________________
इत्याह
(७४३) सामाइय अभिधानराजेन्द्रः।
- सामाइय कीरइ तनाम न सो, दव्बादत्थंतरब्भूत्रो ।। २६७१ ॥ मि जावज्जीवाए तिविहं तिविहेणं जाव वोसिरामि" "भलयः, लीनता , तिरोभाव इत्यनर्थान्तरम् । प्रकाशः, प्रकट
दंत" इति न भणन्ति, तथाकल्पत्वात् । श्रा०म०१ प्र०ा(लक्षस्वम , आविर्भाव इत्यप्यभिन्नार्थम् । लयश्च प्रकाशश्च लयप्र
णद्वारं लक्षणभेदाच 'लक्खण' शब्दे षष्ठे भागे उक्राः) काशौ पर्यायाणामाविर्भावतिरोभावी लयप्रकाशाभ्यां लयप्र
(७३) अथ सामायिकस्य वैशेषिकलक्षणप्रतिपादनार्थमाह
'अथवापी'त्यादि, अथवाऽपि भावस्य-सामायिकस्य लक्षणकाशरूपतया परिणमनं-परिणामो लयप्रकाशपरिणामः स
मनुस्वारलोपोऽत्र द्रष्टव्यः चतुर्विधं श्रद्धानादि एतदेव प्रदएव तन्मात्रं तस्य यदि तत्तद्विशेषबुदयभिधाननिबन्धनस्वेन
यिषुराहपर्यायोपचारः क्रियते, तदा तन्नामेति नामशब्दोऽभ्युपगमे , मन्यामहे तदित्यर्थः, केवलं नासौ पर्यायो वास्तवः कोऽपि
सद्दहणजाणणा खलु, विरई मीसा य लक्खणं कहए । द्रव्यादर्थान्तरभूतो विद्यत इत्येतदेव भुजमुत्क्षिप्य बूम इति । ते वि निसामेंति तहा, चउलक्खणसंजुयं चेव।। ७५३ ॥
यदि न वास्तवः पर्यायः किन्तु कल्पितः, तर्हि खरविषाण- रह सामायिकं चतुर्विधं भवति तद्यथा-सम्यक्त्यसामायि. स्याप्यसौ कथं न भवति कल्पनामात्रस्य तत्रापि सकरत्वात्? कम् श्रुतसामायिकम्,चारित्रसामायिकम्,चारित्राचारित्रसा
मायिकं च । अस्य यथायोगलक्षणं 'सहहण' त्ति-श्रद्धाणं लदव्बपरिणाममेतं, पजाबी सो य न खरसिंगस । । क्षणमिति योगे सम्यक्त्वसामायिकस्य जाणण' त्तिशान-मा तदपज्जवं न नाइ, जं नाणं नेयविसयं ति ॥२६७२॥ संवित्तिरित्यर्थः , सा च लक्षणं श्रुतसामायिकस्य । खलुंविशिष्टो द्रव्यपरिणाम एव द्रव्यपरिणाममात्र पर्यायो नान्यः
शब्दो निश्चयतः परस्परसापेक्षत्वाविशेषणार्थः । तथा 'विई' स च न द्रव्याद् भिन्नः, तथाऽनुपलम्भात् । नाप्यसो
इति विरमणं विरतिः सर्वसावद्ययोगविनिवृत्तिः, सा च सरतस्य पर्यायस्य द्रव्यपरिणामत्वात् , खर
चारित्रसामायिकस्य लक्षणं 'मीसा य'त्ति-मिश्रा-विरत्यवि. स्य च द्रव्यत्वाभावात् । अत एव तत् खरशृङ्गमद्रव्यत्वाद
रतिः, सा च चारित्रसामायिकस्य लक्षणम् , कथयतीत्यनेन पर्यायं सद् न शायते केवलिना , यतो शानं शेयविषय शेयप्रा
स्वमनीषिकापोहमाह भगवान् जिन एवं कथयति,तस्य च कहित्वेन प्रवर्तते । तचेह शेयविषयं नास्ति, खरविषाणस्या
धयतस्तेऽपि गणधरादयो निशामयन्ति-शृण्वन्ति। तथा तेनैव भावरूपत्वात् । अत एव नियुक्तिकृता प्रोक्तम्-'अप
प्रकारेण चतुर्लक्षणसंयुक्तमेव । उक्नं लक्षणद्वारम् । प्रा० म० ज्जवे जाणणा नस्थि ' इति गाथापचकार्थः । तदे
१०। प्रा० चू०। चमवसितं सप्रसङ्गं किं सामायिकम् ? ' इति द्वारम् ।
स्पर्शनाद्वारमाहविशे1 श्रा०म० । श्रा० चू०। (निर्गमद्वारम् , 'णिग्गम'
सम्मत्तचरणसहिया, सव्वं लोगं फुसे निरवसेसं । शब्दे चतुर्थभागे २०५१ पृष्ठे उक्तम् । ) निर्गमद्वारशेषः तदेवं घोढा निर्गमोऽभिहितस्तत्र जिनगणधरलक्षणद्रव्यनिर्गम
सत्त य चोद्दस भागा, पंच य सुयदेसविरईए ।।२७८२॥ भणनेनैवावसितो द्रव्यनिर्गमः।
सम्यक्त्वचरणसहिताः-सम्यक्त्वचरणयुक्ताः प्राणिन उइदानी क्षेत्रनिर्गमं प्रस्तुतमप्यतिक्रम्य अन्तरगत्यात्कालनि
स्कृष्टतः सर्व लोकं स्पृशन्ति । किं बहिर्याप्त्या ? नेत्याहर्गममभिधित्सुर्भाष्यकारःप्रस्तावनामाह--
निरवशेष-प्रतिप्रदेशब्याप्त्याऽसंख्येयप्रदेशात्मकमपीत्यर्थः ।
पते च केवलिसमुद्घातावस्थायां केवलिनो द्रष्टव्याः । जिणगणहरणिग्गमणं, भणियमनोखेत्तनिग्गमावसरो।
'जघन्यतस्त्वसंख्येयभागं स्पृशन्ति' इति स्वयमेव द्रष्टव्यकालंतरंगदरिसण-हेओतु विवज्जो तह वि ।।२०२६।। म् । सत्त य चोद्दसभागा पंच य सुयदेसविरईए ' तितदित्थं जिनगणधरलक्षणद्रव्यस्य निर्गमन भणितमत ऊ
श्रुतदेशविरत्योरिति यथासङ्ख्येन सम्बध्यते, तद्यथाय नाम ठवणा दविए , खित्ते काले तहेव भावे य' इति
थुते श्रुतस्य सप्तचतुर्दशभागाः स्पर्शनीयाः , चशब्दात्निर्देशक्रमप्रामाययात्क्षेत्रनिर्गमस्यावसरः परं तथापि विप
पञ्च च देशविरती देशविरतस्य पञ्च चतुर्दशभागाः स्पप्रयः कालनिर्गमनं तावदभिधाय ततः क्षेत्रनिगमो भणि
र्शनीयाः, चशब्दाद्-द्वयादयश्चेति । इयमत्र भावना-कध्यत इत्यर्थः। किमर्थम्-इत्याह-कालस्यान्तरङ्गत्वदर्शनहेतोः।
श्चित् तपोधनः श्रुतज्ञानी अनुत्तरसुरेष्विलिकागत्या सअयमभिप्राय:-काल एव द्रव्यस्यान्तरङ्ग क्षेत्रं नु बहिरङ्गम् ,
मुत्पद्यमानो लोकस्य सप्तचतुर्दशभागान् स्पृशति, एकाअतो द्रव्यनिगमानन्तरमन्तरवारकालनिर्गममभिधाय
रज्जुललॊकस्य चतुर्दशभाग उच्यते । ततश्च सप्त रज्जूः स्पूपश्चात्क्षेत्रनिर्गममभिधास्यति 'नाम ठवणा दविए 'इत्यादि
शतीत्युक्तं भवति । एवमुत्तरत्रापि भावार्थों विज्ञेयः । चगाथायां तु नियुक्तिकृता क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः
शब्दात् कोऽपि सम्यग्दृष्टिः श्रुतज्ञानी पूर्व नरके बहायुकृत इति । विशे० ( निर्देशः ' णिहस' शब्द चतुर्थ
एकः पश्चाद् बिराधिता-त्यक-सम्यक्त्वः षष्ठपृथिव्यामिभागे २०७३ पृष्ठे उक्तः। ) ( पुरुषद्वारम् पुरुषभदाः, केन
लिकागत्या समुत्पद्यमानो लोकस्य पञ्च चतुर्दशभागान् पुरुषेण प्रशापितं सामायिकमिति च 'पुरिस' शब्द पश्चम- स्पृशति । देशविरतस्त्वच्युतसुरेष्विलिकागत्या समुत्पभागे१०११ पृष्ठे उक्तम् ।)(प्रत्ययद्वारम् , प्रत्ययनिक्षेपः पञ्चय' द्यमानो लोकस्य पञ्च चतुर्दशभागान् स्पृशति , चशब्दाशब्दे पश्चमभागे १२३ पृष्ठे उक्तः ।) सामायिकस्य प्रत्य- त्-शषसुरालयविलिकागत्या समुत्पद्यमानो लोकस्य यः सव्वे तित्थयरा वि य णं सामाइयं करेमाणा एवं, द्वयादींश्चतुर्दशभागान् स्पृशति । आह-नम्वन्यत्र ' छलभणंति-"करेमि सामाइयं सव्वं सावन जोगं पच्चक्खा- च्चुए ' इति पठ्यते तत् कथमिहोच्यते समुत्पद्यमानः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org