवघाईणि।
को कारउ त्ति भणिए, होइ करेंतो त्ति भयए गुरुणा। तप्फड़या दुबिहा- सव्वदेसोचाईणि ॥१॥
किं कम्मं ति य भणिए,भएणइ जंकीरए तेणं॥३४२१।। सम्बेसु सव्वधासु, हएसु देसोबधाइयाणं च ।
गातार्था । भाएहि मुंचमाणो, समए समए अणतेहिं ॥२॥
अत्र 'कः कारकः?, इत्यादित एव प्रश्नमक्षममाणः परपढम लहानकारं, इकिकं घराणमेवमरण पि ।
स्तावदाहकमसो विसुज्झमाणो, लहा समत्तं नमोकारं ॥३॥"
केण कयं ति य कत्ता,नणु भणियं तत्थ का पुणो पुच्छा।। यहच सम्यग्दृशामेव नमस्कारो भवतीत्येतावन्माणव दर्शनमोहनीयस्य क्षयोपशम उक्तः । मुण्यवृत्त्या तु नमस्कार
| तबिवरणं चिय इम,केणं ति व होजमा करणं ॥३४२२।। स्य श्रुतरूपस्यात्, सदावरणक्षयोपशमादेवासौ लभ्यत - आह-ननु ' कयाकयं' इत्यादिगाथायां केन कृतम्' त्युक्तं द्रष्टव्यम्। एवं श्रुतसामायिकमपि मति-श्रुतक्षयोपश- इति द्वितीयद्वारे 'की ' इति भणितमेव , तत्र का पुनमाजभ्यत इति दृश्यम् । शेषाणि तु सम्यक्त्वदेशविरति- रपीह कर्तुः पृच्छा ?। सत्यम् , केन कृतम् इत्यत्र कसर्वधिरतिसामायिकानि तदावरणस्य यथासम्भवं क्षयतः- तरि करणे च तृतीया सम्भवति, अतस्तद्विबरणमेवेदम्शमत, उपशमत इत्यर्थः। अथवा--उभयतः क्षयोपशमाद| केन इति--अत्र कर्तरि तृतीया, मा भूत् करणमिति । भवन्तीति द्रष्टव्यमिति ।
अथवा, तेष्वेव कृताकृतादिद्वारेषु सामायिकस्य कर्तारं अत्राक्षेपपरिहारावाह
कर्मकरणभावं च श्रुत्वा कुलालघटदण्डानामिव प्रस्तुते नणु भणियमुवक्कमया, खोवसमत्रो पुणो उवग्याए । कर्तृकर्मकरणानां प्रविभागमपश्यन् पृच्छति-कः कारक लन्भइ कहं ति भणियं,इहं कहं का पुणो पुच्छा।३४१८।
सामायिकस्य ? इत्यत्रोत्तरं कुर्वन्नयमस्य कारकः, किं पुनः आह-ननु पूर्वमत्रैवोपक्रमतोपक्रमप्रस्ताव 'भावे खोव
कर्म ? इत्यत्रोत्तरम्-यत् तेन का क्रियते , तुशब्दाद्समिए दुवालसंगं गि होइ सुयनाणं ।' तथा-'बीयकसाया
मनःप्रभृतिकरणं च द्रष्टव्यम् । एतदेवाह-- गुदए, अप्पच्चक्खाणनामधिजाणं ।' तथा-'तयकसा- अहवा कयाकयाइसु, कत्तारं कम्मकरणभावं च।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org