________________
(७४६ ) सामाइय अभिधानराजेन्द्रः।
सामाइय तमेव दर्शयति
व्यविष्टादिषु क्रियते । कदा वा कारकोऽस्य भवति । 'नयकरणे भए य अंते,सामाइयसव्वए अवज्जे य ।
उ' त्ति-नेगमादिनयमतेनात्रोत्तरं वक्तव्यम् । तथा, करणं जोगे पच्चक्खाणे, जावजीवाएँ तिविहेण ॥१०१६
कतिभेदमिति वाच्यम् । तथा , कथं केन प्रकारेणेदं सा
मायिककरणं लभ्यते इति चाभिधानीयम् , इति नियुक्तिश्राव० १ ० । (करणव्याख्या ' करण' शब्दे तृतीयभागे
गाथासंक्षेपार्थः। ३६६ पृष्ठे गता।)
विस्तरार्थ तु भाष्यकार पाहकिं सामायिकं कस्मिन् करणे
किं कयमकयं कीरइ, किं चातो भणइ सव्वहा दोसो। भावसुयसद्दकरणे, अहिगारो एत्थ होइ कायब्यो ।
कयमिह सब्भावाओ, न कीरइ चिरकयघडु व्व।३३६४॥ नो सुयकरणं गुणगँ-जणे य जहसंभवं होड ।
निच्चकिरियापसंगो, किरियावेफल्लमपरिणिट्ठा वा। श्रा० म०१०।
अकयकयकजमाण-व्यवएसा भावया निच्चे ॥३३६५॥ अथ विनेयः पृच्छति ननक्लस्वरूपाणां नामादीनां पराणां किं कृतं क्रियते सामायिकम् , अकृतं वा ?। किश्चातः ?करणभेदानां मध्ये सामायिककरणमिद किं भवत् ?-क किमनेन प्रश्नेन ? इति गुरुणा प्रोक्त भणति परः, सर्वथास्मिन् भेदेऽवतरेत् ? इत्यर्थः।।
पक्षद्वयेऽपि दोषः-तथाहि-कृतं तावद् न क्रियते, सद्भाअत्र गुरुराह
वादग्रेऽपि विद्यमानत्वात् , चिरकृतघटवदिति । कृतस्य च सव्वं पि जहाजोगं, नेयं भावकरणं विसेसेणं । करणे नित्यं क्रियायाः करणस्य प्रसङ्गः क्रियायाश्च वैफमुयबद्धसद्दकरणं, सुयसामइयं न चारित्तं ॥३३६१॥
ल्यम् , कृतत्वादेवेति । अथ कृतमपि क्रियते , तर्हि कर
स्यापरिनिष्ठा, कृतत्वाविशेषादिति । अपि च कृतं क्रिइदं सामायिककरणं सर्वमपि षविधमपि नामादिकरणं शेयम्-सर्वेष्वपि नामादिभेदेष्ववतरेदित्यर्थः ।
यते' इत्युच्यमाने वस्तुनः सर्वदैव सत्वमभ्युपगतं भवति , कथं ? यथायोग--यथासम्भवम् । तत्र सम्यक्त्व
यच्च सर्वदा सत् तदाकाशवद् नित्यम् , नित्ये च श्रुततपःसंयमादिगुणाना जीवद्रव्यपर्यायत्वात् , पर्या--
वस्तुन्यकृतमिदम् , कृतं वा, क्रियमाणं वा इत्यायस्य च द्रव्यानन्यत्वाद् द्रव्यकरणमिदं भवत्येव । एवं
दिव्यपदेशो न भवति, अनित्यत्वप्रसङ्गादिति । नामादिकरणताऽप्यस्य यथासम्भवं भावनीया । भावकरणं
अकृतपक्षमङ्गीकृत्याहविदं विशेषतो भवति , सम्यक्त्वादिसामायिकानां जीव- अकयं पि नेय कीरइ, अचंताभावो खपुष्फंव। भावत्यादिति । आह--ननु भावकरणं पूर्व बहुभेदमुक्तम् , निच्चकिरियाइदोसा, सविसेसयरा व सुत्तम्मि ॥३३६६॥ तत् किं सर्वेष्वपि भावकरणभेदेषु सर्वमपि सामायिकम
स्पष्टा। वतरति ? नेत्याह-सुए' त्यादि , श्रुतकरणं तथा बद्धश्रु
अथ क्रियमाणं क्रियते, तत्राहतकरणम् , शब्दकरण च श्रुतसामायिकमेव भवति , तस्यै
सदसदुभयदोसाओ, सव्वं कीरइ, न कञ्जमाणं पि। वैतद्रेदरूपताघटनात्, न तु चारित्रसामायिकम् तस्यैतद्रपासम्भवादिति ।
इह सब्बहा न कीरइ,सामाइयमओ को करणं १।३३६७। चारित्रसामायिकं तर्हि कस्मिन् भावकरणभेदेऽवतरति ? तत् क्रियमाणं वस्तु सद्वाऽसद् वा परिकल्प्येत ? यदिइत्याह
सत् , तर्हि कृतपक्षोकाः सर्वेऽपि दोषाः प्रसजन्ति । असगुणकरणं चारित्तं, तवसंजमगुणमयं ति काऊणं ।
स्वपक्ष स्वकृतपक्षदोषानुपङ्गः । श्रथ सदसत् क्रियमाण
मिष्यते, तदप्ययुक्तम् , उमयपक्षोक्नदोषप्रसङ्गादिति । एवं संभवओ सुयकरणं, सुपसत्थं झुंजणाकरणं ॥३३६२॥
सर्वथा सर्वप्रकारः सामायिकं न क्रियते । श्रत. कस्मात् कया कयं केण कयं, केसु व दब्बेसु कीरई वावि ।
तस्य करणम् ? इति। काहे व कारओ नय-ओ करण कइविहं कहं च ॥३२६३।।
अत्रोत्तरमाहगुणकरण चारित्रसामायिकं गुणकरणलक्षणे नोश्रुतभाव- नणु सब्बहा न कीरइ, पडिसेहम्मि वि समाणमेवेदं । करणे प्रथमभेदे एतदवतरतीत्यर्थः , तपः-संयमगणात्मक
पडिसेहस्साभावे, पडिसिद्धं केण सामइयं ? ॥३३६८॥ मिति कृत्वा सम्भवतो-यथासम्भवं श्रुतकरणमप्येतद्भयति । प्रशस्तवाग्रूपायाश्चारित्रभेदभूताया वाक्समितरत्रा
अह कयमकयं न कयं, न कञ्जमाणं कहं तहावि कयं । घतारादिति । तथा , सुप्रशस्तं योजनाकरणमिति नोश्रुत- पडिसेहवयणमेयं,तह सामइयं पि को दोसो ॥३३६६।। भावकरणद्वितीयभेदेऽप्येतदवतरतीत्यर्थः , सुप्रशस्तमनोवा. ननु सर्वथा-सर्वप्रकारैः सामायिकं न क्रियते इत्येवं
कायरूपत्वाच्चारित्रस्य । इति गाथार्थः । (विशे०।) यस्त्वया प्रतिषेधो विधीयते , तत्रापि प्रतिषेधे समानकृताकृतादिभिर्निरूपयन्नाह-'कयाकयमि' त्यादि ननु क- मेयेदम् । किमसौ कृतः क्रियते, अकृतः, क्रियमाणो वेत्यारणक्रियायाः पूर्व सामायिकं किं कृतं क्रियते , अकृतं वा? धुनन्यायेन सोऽपि सर्वथा न क्रियते । अतः प्रतिषेधाउभयथाऽपि वक्ष्यमाणदोषः । अत्रोत्तरमाह-कयाकयं 'ति- भावे केन प्रतिपिद्धं सामायिकम् ? न केनचित् , अतः किनैकान्तेन कृतं क्रियते , नाप्यकृतम् , किन्तु कृताकृतं क्रि- यत गवैतदिति । अथैवं ब्रूष प्रतिषेधवचनमेतत् कृतं वा यत इति । तथा, केन कृतरि वक्तव्यम् । तथा , केषुद्र- सत् , अकृतं वा सद्, न कृतम् , नापि क्रियमाणं कृतम् ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org