________________
(७४२) सामाइय अभिधानराजेन्द्रः।
सामाइय नय' मित्यादि । द्रव्यनयं प्रति द्रव्यनयाभिप्रायणेत्यर्थः,जीवा- | संलक्षणादिति । यदि पर्याया न विद्यन्ते, तर्हि कथमुच्यते त् सामायिकं न भिन्नम् , किन्तु जीव एवं सामायिकम् , 'जे जे भावे परिमणइ' ? इत्याशझ्याह-'अपजवे जातदभिप्रायेण वक्ष्यमाणयुक्त्या जीवादेव्यस्यैव सस्वात् , | राणा नत्थि 'त्ति-अपर्याये पर्यायरहिते वस्तुनि केबल्यागुणानां तु तद्व्यतिरेकिणां परमार्थतोऽसत्त्वादिति । इतरं , दीनां परिशा नास्तीति मन्यामहे , केवलमुत्प्रेक्षामात्रेणैव ते तु पर्यायार्थिकनयं प्रति पर्यायाधिकनयाभिप्रायेण भिन्न पर्यायाः, न पुनद्रव्यव्यतिरेकिणः केचनापि वास्तवास्ते जीवद्रव्यात् सामायिकम् । यतो यस्मात् पूर्वोत्रयुक्निभिना- विद्यन्ते । अतो द्रव्यमेव परमार्थसत् , इति नियुक्तिगास्ति तेभ्यः-सामायिकादिगुणेभ्योऽर्थान्तरं भिन्नो जीवः, थार्थः। तन्मतेन जीवादेव्यस्य कल्पनामात्रेणैव सत्त्वादिति । तत्र
अथ भाष्येणैतां व्याच - "पजायनयमिण” इत्यादिना ग्रन्थेन विस्तरतः पर्याया- जाहे जे भावं, परिणमइ तयं तया तोऽणन्न । र्थिकनयमतमुपदर्शितम् ।
परिणइ मेत्तविसिटुं, दव्वं चिय जाणइ जिणिंदो२६६८ (७२) अथ द्वितीयस्य द्रव्यार्थिकनयस्याभिप्रायं सविस्तरं इह यद् घटेन्द्रधनुरादिद्रव्यं यदा यस्मिन् काले यं रक्तदिदर्शयिषुगह
श्वतादिभावं पर्याय परिणमति प्राप्नोति तत् तदा ततः वीयस्स दव्यमेतं, नत्थि तदत्थंतरं गुणो नाम । पर्यायादनन्यदभिन्नं सद्व्यमेव परिणतिमात्रविशिष्टमविसामन्ना वत्थाणा-भावात्रो खरविसाणं व ।। २६६५॥ चलितस्वरूपं जानाति जिनेन्द्रः केवलीति ।
आविब्भावतिरोभा-चमेत्तपरिणामिदब्वमेवेयं । ननु यदि पर्याया वस्तु सन्तो न भवन्ति तर्हि कथमधिनिच्चं बहुरूवं पि य, नडो व वेसंतरावभो ।।२६३६।।
शिष्टेऽपि सुवर्णादिद्रव्ये कुण्डलाऽङ्गलीयकनूपुरादयो प्रथमनिर्दिष्टपर्यायार्थिकनयापेक्षया द्वितीयस्य द्रव्यार्थिक
व्यपदेशाः प्रवर्तन्ते ? । नचैते निर्विबन्धना एव अति. नयस्य सर्वे सुवर्णरजतादिकं द्रव्यमात्रमेवास्ति , गुणस्तु
प्रसङ्गादित्याशङ्कयाहरकन्वश्वेतत्वादिकस्तदर्थान्तरभूतो नास्ति, तस्य सामान्य-! न सुवस्सादनं कुं-डलाइ तं चय तं समागारं । रूपतयाऽवस्थानाभावात खरविपायाचदिति । एतदेवाह-श्रा पत्तं तब्बवएस, लभइ सरूवादभिन्न ति ॥ २६६६ ॥ विर्भावश्च कुण्डलादिरूपेण, तिरोभावश्च मुद्रिकादिभावे- न सुवर्णादन्यो व्यतिरिक्तः कुण्डलादिरोंऽस्ति , यन न , आविर्भावतिरोभावौ , तावेव तन्मात्रम् , तेन परिण- सुवर्णादिद्रव्यव्यतिरेकिणः कुण्डलादिपर्याया भवेयुः, किन्तु न्तुं-परिवर्तितुं शीलं यस्य तदाविर्भावतिरोभावमात्रपरि
तदेव सुवर्णादि द्रव्यं तं तं कुण्डलकङ्कणाधाकारं प्राप्त णामि सुवर्णादिकं द्रव्यमेवेदमस्ति, न तु तदतिरिक्का गु
सत् तस्य तस्य कुण्डलाद्याकारस्य व्यपदेश लभते । कथंणाः । कथंभूतं द्रव्यम् ? । नित्यमविचलितस्वभावम् , बहु- |
भूतम् ?। पूर्वावस्थास्वरूपादुनरावस्थायामभिन्नमप्यविचरूपं च कङ्कणाऽङ्गदकुण्डलमुद्रिकादिबहुपरिणामम् , राम- लितस्वभावमपीति । ततश्च नेते सुवर्णादिद्रव्य कुण्डसरावणभीमाऽर्जुनादिसम्बन्धीनि वेषान्तराण्यापन्नः प्राप्ती कङ्कणादयो व्यपदेशा निर्निबन्धनाः, तत्तद्विशिष्टाकारनिनट इवति । यथादि-बहून् वेषान् कुर्वन्नपि नटो निज बन्धनत्वात् । न च तदाकारस्य द्रव्याद भिन्नत्वम् , द्रव्यस्य देवदत्तादिस्वभावं न जहाति, सर्वास्ववस्थास्वपि तस्यैक- | निराकारत्वग्रसङ्गात् । तस्मादनन्यत्वं गुणानामिति । स्वरूपत्वात्। एवं सुवर्णादिकं द्रव्यमपि कङ्कणादि
अथान्यत्वमिष्यते , तत्राहबहुरूपाण्यापनमपि सुवर्णादिरूपतां न परित्यजतीति
जइ वा दव्वादन्ने, गुणादओ नूण सप्पएसत्तं । न तव्यतिरेकिणः केचनापि गुणाः । इत्यष्टादशगाथार्थः।
होज व रूवाईणं, विभिन्नदेसोवलंभो वि ।। २६७० ।। अस्यैव द्रव्यार्थिकनयमतस्य समर्थनार्थ नियुक्तिकारोऽप्याह
यदि पुनद्रव्याद् रूपादयो,गुणाः, श्रादिशब्दाद्-नवपुराणाजंज जे जे भावे, परिणमइ पोगवीससा दबं ।
दयः पर्याया अन्ये व्यतिरेकिण इष्यन्ते, तदा नूनं निश्चित
गुणादीनां सप्रदेशत्वमेष्टव्यं भवता । इदमुक्तं भवति-द्रव्यप्रदे तं तह जाणाइ जिणो,अपज्जवे जाणणा नत्थि।।२६६७।।
शा गुणादय इति रूढम् , यदा च ते द्रव्याद् भिन्ना इष्यन्ते, प्रयोगश्चेतनावतो व्यापारः, बिनसा-स्वभावस्ताभ्यां नि- तदाऽनन्यशरणाः सन्तः स्वस्यात्मन एव प्रदेशा अवयवा पनं द्रव्यं प्रयोगविस्रसाद्रव्यमुच्यते । तत्र प्रयोगनि- भवेयुः। न चैतद् दृष्टम् , इष्ट वा, गुणादीनां सदैव पारतपन्नं घटपटादि, विस्रसानिष्पन्नं त्वभ्रेन्द्रधनुरादि । तत्र व्येण परप्रदेशत्वस्यैव रूढत्वात् । न हि वस्तु स्वात्मन प्रयोगविनसाद्रव्यं कर्तृ यान् यान् कृष्णरनपीतशुक्लत्यादी- एव स्वयमवयवो भवतीति क्वापि दृश्यते , युज्यते वेति । न भावान् पर्यायान् परिणमति प्रतिपद्यते, 'तं तह ' ति- किश्च-गुणादीनां द्रव्याद् भिन्नत्व इष्यमाणे रूपरसगबीपसाप्रधानत्वाद् निर्देशस्य तत् नत् तथा तेन तेन रूपे- न्धादीनां घटादिद्रव्याद् भिन्नेऽपि देश उपलब्धिः स्यात् । ण परिणमद् द्रव्यमेव जानाति, जिन:-केवली, न पुनस्त- तथाहि-यद् यतो भिन्नं तत् नतो भिन्नदेश उपलभ्यते, दतिरिकान् पर्यायानिति भावः, तेषामरक्षामायौव स- यथा घटात् पटः, न चैवं रूपादयः, तस्मात् ते घटादिद्रस्वात् । न घुरकण-विफण-कुण्डलिताद्यवस्थायामपि व्यादभिन्ना पवेति द्रव्यमेवास्ति न पर्याय इति । सादिद्रव्यस्य स्वस्वरूपव्यतिरिक्तः कोऽपि पर्यायः संल- अथोपचारतस्तेऽपीष्यन्ते, तर्हि सिद्धसाध्यतेति दर्शयन्नाहज्यते, सर्षावस्थास्वविचलितस्वरूपस्य साविद्रव्यस्यैव जइ पजबोवयारो, लयप्पयासपरिणाममेत्तस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org