________________
(७४५) सामाश्य अभिधानराजेन्द्रः।
सामाइय म सामान्यग्रहणेऽपि भेदनोपन्यासो भवति, यथा ब्राह्मणा | ब्दः प्रतिषेधे , प्राङ् प्राभिमुख्ये , ख्याप्रकथने , ततः प्रमायाता वशिष्ठोऽप्यायात इत्यनुयोगद्वारग्रहणेन तस्य ग्रह- त्याख्यामीति । किमुक्तं भवति-साबद्ययोगस्य प्रतीपमभिमुणेाप पृथगुपन्यासः।
खं व्यापार करोमीति । अथवा-पच्चक्खामीति' प्रत्याचक्षे संबन्धान्तरप्रतिपादनायैवाह
इति शब्दसंस्कारः। चक्षिक व्यक्त्रायां वाचि । अस्य प्रत्यापू
स्य प्रयोगः प्रत्याचक्षे इति । कोऽर्थः प्रतिषेधस्यादरेणाकयपंचनमोकारो, करेइ सामाइयं तु सोऽभिहितो।
भिधानम् । करोमि यावज्जीवयेति च । यावच्छब्दः परिमाणसामाइयंगमेव य, जं सा सेसं अतो वोच्छं ॥१०२६॥ मर्यादावधारणवचनः, तत्र परिमाणे यावन् मम जीवनपरि
सः पचनमस्कारो येन स तथाविधः शिष्यः सा- माण तावत्प्रत्याख्यामीति, मर्यादायां यावज्जीवनमिति, मप्राषिकं करोतीत्यागमः । स च पश्चनमस्कारोऽभिहितो य- रणं मर्यादीकृत्य, अवधारणे यावज्जीवनमेव प्रत्याख्यामि स्माइसौ नमस्कारः सामायिकाङ्गमेव । सा च सामायिका- न तस्मात्परत इत्यर्थः । जीवनं जीवेत्ययं क्रियाशब्दः । परिअता प्रागेवोक्का अत ऊर्द्ध शेष सूत्रं वक्ष्ये । सचदम्-'करेमि गृह्यत तया। अथवा-प्रत्याख्यानक्रिया परिगृह्यते । यावज्जीवो भने! सामाइयं सर्व सावज जोग पञ्चक्खामि । जावजी- यस्यां सा यावज्जीवा तया त्रिविधमिति तिम्रो विधा यस्य वाए निविहं तिविहणं मणण वायाए कारण । न करेमि न सावद्ययोगस्य स त्रिविधः , स च प्रत्याख्येयत्वेन कर्म संकारवेमि करतं पि अन्नं न समणुजाणामि तस्स भते! पद्यते कर्मणि च द्वितीया विभक्तिरस्ति । तं त्रिविधं मनोसडकमामि निंदामि गरिहामि अप्पाणं वासिरामि' । इदं वाकायव्यापारलक्षणं ' कायवान् मनःकर्मयोग' इति व सूर्य सूत्रामुगम एव प्राप्तावसरे अहीनाक्षरादिगुणोपेत- वचनात् । त्रिविधेनेति करणे तृतीया। मनसा वाचा कायेन । मुमचारणीयम् । तद्यथा-अहीनाक्षरमनत्यक्षरम् अव्यावि- तत्र 'मन बुद्धिमतिक्षाने, मननं मन्यते वाऽनेनेति मनः। प्रीद्राक्षरमस्खलितममिलितमव्यत्ययमनानेडितं प्रतिपूर्ण प्रति- णादिकोऽस्प्रत्ययः। तच्चतुर्द्धा । नामस्थापनाद्रव्यभावपूर्णघोपं कण्ठोष्ठविप्रमुक्तं वाचनोपगतमिति । अमूनि च प- भेदात् ,नामस्थापने सुगमे । द्रव्यमनो शरीरभव्यशरीरव्यद्वान प्राग्व्याख्यातत्वाज व्याख्यायन्ते । एवंरूप च सूत्रे उ- तिरिक्तं तद्योग्यपुद्गलमिदम् । भावमनो मनो जीय एव । वच चारिते सति केचिद्भगवतां साधूनां केचन अधिका- । परिभाषणे , वचनम् उच्यते इति च वाक्, साऽपि चतुर्विधा गः अधिगतीभवन्ति, केषांचन त्वधिगताधिगमनाय व्या- नामस्थापनाद्रव्यभावभेदात् । तत्र नामस्थापने सुगमे । ख्या प्रवर्तत । तलक्षण चेदम्-"संहिता च पदं चैव, पदार्थः 'द्रव्यवाग् ज्ञशरीरभव्यशरीरव्यतिरिकाः शब्दपरिणामयोपविग्रहः । चालना प्रत्यवस्थान, व्याख्या तत्रस्य
ग्यजीवपरिगृहीता पुद्गलाः । भावचाक पुनस्त एव पुद्रला: पडविधा ॥१॥" तत्राऽस्खलितपदोच्चारण संहिता । शब्दपरिणाममापन्नाः। तथा-'वे' वयने । वयनं वीयते इति यथा--' करेमि भंते ! सामाइयमि' त्यादि ' जाव वा कायः , बीत्युपसमाधाना वा संदोहकवादिरिति बेजो वामिममि । पदं पञ्चधा, तद्यथा--नामिक नैपाति- वकारस्य ककारः। पुद्गलान्-अवयवान् पुदलानामेवावयवकमीपसर्गिकमाण्यातिकं मिथं च । तत्र अश्व इति नामि- रूपतया समानात् जीवस्य निवासान् प्रतिक्षण केषांचिकम, खस्विति नैपातिक, परीत्यौपसर्गिकं, धावतीत्या- त्पुरलानां शरणात् । काया-शरीरम् , सोऽपि नामस्थापनास्यानिक, संयत इति मिश्रम् । अथवा-द्विविधं पदं स्याद्य- द्रव्यभावभेदाच्चतुष्पकारः । तत्र नामस्थापने प्रतीते । द्रव्यम्नम . तिवाद्यन्तं च । अत्र पञ्चविधानि वा पदानि, तद्यथा- कायो शरीरभव्यशरीरव्यतिरिक्तः शरीरत्वयोग्या अगृहीकरोमि भयान्त ! सामायिकं सर्व सावा योग प्रत्याख्यामि तास्तत्स्वामिना वा जीवेन मुक्का यावन्तं परिणाम न मुयावन्नीवया त्रिविधं त्रिविधेनेति मनसा वाचा कायेन,न क- ञ्चति तावद् द्रव्य कायः । भावकायस्तु तत्परिणता जीवगमन कारयामि कुर्वन्तमपि अन्यं न समनुजाने, तस्य भ- संयुताश्च पुद्गलाः । अनेन त्रिविधेन कारणेन त्रिविधं पूर्वायान्न : प्रनिमामि निन्दामि गर्हामि आत्मानं व्युत्सृजामी- धिकृतं सावधं योगं न करोमि न कारयामि कुर्वन्तमप्यन्य नि पदानि । अधुना पदार्थः स चतुर्विधः । तद्यथा-कारक- न समनुजानामि-नानुमन्येऽहमिति, तस्येत्यधिकृतस्य सावविषयः, समासविषयः, तद्धितविषयः,निरुक्तिविषयश्च । तत्र द्ययोगस्य प्रतिक्रमामि-निवृत्ते निन्दामि-जुगुप्से गहें इति,स कार कविषयो यथा-पचतीति पाचकः । समासविषयो य- एवार्थः। किं त्वात्मसाक्षिकानिन्दा । गुरुसाक्षिका गति । किं था-राक्षः पुरुषो राजपुरुषः। तद्धितविषयो यथा-वसुदे- जुगुप्से इत्यत श्राह-आत्मानमनतिसावद्ययोगकारिणं व्युचम्यापन्य वासुंदवः । निरुक्तिविषयो यथा-भ्रमति रौति च त्सूजामि विविधार्थो विशेषार्थों वा विशब्द उच्छब्दो भृशार्थः, भ्रमरः । तत्रापि करणे इत्यस्य मिप्रत्ययान्तस्य कृतः, सृजामि-त्यजामिात्रिविध विशेषेण वा भृशं त्यजामीति भावः। ननादरिति उकारे गुणे च कृते करोमीति च भवति । एवं तावत्पदार्थपदविग्रहौ यथासम्भवमुक्तौ । श्रा० म०१ अ० अभ्युपगमश्वास्यार्थः । एवं प्रकृतिप्रत्ययविभागः सर्वत्र वक्त
अधुना चालनाप्रत्यवस्थाने वक्तव्ये । अत्रान्तरे सूत्रस्पर्शव्यः । इह तु ग्रन्थगीरवभयानोच्यते । भयं प्रतीतम् , वक्ष्या
नियुक्तिरुच्यते । स्वस्थानत्वादाह नियुक्तिकार:- . माया उपरिणात् अन्तो-विनाशः भयस्यान्तो भयान्तः । श्र
अक्खलियसंहियादी,वक्खाणचउक्कए दरिसियम्मि । यमेव पदविग्रहः, पदपृथक्करण--पदविग्रहः तस्य सम्बोधनं भयान्त ! सामायिकपदार्थः पूर्ववत् सर्वमित्यपरिशेषवाची
सुत्तप्फासियनिज्जु-त्ति वित्थरत्थो इमो होइ ॥१०१६।। शब्दः । अवचम् -पापं सहावयं यस्य येन चा सावद्यः, अस्खलितादी सूत्रे उपचरिते संहितादौ च व्याख्यानचतुतं सपापमित्यर्थः, योग्यो व्यापारस्तं प्रत्याख्यामि प्रतिश- | ष्टये दर्शिते सति सूत्रस्पर्शनियुक्तिविस्तरार्थोऽयं भवतीति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org