________________
(७४४) सामाइय अभिधानराजेन्द्रः।
सामाइय पञ्चैव रज्जूः स्पृशतीति निगद्यते ? । सत्यम् किस्वच्यु- अन्ये तु सामायिकसूत्रादिनमस्कारं न मन्यन्ते, किन्त्वन्यतत्रैवेयकापान्तरालमपेक्ष्यान्यत्र षड् रजवः पठ्यन्ते, इह देव किश्चिद् ब्रुवते । किं पुनस्तत् ? इत्याहत्वच्युतंदवलोकमपेक्ष्य पञ्चेति वृद्धसम्प्रदायः । अधस्तु तं चावसाणमंगल-मन्ने मन्नति तं च सत्थस्स । घण्टाला लान्यायेनापि तं परिणाममपरित्यज्य देशविरता
सम्बस्स भणियमंते, इयमाईए कहं जुत्तं ॥ २८०२।। म गच्छन्ति अत ऊर्ध्वलोक एव तत्स्पर्शना दर्शिता नाधस्तादिति । तदेवं क्षेत्रमधिकृत्य स्पर्शना प्रोका।
तं च नमस्कारमुपोद्घातनियुक्निशास्त्रस्यावसानमजलं क
चिद् मन्यन्ते , न पुनः सूत्रादिम् । इदमुक्तं भवति-शास्त्रअथ भावमधिकृत्य तामुपदर्शयन्नाह
स्यादौ मध्ये ऽवसाने च मङ्गलमिष्यत , तत्रापोद्धाननियुक्तसव्वजीयेहि सुयं, सम्मचरित्ताइँ सव्वसिद्धेहिं । गदी नन्दिर्मङ्गलम् ; मध्ये तु जिनगणधरोत्पत्यादिगुणकीभागेहि असंखिज्जे-हि फासिया देसविरई उ॥२७८३।। तनम् , अवसाने तु किलष नमस्कारो मङ्गलमित्यन्येषां वु
द्धिः । सा च न युक्ता । कुतः ? इत्याह-तं च सत्थस्से' त्याइह जीवा द्विविधाः संसारस्थाः, सिद्धाश्च । संसार
दि, इयमत्र भावना-यत् शास्त्रस्यावसानमङ्गलं तैर्गीयते , स्था अपि द्विविधाः-संव्यवहारराशिगताः, असंब्यवहा
तद्भणितमेव भद्रबाहुस्वामिना सर्वस्यापि पडध्ययनात्मकरराशिगताश्च । तत्र संव्यवहारराशिगतैः सधैरपि जीवैः
स्यावश्यकशास्त्रस्यान्ते प्रत्याख्यानलक्षणं मङ्गलम् । प्रत्यासामान्येनाक्षरात्मकं श्रुतं स्पृष्टम् , द्वीन्द्रियादिभावस्य स
ख्यानं हि तपः, तच "धम्मो मंगलमुक्किट्ठ" इत्यादिवचनाद धैरपि तैः स्पृष्टत्वात् , तत्र च सामान्यथुतसद्भावात् ।
मङ्गलमेव । नतश्शेद नमस्कारलक्षणं मङ्गलं सामायिकस्यादी संव्यवहारराशिगतविशेषणं चेह पूर्वटीकाकारैः कृतम् ,इ
कथमभिधातु युक्तम् , अप्रस्तुतत्वात् ? । अप्रस्तुतत्वं चेहाति नास्माकं स्वमनीषिका सम्भावनीयति । सम्यक्त्वचारित्र तु सधैरपि सिद्धैः पूर्व स्पृष्टे, तत्स्पर्शनामन्तरेण
दिमध्याऽवमानत्वाभावादिति। सिद्धत्यायोगात् । देशविरतिस्तु सर्वसिद्धानां बुद्धिपरि
पुनरपि परमतमाशङ्कथ परिहरनाहकल्पितरसङ्ख्यातै गैः पूर्व स्पृष्टा, एकेन तु तदसङ्ख्ये- होजाइ मंगलं सो, तं कयमाईऍ किं पुणो तेणं | यभागेनासौ प्राग् न स्पृष्टा, यथा मेरुदेवीस्वामिन्या । अथवा कयं पि कीरइ,कत्थावत्थाण मेवं ति ॥२८०३।। इह च सम्यक्त्वादयो जीवपर्यायवाद , भावाः, ततस्ते
अथ सामायिकस्यादौ निर्दिष्टत्वादादिमङ्गलमसौ नमस्कापा स्पर्शनाभावः स्पर्शनोच्यते, इति नियुक्किगाथाद्वयार्थः ।
रो भवेदित्युच्यते । तदयुक्तम् , यतस्तदादि मङ्गलं कृतमेवा (७४) सामायिकपदव्याख्या-तत्रेदं सूत्रम्- दौ नन्द्यभिधानतः , किं पुनरप्यत्र तेन विहितेन ?। अथ करेमि भंते ! सामाइयं सव्वं सावजं जोगं पच्चक्खामि कृतमप्यादिमङ्गलं पुनरपि क्रियते , तर्येवं सति क्वावजाव जीवाए तिविहं तिविहेणं मणणं वायाए कारणं
स्थानम् । पुनः पुनस्तत्करणप्रसङ्गादनवस्थाप्राप्तेर्न क्वचिद
वस्थानं स्यादिति । न करेमि न कारवमि करतं पि अन्नं न समणुजाणामि
तर्हि भवन्त एव कथयन्तु--किमिह नमस्कारव्याख्याने तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाण
कारणम् ?, इत्युपसन्ने प्रेरके सूगिराहवोसिरामि । आव० १ अ०।
तम्हा सो सुत्तं चिय, तदाइभावादओ तयं चेव । अथ सूत्रस्पर्शिका नियुक्तिर्वक्लव्या, ततः पूर्वोक्तिमुपसंह- पुवं वक्खाणे, पच्छा वोच्छामि सामइयं ।।२८०४॥ रन्नुत्तरवक्तव्यसम्बन्धनार्थ भाष्यकारः प्राह
तस्माद्-नमस्कारस्तत्वतः सामायिकसूत्रमेव तदादिभाइइ एस उवग्याओ-ऽभिहिरो सामाइयस्स तस्सेव ।
वात्-सामापिकादावुपन्याससद्भावात् , “करेमि भंते ! सा.
माइयं" इत्यादि सामायिकसूत्रावयववदिति। अतः परअहुणा सुत्तप्फासियॉ,निज्जुत्ती सुत्तवक्खाणं ॥२८००॥
मार्थेन सामायिकसूत्रत्वाद् न पुनर्मङ्गलार्थत्वात् तमेव नइति पूर्वोक्रक्रमेणष उपोद्घातोऽभिहितः सामायिकस्य
मस्कारं पूर्वमादौ व्याख्या पश्चात् सामायिकाथै वक्ष्यामि अथ तस्यैवाधुना सूत्रस्पर्शिका नियुक्तिरुच्यते-सूत्रव्या.
इति गाथापचकार्थः । विशे० । आ० म०। आ००। ख्यानमभिधीयत इत्यर्थः ।
सम्प्रति सूत्रापन्यासार्थ प्रत्यासत्तियोगतः परमार्थेन सूत्रननु सूत्रस्पर्शिकनियुक्रया सूत्रं स्पृश्यते । तच्च क्क सति भ- स्पर्शिकनियुक्तिगतामेव गाथामाहवति ? इत्याह
नंदिअणुयोगदारं, विधिवदुवग्धाइयं च नाऊण । सुत्तं सुत्ताणुगमो, तं च नमोकारपुव्वयं जेण ।
काऊण पंच मंगल-मारंभो होइ सुत्तस्स ।। सो सव्वसुयक्खंध-भंतरभूउ त्ति निद्दिट्ठो ॥२८०१||
नन्दिश्चानुयोगद्वाराणि च नन्द्यनुयोगद्वारं समाहारत्वादेक'कमि भंते ! सामाइयं' इत्यादिसूत्रम् , सूत्रानुगम एत- वचनं विधिवत् यथावत् उपोद्धातं च । ' उद्देसे निद्देसे य' व्याख्यानरूप प्रक्रान्ते सति भवति । तच्च नमस्कारपू- इत्यादिलक्षणं ज्ञात्वा पाठान्तरं भणित्वा अन्यथा कृत्वा पञ्च बकमेव पठ्यत । कथम् ? इत्याह-यन यस्मात् स नम- मङ्गलानि नमस्कारमित्यर्थः। किम् ? आरम्भो भवति सूत्रस्य स्कारः सर्वश्रुतस्कन्धाभ्यम्तर्भूतः पूर्वमिदेव निर्दिष्टः । त
इह पुनर्नन्द्याापन्यासः किल विधिनियमख्यापनार्थः।नन्द्यातो नमस्कारं व्याख्याय पश्चात् सामायिकसूत्रं व्याख्यास्य- दिशात्वैव-भरिणत्वैव वा सूत्रस्यारम्भो भवति नान्यथेति । त इति भावः।
तथा उपोद्धातः-सकलप्रवचनसाधारणत्वेन प्रधान प्रधानस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org