________________
(७५०) सामाइय प्रांमधानराजेन्द्रः।
सामाइय यिकमङ्गीकृत्य तदर्थश्रवणार्थ तत्सूत्रमात्रपठनाथ वा सा-। दीनि तु वर्जयेत् । तत्र संध्यागतं यत्र रविः स्थास्यति । यधारन्यत्रोपसम्पदुक्ता ।
प्र नक्षत्रे सूर्यस्तिष्ठति तस्माश्चतुर्दशं पश्वदर्श वा नक्षत्र सअथवा--श्रुतसामायिकमङ्गीकृत्य समस्तद्वादशाङ्गसूत्रार्थो- मध्यागतम् , इत्यन्ये । रविगतं यत्र रविस्तिष्ठति। पूर्वद्वाभयार्थमप्युपसम्पद् भवेदिति दर्शयन्नाह
रिकेषु नक्षत्रषु पूर्वदिशागन्तव्ये ऽपरया गच्छतो विदेरम् , सव्वं व वारसंगं, सुयसामइयं ति तदुभयत्थं ति ।
'सग्गहं'च ग्रहाधिष्ठितम् , विलम्बि यद् भास्वता परि
भुज्य मुक्तम् , राहुगतं यत्र ग्रहणमभूदिति । ग्रहभिन्नं ग्रहहोजा लोइयभाव-स्स देज सुत्तं तदत्थं वा ॥३४००॥
विदारितमिति। अथवा-सर्वमपि द्वादशाङ्गं श्रुतसामायिकं भरायते , अतस्तदुभयार्थ समस्तद्वादशाङ्गसूत्रार्थोभयनिमित्तमप्युपस
गुणसम्पद्वारमाहम्पद् भवेत्। श्रत भालोचितभावस्य दत्तविशुद्धालोचन
पियधम्मो दढधम्मो, संविग्गोऽवञ्जभीरु असढो य । स्य सूत्रमर्थ वा दद्यादिति । उक्नमालोचनाद्वारम् ।
खंतो दंतो गुत्तो, थिरव्यय जिइंदिओ उज्जू ॥३४१०॥ (७५) अथ विनयद्वारमभिधित्सुराह
असढो तुलासमाणो, समिओ तह साहुसंगइरो य । आलोयणसुद्धस्स वि,देज विणीयस्स नाविणीयस्स।
गुणसंपओववीओ,जुग्गो सेसो अजुग्गो य ॥३४११।। नहि दिजइ आहरणं,पलिय त्ति य कन्नहत्थस्स।।३४०१॥
सुगमे । सुगमा। किमिति विनीतस्यैव दीयते ? इत्याह
अथाष्टममभिव्यवहारनयमाहअणुरत्तो भत्तिगओ, अमुई अणुअत्तो विसेसन्न् ।
नेोऽभिव्बाहारो-ऽभिष्वाहरणमहमस्स साहुस्स। उज्जुत्तो अपरितंतो,इच्छियमत्थं लहइ साहू॥३४०२।।
इयमुहिस्सामि सुत्त-त्योभयो कालियसुयम्मिा३४१२ सुबोधा। नवरम् 'अमुइ' त्ति-अमोचकः, उद्युक्त-उद्य
गुणदव्वपज्जवेहि, भूयावायम्मि गुरुसमाइटे। मपरः, 'अपरितंतो' अनिर्विरण इति ।
वे उद्दिट्ठमियं मे, इच्छामणुसासणं सीसो ॥ ३४१३ ।। क्षेत्रद्वारममिधित्सुराह
अभिव्याहरणमभिव्याहारः सामायिकश्रुतोद्देशादिविषयो विणयवमोवि य कयम-गलस्स तदविग्घपारगमणाए। गुरुशिष्ययोरुक्किप्रत्युक्तिविशेषो शेयः , तद्यथा-अहमस्य देज सुकभोवोगो, खित्ताईसु सुपसत्थेसु ॥३४०३।।
साधोः कालिकश्रुते इदमहं श्रुतस्कन्धमध्ययनमुदेशकं या उच्छुचणे सालिवणे, पउमसरे कुसुमिए व वणसंडे ।
उहिस्सामि , वाचयामि । कथम् ? इत्याह-सूत्रतः, अर्थतः,
तदुभयतश्चेति । इह च सूचनात् सूत्रस्य , इयं भावना द्रगंभीरसाणुणाए, पयाहिणजले जिणहरे वा ॥३४०४।।
व्या-इदमङ्गादिकं ममोहिशत , इति शिष्येणोक्त गुरुर्वदिजन उ भग्गभामिय-मसाणसुत्रामणुनगेहेसु । दति-उहिशामि, ततः शिष्यो भणति-'संदिशत किं भ
छारंगारवक्खरा-मेझाईदव्यदुद्वेसु ॥३४०५॥ णामि ? । गुरुराह-वन्दित्वा प्रवेदय , ततः शिष्यो वदतितिम्रोऽपि सुगमाः, नवरमिवणादीनां समीपे दद्यात्
भवद्भिर्ममेदमङ्गादिकमुपदिष्टम् । गुरुराह-उद्दिष्ट क्षमाश्रसामायिकम् , न तु भग्नभ्रामितगृहादिप्रदेशे । द्रक्षाचन्दन
मणानां हस्तेन सूत्रेण, अर्थेन , तदुभयेन च । लताद्याच्छादितप्रदेशो-गम्भीरः । यत्र जल्पतां प्रतिशब्द:
ततः शिष्य श्राह-इच्छामोऽनुशास्तिम् । ततश्च गुरुराहउत्तिष्ठते स प्रदेशः सानुनाद इति ।
'सम्यग् योगः कर्तव्यः' इति । अच्छाकारक्षमाश्रमणदादिगभिग्रहद्वारमाह
नप्रतिपातकायोत्सर्गकरणादिकः शेषो विधिः स्वयमेव द्रपुव्वाभिमुहो उत्तर-मुहो व दिजाऽहवा पडिच्छेजा।
एव्यः । समुद्देशाऽनुभयोरप्ययमेव विधिः , नवरं तयोर्यथा
संख्यं सम्यग् धारय अन्येषां च प्रवेदय । इति गुरुवचनं जाए जिणादनोवा, दिसाइजिणचेइयाई वा ॥३४०६॥
द्रष्टव्यमिति । भूतवादो-दृष्टिवादः, तत्राप्ययमेवाद्देशादिविपाठसिद्धा।
धिः, केवलं द्रव्येण , गुणैः, पर्यायैश्च · उहिष्टमिदम् ' इति कालद्वारमाह
गुरुः समादिशति । एवं च गुरुसमादिष्टे शिष्यो वदतिचाउद्दसि पयरसिं, बञ्जा अट्टर्मि च नवमि च । उहिष्टमिदं मे , इच्छाम्यनुशास्तिम्' इत्यादीति । तदेवं व्या छढुिंच चउत्थि वा-रसिं च सेसासु देाहि ॥३४०७॥
ख्याताऽभिव्याहारनयः, तव्याख्याने च व्याख्याता 'श्रा
लोयणा य विणए ' इत्यादि प्रतिद्वारगाथा । सुबोधा।
अथ मूलद्वारगाथायां यदुक्तम्-'करणम् कतिविधम् ?' ऋक्षद्वारमाह
इति, तत्राहमियसिरअद्दा पुस्से, तिन्नि य पुव्वाई मूलमस्सेसा ।
करणं तव्यावारो, गुरुसीसाणं चउविहं तं च । हत्थो चित्ता य तहा,दम विद्धिकराई नाणस्स ॥३४०८॥
उद्देसो वायणिश्रा, तहा समुद्देसणमणुना ॥ ३४१४ ।। संझागयं रविगयं, विड्डे सेग्ग₹ व विलंबं वा ।
गुरुशिष्ययोस्तद्विषयः-सामायिकविषयो व्यापारः करणराहुहयं गहभिम, च वजए सत्त नक्खत्ते॥३४००॥
म् , स च गुरुशिष्ययोस्तद्वयापारश्चतुर्विधः, तश्चातुर्विध्यामृगशिरःप्रभृतिषु नक्षत्रेषुदद्यात् सामायिकम् ॥ संध्यागता. त् तत्स्वरूपं करणमपि चतुर्विधम् , तद्यथा-वाचयामि -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org