________________
सामाइय
तथापि कृतं तावत् केनाप्युच्चारसादिना प्रकारेण हन्त ! यथा केनापि प्रकारे वन तथा सामायिकमपि केनापि प्रकारेण कृतम्, अतस्तत्रापि को दोषस्त्वया दीयते ? इति ।
( ७४७ ) अभिधान राजेन्द्रः ।
अथ कृताकृतपक्षं नयमतेनोपदर्श्य सिद्धान्तपक्ष-मुपदर्शयन्नाह-
अक्रमनार्थ, निच्च नर्म व सामयं । सुद्वारा कथं घट इच कयाक समयसम्भावो ॥ ३३७० ॥ द्रव्यार्थिकरूपाणामशुद्धनयानां नैगमसंग्रहव्यवहाराणामकृतं सामायिकम् नित्यत्वात्, नभोवदिति । शुद्धानां तु निश्चयनयरूपाणामृजुषादीनां कृतं तत् घटवदिति समयसद्भावस्त्वयम् नैकान्तेन कृतं सामायिकं क्रियते नाप्यकृतम्, किन्तु कृताकृत क्रियत इति ।
"
यदि या- सिद्धान्तस्थित्याविपाशात् कृतादिभि तुर्भिः किञ्चिद्वस्तु कियते किञ्चिद् त्वेतेरपि भङ्गैर्न क्रियत एवेति दर्शयन्नाह-
"
कीरइ कयमकथं वा, कया कयं वेह कजमाणं वा । कजमिह विवक्खाए, न कीरए सव्वहा किंचि । ३३७१। इह किञ्चित् कार्य केनापि रूपेण कृतं क्रियते केनचिकृत पिते, केनापि तु रूपेण कृताकृतं क्रियते । केनचित् प्रकारेण किमार्थ वा किञ्चित् क्रियते, अन्य किञ्चिद्वासरपि कृतादिभिः प्रकारे
9
इति ।
अत्र यथासंख्यमुदाहरणम्-
रूपि चि कीरह कच्च, कुंभी संठास अकओ । दोहि वि कथाको सो, तस्समयं कमायो नि।३३७२ ॥ पुण्यकओ घडतया परपआएहि तदुभएहिं च । कतोय पडतया, न कीरए सव्वहा कुंभो ॥ ३३७३ ।। रूपी -- इति कृत्वा पूर्व कृत एव कुम्भस्तद्रूपतया क्रियते, मृत्पिण्डावस्थायामपि रूपादीनां सद्भावादिति संस्थानसाहरणशक्तिभ्यां पूर्वमकृतः क्रियते रूपतया संस्थानशक्ति
प
तिरूपविवक्षितोऽसी पूर्वकृताकृतः क्रियते। तत्सममुत्पतिसमये क्रियमाणोऽसौ क्रियत इति पूर्वतस्तु पूर्व निष्पन्न घटी घटना घटन रपर्यायैस्तु पटादिधर्मैः पूर्वमकृतो घटो न क्रियते, परपर्यायैर्वस्तुनः कर्तुमशक्यत्वात् । तदुभयैस्तु स्वपरपर्यायैर्विवक्षितः कृताकृतोऽसौ न क्रियते, 'स्वपर्यायाणां पूर्वमेव कृतत्वात्, परपर्यायायां तु पूर्वमध्यानां कर्तुमशक्यत्वात् क्रियमाणश्चोत्पत्तिसमये कुम्भः पटतया न क्रियते, अशक्यत्वात् । तदेवं सर्वथा सर्वैरपि कृतादिप्रकारैः कुम्भो न क्रियते, यथोविपक्ष कृतोऽकृतः कृताकृतः क्रियमा
Jain Education International
यत इत्यर्थः तदेवं यथामितिविवक्षया क्रियमात्मक्रियमाणत्वं च वस्तुनः प्रोक्तम् ।
अथवा विवक्षान्तरेण सर्ववस्तूनां क्रियमाणत्वमक्रियमाणत्वं च दर्शयितुमाह-वोमानिया, न की रई दव्वयाइ वा सव्यं । कीर व कजमार्ग, समए २ सपअप ।। २२७४ ।।
सामाइय
व्योमा मालदिनादिक वस्तु न कियते नित्यत्वात् । अथवा-- व्याप्त्या सर्वमपि व्योमादि घटविद्युद्वनकुसुमादि च वस्तु न क्रियते द्रव्यतया सर्वस्य सर्वदाऽवस्थितत्वात् । पर्यायतया तु प्रतिसमयं सर्व वस्तु क्रियमाणं क्रियते, सर्वस्याणि समये समयेऽपरापर स्वामु दादिति ।
समय सद्भावकीकरणपूर्वकं प्रकृतयोजनामाहउप्पायइिभंग-स्सभाव इय कया कयं सव्वं । सामाइयं पि एवं उप्पाया इस्सहावं ति ।। ३३७५ ।। उत्पादस्थितिभङ्गस्वभावत्वादित्युक्रप्रकारे सर्वमपि वस्तु कृताकृतस्वरूपम एवं सामायिकमप्युपादादिस्वभावत्वात् कृताकृतस्वरूपं द्रव्यम् अतः कृताकृते इति स्थि
S
तम
"
अत्र परः प्राह
न दव्वमणत्थंतर - पजायंतरविसेस हि जुजेञ्ज । उपायाइसहावं, न उ सामॉइयं गुणो जम्हा ।। ३३७६ ।। सो उप्पणी उप्पण व विगो व विगय पवेह | किं समस्स जेहि, कयाकया देसया होज्जा ||३३७७|| ननु द्रव्यमनन्तरभूत पर्यायान्तरविशेषयेत्पादि वं युज्येत, न तु सामायिकम्, 'गुणो जम्छ' प्ति-गुणमात्ररूपत्वादिति। स हि गुण उत्पन्नः समुत्पन्न एव, न तु विगतोऽवस्थिता यदा तु विगतस्तदा विगत पचयोऽय स्थित था। अतः किं शेषमस्तम् येने कृताकृतादेशता - कृताकृतरूपता स्यात् ? इति ।
सूरिरुत्तरमाद
जं चिय दव्वाणन्नो, पञ्जाओ तं च तिविहसन्भावं । तो सो वि तिरू चिय. तत्तो य कषायसहावो । ३३७८ । यस्मादेव पर्याय म्यानम्यः तच्च द्रव्यमुत्पादव्ययश्रीव्यलक्षणत्रिविधस्वभावम्, ततो द्रव्यानन्यत्वात् सोऽपि पर्यायस्त्रिरूप एव अतश्व द्रव्यवत् कृताकृतस्वभावः स्या[देवेति ।
,
अथवा स्वतम्यस्यापि सामायिक गुणस्य पिताटत एवेति । कथम् ? इत्याह
जद वा रूवंतरओ, विगमुप्पाए वि रूपसामय । निच कयाकयमयो, रूवं परपजयाओ वा ॥ ३३७६ ॥ तह परिणामंतरओ, वयविभवे वि परिणामसामयणं । निःश्च कया कयमओ, सामइयं परगुणाओ वा ||३३८० ॥ यथा वा घटादौ रत्वादिरूपाच्छुक्लत्वादिरूपान्तरोत्पसौ पूर्वरूपस्य विगमे उत्तररूपस्योत्पादेऽपि रूप सामन्य नित्यमति रूपगुणस्य त्रिरूपता - अस्माच्च #रूप्यात् कृताकृतं रूपं युज्यते । परपर्यायाद् वा परपर्यायमाश्रित्य कृताकृतं युज्यत इति । तथात्तरोत्तरशुद्धया परिणमतः सामायिक गुणस्य परिणामान्तरात् परिणामोत्पत्तौ पूर्वपरिणामस्य व्यये बिगमे उत्तरपरिणामस्व तु विमयेऽप्युपदेऽपि परिणामसामान्यं नित्यमवतिष्ठतः सा मागुणस्य त्रिरूपता अस्माच्च वैरूप्यात् स्य
-
For Private & Personal Use Only
www.jainelibrary.org