________________
सामाइय अभिधानराजेन्द्रः।
सामाइय ताकतत्वम् , परगुणस्वाद्या परगुणमाश्रित्य कताकृतत्व- कर्ता भवत्यसाविति पाह-मनु यद्यन्तर प्रयोज्यः सर्वमिति ।
कारकपरिणामानन्यरूपश्च कर्ता सावादिरिह विवक्षितः, अथवा-मम्यथाऽपि सामायिकस्य कताकतवं वक्तव्यम् ,
तर्हि 'जिनेन्द्रेण गमधरैश्च कृतं तत्' इति कस्मातुशाम् , कथम् ? इत्याह
जिनेन्द्रगणधराणामिहाविवक्षितत्वात् ? । सत्यम् । किन्तुदब्बाइचउकं वा, पहुच कयमकयमहब सामइयं ।।
जिनेन्द्रस्यापि सामायिकस्यान्तरङ्गकर्तृत्वं सर्वकारकपरि
णामानन्यरूपकर्तृत्व प्रायो न विरुध्यते, तेनापि तस्यानुएगपुरिसाइनो कय-मकयं नाणानराईहिं ।। ३३८१॥
एितत्वात् , गणधराणां तु प्रयोज्यकर्तृत्वमपि युज्यत एव, अथवा-द्रव्यादिचतुष्कं द्रव्यक्षेत्रकालभावचतुष्टयं प्रतीत्य- जिनेन्द्रप्रयोज्यत्वात् तेषामिति । अतो जिनेन्द्रगणधराणाकृतमकृतं च सामायिक भावनीयम् ; तथाशि-एकं शि- मप्युपम्यासोऽज न विरुध्यत इति । गतं 'केन कृतम्' इति बक्षितं पुरुषद्रव्यं प्रतीस्य कृतं सामायिकम् , सादिसपर्यव- द्वरम्। सितत्वात् , नानापुरुषद्रव्याण्याश्रित्य पुनरछतम् , श्रानाद्य- अथ 'केषु द्रव्येषु तत् क्रियते' इति द्वारमभिधिरसुराहपर्यवसितत्वादिति । आदिशब्बार-भरतैरावतक्षेत्राणि प्रती- दग्धेसु केसु कीरह, सामइयं नेगमो मणुमेसु । त्य कृतम् महाविदेहक्षेत्रेच्चकृतम्, अग्निप्रवाहत्वेन
सयणाइएसु मासइ, मणुलपरिणामकारणो॥३३८॥ नित्यत्वादिति । तथा, उत्सर्पिण्यवसर्विणरिकालमाश्रित्य कतम् , व्यवच्छिद्यमानत्वेनानित्यत्वात् । नोउत्सर्पिण्यवसर्गि
नेगतेण मणुन्न, मणुन्नपरिणामकारणं दव्वं । णीकालं त्वाश्रित्याकृतम् , अव्यवच्छिन्नत्वेन नित्यत्वात् भा- वभिचारानो सेसा, विंति तो सम्बदव्वेसु ॥३३८६॥ वं त्वेकपुरुषोपयोग प्रतीत्य कृतम् , नानापुरुषोपयोगाना- केषु द्रव्येषु व्यवस्थितस्य सामायिक क्रियते-निवर्त्यश्रित्य पुनरकृतम् । इत्येवं या कृताकृतं सामायिकमिति । ते?। अत्र नैगमन्यो भाषते-मनोशेषु शयनाऽऽशमादिषु तदेवमुक्त रुताकृतद्वारम् ।
स्थितस्य तत् क्रियते, मनोज्ञपरिणामकारणत्वात् । तथा च अथ 'केन कृतम्' इति द्वारं विधरीषुराह
कैश्चियुक्तम्--" मसुन्नं भोयणं भोच्चा, मणुनं सयणासणं । केप कयं ति य ववहा-रो जिणिदेख गण इरेहिं च। मणुशम्मि अगारम्मि, मणुर्थ झायए मुणी ॥१॥" तस्सामिणा उनिच्छय-नयस्स तत्तो जोऽणनं३३८२ इत्यादि । शेषास्तु संग्रहावयो ब्रुवते-काम्तेन ममोकंदपाठसिद्धा।
व्यं मनोज्ञपरिणामकारणं भवति, व्यभिचारात्, ममोलेअत्राक्षेपपरिहारी प्राह
ऽपि कस्यापि स्वाभिप्रायेस मनोकपरिणामभाषास् , अमनो
क्षेऽपि च कस्यापि मनोशपरिणामसनावात् । ततः सर्वद्रमणु निगामे कयं चिय,कण कयं तंति का पुणो
व्येषु व्यवस्थितस्य सामायिक क्रियते । भाइ स बज्झकत्ता, इहंतरंगो विसेसणं ॥३३८।।
अत्राक्षेपपरिहारावाहपाह-ननु ' उद्देसे निइसे य निग्गमे' इत्यत्र सामायि
नणु भणियमुवग्याए, केसु तीहं को पुणो पुच्छा। कस्य निर्गमे भण्यमाने महाबीरात् तन्निर्गतम्' इत्यादिप्रतिपादनेन केन कृतं तत्' इत्येतद् गतमेव-उतार्थमेय, पु-1
केसु त्ति तत्थ विसओ, इह केसु ठिअस्स तल्लाभो ३३८७ परपीह का पृच्छा ?। भएयतेऽनोसरम-स तीर्थकरादिः | ननूगोद्घाते किं कविई' इत्यादि गाथायां केषु सामासामायिकस्य पाह्यकर्ता तत्रोक्तः, वह तु विशेषणान्तरक- यिकं भवति' इति भणितमेय, इह कुतः पुनरपि पृच्छावकर्ता जिशासितः। स च नैश्चयिकः सामाथिकानुष्ठाता सरः १ । नैवम् , तत्र हि केषु द्रव्यपर्यायाः सामायिकस्य वि साध्वादिष्टव्यः, सामायिकपरिणामानन्यत्वादिति। षये भवन्तीत्यनम्, तथा च तत्र निर्वचनम्-'सव्वगयं सपरिहाराम्सरमाह
म्मत' इत्यादि । इह तु केषु द्रव्येषु स्थितस्य सामायिकलामहवा सततकत्ता, तत्थेह पउजकारगोऽभिमत्रो।
भो भवतीत्युच्यत इति महान् भेद इति । महवेह सव्यकारग-परिणामाणन्नरूवो त्ति ॥३३८४॥
यदि न पौनरुक्त्यम् , तन्यिदूषणम् । किं तत् ? इत्याह
तो किह सबद्दब्बा, वत्थाणं जाइमित्तवयणाओ। अथचा-तत्र निर्गमे भगांस्तीर्थकरः स्वयंबुद्धत्वात् स्व
धम्माइसबदबा-धारो सम्वो जोऽवस्सं ॥३३८८।। तन्त्रकर्ता अभिहितः, इह तस्यैव भगवतस्तीर्थकरस्य यः प्रयोज्या-प्रबोधनीयः सन् कारकः साश्वादिः स कर्ता
ततस्तहि कथं सर्वद्रव्येष्यवस्थान सम्भवति, येनोच्यतेअभिमतः। अथवा-रह कर्ता सर्वकारकपरिणामानन्यरू
'ससा विति तो सम्बदम्वेसु' इति । न हि सधैवाकाशापोऽभिमतः, स च साध्वादिरेष सामायिकानुष्ठाता मन्त
विद्रव्येषु कोऽप्यवतिष्ठत' इति । उच्यते ?-जातिमात्रवचना. व्यः, तथाद्वि-सामायिकं कुर्वनसौ कर्ता, क्रियमाणत्वेन
त् सर्वद्रव्यमात्रस्यह विध क्षणात् , जातिमात्रं च सर्षद्रव्येच कर्मरूपात् सामायिकाबनन्यत्वात् कर्म , सामायिकं ये
कदेशेऽपि प्राप्यत इन्ति । मनु देशतोऽपि किं सर्वद्रव्याधारः माध्यषसायेन कारणभूतेनासौ करोति तस्मादनन्यत्वात्
कोऽपि प्राप्यते ? । उच्यते-प्राप्यत एव, यतो धर्मास्तिकाया करणम्। गुरुणा चास्मै सामायिकं प्रदीयत इति सम्प्र
ऽधर्मास्तिकायाऽऽकाशास्तिकायजीवपुद्गलाधारः सर्वोऽप्यदानम् , सामायिकं चास्मात् शिष्यप्रशिष्यपरम्परया प्र
वश्यं जीवलोक इति परिहतं प्रासङ्गिक दृषणम् । वर्तिध्यत इत्यपादानम् , स्वपरिणामे च सामायिकमव्यव
अथ प्रस्तुतप्रेयस्य परिहारान्तरमाहछिन्नं धरतीत्यधिकरणमित्येवं सर्वकारकपरिणामानन्यरूपः क्सिमो व उवग्याए, केसु त्ति इह स एव हेउ त्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org