________________
सामाइय अभिधानराजेन्द्रः।
सामाइय सदेय नेय किरिया, निबंधणं जेण सामइयं ।।३३८६।। सामायिककर्ता भवति, येन यस्माद मनोशो विशुद्धपरिया-उपोद्घात्ते सर्वद्रव्याणि सामायिकस्य विषये भ
णाम एव तेषां सामायिकमिति । बीयुक्तम् । इह तु स एव सामायिकलाभः सर्वद्रव्येषु हे- अथ पूर्वोक्नमुपसंहरन्नुत्तरग्रन्थसम्बन्धमार्थमाह-- नभूतेषु भवतीत्युच्यत इति । कथं पुनः सर्वाण्यपि द्रव्या- कत्ता नयोऽभिहिश्रो, अहवा नयउ त्ति नीडो नेत्रो।
सामायिकस्य हेतुर्भवन्ति ? इत्याह-सद्धये ' स्यादि अखेवानि च ज्ञेयानि च चारित्रक्रियाहेतुभूनानि च यानि
सामाइयहे उपउ-अकारो सो नो य इमो ॥३३६५।। व्यारेण तन्निबन्धनं तहेतुकं येन सामायिकम् । न च श्र
तंदवं सामायिकस्य कर्ता नयतो-नयैरभिहितः । अथउपादिभ्योऽन्यानि सर्वब्याणीति , चापि विषयहेतोरेक- वा-कदा वा कारकः' इत्यस्माद नय इति पृथगेव द्वामगन्तव्यम् , विषयस्य गोचररूपत्वात्, जीवधान
रम् । तत्र चायमर्थ:-नयतो-नीतितो विधिना सामायिकवृतेः सर्वजीवबद्धतोरुपष्टम्भकत्वात् , अन्नादिवदिति ।
स्य हेतुः कर्ता सामायिकस्य प्रयोज्यकारको शेयः । कः अन्यदपि परिहारान्तरमाह
पुनरसौ नय इत्याह स चायम् । इति द्वात्रिंशद्गाथार्थः ।
विशः । श्रा० म० । श्रा० चू०। महवा कयाकयाइसु, कजं केण व कयं च कत्त त्ति ।
सम्प्रति नय इत्येतद्वारं विवरीषुराहकम त्ति करणभावो, तइयत्थे सत्चमि काऊं ॥३३६०।।
बालोयणा य विणए, खित्तदिमाभिग्गहे य काले य । अथवा-कृताकृतादिद्वारेषु प्रथमे कृताकृतद्वारे की य
रिक्खगुणसंपयाविय, अभिवाहारे य अट्ठमए॥३३६६॥ क्रियत तत् कार्य सामायिकमुक्नम् ,'केन कृतम् ' इति सद्वितीयद्वारे सामायिकस्यैव कर्ता निर्दिष्टः, 'केषु' इति विशे। तृतीयद्वार तु तृतीयार्थे सप्तमी कृत्वा करणमभिहितम् , कै. इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचनानयः। श्रा० ईवये करणभूतैः सामायिकं क्रियत इति नोपोद्घातेन सह म०१०। श्राव। मौनरक्त्यमिति।
अथालोचनानयं भाष्यकारो विवृण्वन्नाहश्रथ 'कदा कारको भवति' इति नयनिरूपयन्नाह
सामाइयत्थमुवसं-पया गिहत्थस्स होज जइणो वा । उद्दिदु चिय नेगम-नयस्स कत्ताऽणहिजमाणो वि।
उभयस्स पउत्ता लो-इयस्स सामाइयं देजा ।। ३३६७॥ जकारणमुद्दसो, तम्मि य कज्जोवयारो त्ति ॥३३६१॥
तत्र गृहस्थेहाददिष्ट एव गुरुणा सामायिक नैगमनयस्यानधीयानो
आलोइयम्मि दिक्खा-रुहस्स गिहिणो चरित्तसामइयं । ऽपि शिष्यस्तकर्ता भवति । श्राह-ननु कार्यस्थ की भवनि कार्य च सामायिकमुद्देशस्थल नास्ति, तत् कथं त- बालाइदोसरहिय-स्स देज नियमा न सेसाणं॥३३६८।। स्थामा की भवति ! इत्याह-'जम्मि' इत्यादि , यस्मात् स्पष्ट । नवरम् , आलोचिते-भालोकिते विज्ञाते यथा द्रमामायिककारणमुद्देशः तस्मिश्चोद्देशलक्षणे कारण कार्य- व्यतो ज्ञातोऽसौ न नपुंसकादिः, क्षेत्रतस्तु विक्षातो यथा
म मामायिकस्योपचारः क्रियत इति सामायिकस्य क- नायमनार्यः, कालतस्त्ववगतो यथा शीतोष्णादिना न कलाहामी भवतीति ।
म्यति, भावतस्त्ववबुद्धो यथा नीरोगानलसादिरूपः । ततसङ्ग्रहव्यवहारनयमतमाह
श्चैवमालोकिते निश्चित च दीक्षार्हस्य वालादिदोषरहितमंगहववहाराणं, पच्चासत्रयरकारणत्तणयो।
स्य गृहिणश्चारित्रसामायिकं दद्यादिति । उहिम्मि तदत्थं, गुरुपामले समासीणो ॥३३१२॥ ननु गृहस्थस्य सामायिकसूत्रार्थमुपसम्पदित्यवगम्यते, महग्रह व्यवहारयोरुद्दिष्टे सामायिके तत्पठनार्थ गुरुपादमू
श्रमणस्य तु वतग्रहणकाल एवाधीतसामायिकत्वात् कथं ल ममासीनः शिष्यः प्रत्यासन्नतरकारणत्वात् पूर्ववत् तत्र
तदर्थमुपसम्पद् भवेत् ? इत्याहसामयिककार्योपचारतः कर्ता भवतीति ।
सामाइयत्थसवणो-वसंपया साहुणो हवेजाहि। ऋजुसूत्रमतमाह
वाघायमेसकालं, च पइसुयत्थं पि होजाहि ॥३३६६।। उज्जुमयस्स पढंतोतं कुणमाणो वि निरुवओगो वि । यदा गुरुः सूत्रमात्रविदेव भवति , सूत्रं चादत्त्वा परलोश्रामन्नासाहारण , कारणो सद्दकिरियाणं ॥३३६३।।
कीभूतो भवेत् , तदा तच्छिष्यस्य साधोः सामायिकार्थऋजुमूत्रम्यानुपयुक्तोऽपि सामायिक पठन् , तथा कुस्त
श्रवणनिमित्तमन्यत्रोपसम्पद् भवेत् । अथवा-'सुयत्थं पि दक्रियामनुतिष्ठन् सामायिकस्य कर्ता भवति , सामा
होजाहित्ति-व्याघातमेष्यत्कालं वा प्रति ती प्रतीत्येत्ययिकासन्नतरा साधारण कारणत्वात् तद्विषयशक्रिययो
थः, सूत्रमात्रार्थमपि साधोरन्यत्रोपसम्पद् भवेत् । इदमु
क्न भवति-पलानभावन व्यन्तरोपसर्गादिना वा व्याघातेन गिन।
पतिते विस्मृते सामायिकसूत्रे, एयति वा दुःषमाकाल शब्दादिमतमाह
प्रशामान्द्यादसमाप्तसामायिकसूत्रमात्रा अपि साधवो भसामाइग्रोवउत्तो, कत्ता सहकिरियाविउत्तो वि।
विष्यन्तो निजगुर्वभावी भवनादिना कारणेन सर्वस्यासद्दाईण मणुनो , परिणामो जेण सामइयं ॥३३६४॥ पिसामायिकसूत्रस्य पठनार्थम् , असमाप्तस्य वा समाप्त्यशब्दादिनयानां सामायिकोपयुक्तः शब्दक्रियावियुक्तोऽपि धमन्यत्र साधोरुपसम्पद् भवेदिति । तदेवं चारित्रसामा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org