________________
(७४१) सामाइय अभिधानराजेन्द्रः।
सामाइय इति शेषः, 'द्रव्यं सामायिकम्' इति द्रव्यपक्षे पर्यायनय- यते षष्ठीवादिना भवता. तदा तन्नाम' त्ति-'नाम' मतेनाप्यविरोधतः सिजमवेत्यर्थः, अतः किं द्रव्यार्थिक- इत्यभ्युपगमे, मन्यामहे तदित्यर्थः । न हि कल्पितसद्भावानयेनोपन्यस्तेन? इति ।
पादनेऽस्माकं किश्चित् खूयत इति । ततश्च 'तम्भेयकतस्माद् यथाविहितमेव व्याख्यानं श्रेय इति दर्शयन्नाद
प्पणाउ' त्ति-तेन कल्पितद्रव्येण सह भेदस्त दस्ततम्हा किं सामइयं, हवेज दव्वं गुणो त्ति चिंतेयं ।
स्य कल्पनं तद्भेदकल्पनं तस्मात् सकाशात् तत् सामा
यिकं तस्य कल्पित जीवद्रव्यस्य गुणो भवतु, को निवारदव्ववियस्स दव्वं, गुणो य तं पजवनयस्स ।।२६५८।।
यिता ? । कस्य यथा को गुणः ? इत्याह-'पत्तस्से' त्यादि इहरा जीवाणनं, दबनयस्सेयरस्स भिन्नं ति । यथा गुणसमुदयव्यतिरिक्तस्य कल्पितस्य पत्रद्रव्यस्य नीउभयनोभयगाहे, घडेज नेकेकगाहम्मि ॥२६५४।। लतादिगुपः । कथंभूना नीलता ? इत्याह--' तस्संताणे' तस्मात् किं द्रव्यं गुणो वा सामायिकम् ? इतीयं चिन्ता
त्यादि, तस्मिन्नेव पुत्रसम्तान उदिता समुत्पन्ना, अस्तऽत्र प्रस्तुता । अस्यां तु चिन्तायामुच्यते- द्रव्यार्थिकनय
मिता च विनष्टेति । इदमुक्नं भवति-यथा कल्पितस्य पत्रा. स्याभिप्रायण द्रव्यम् , पर्यायार्थिकनयस्य मतेन गुणश्च त
देव्यस्य नीलतादयो गुणा भिन्ना व्यपदिश्यन्ते तथा यद्यत् सामायिकमिति । इतरथाऽन्यथा पुनद्रव्यार्थिकस्य जी
त्रापि परिकल्पितस्य जीवद्रव्यस्य सामायिकं गुण उच्यते वादनन्यत् सामायिकम् , इतरस्य तु पर्यायार्थिकस्य जी
तदा सिद्धसाध्यतैवेति । न च वक्तव्यम्-वास्तव एव सम्बवाद् भिन्नं तत् ,इत्येवमेकैकस्य नयस्य ग्रहेऽभ्युपगमे सति
ग्धिवस्तुद्वये षष्ठी दृश्यते, यथा 'देवदत्तस्य गावः' इत्यादि, " जइ पज्जायनउ श्चिय” इत्यादिपूर्वोक्नयुक्तिभ्यो न 'घटते'
एवमत्रापि वास्तवयोरेव द्रव्यगुणयाः सम्बन्धे षष्ठी युज्यइति शेषः। कथं पुनस्तर्हि घतेत् ? इत्याह-'उभयनोभयगाहे ते न तु द्रव्यस्य कल्पनायामिति, 'राहोः शिरः' 'शिलापुत्रघडेज'त्ति-उभयनयस्य द्रव्यार्थिकपर्यायार्थिकलक्षणस्य कस्य शरीरम' इत्यादिभिर्व्यभिचारादिति। ..... नयद्वयस्य मिलितस्य द्रव्यगुणरूपसामायिकलक्षणस्योभ- श्राह-ननु गुणसन्तानयोरभेद एव नद्भेदनिबन्धनधर्मयस्य ग्रहे सर्व घटेत। इदमुक्नं भवति-यदि द्रव्यनयो - भेदाभावात् घटते तत्स्वरूपवत् , तत् कथं कल्पितस्यापि व्यरूपं, पर्यायनयस्तु पर्यायरूपं सामायिकमिच्छति, त- गुणव्यतिक्रिया व्यस्य सद्भावः । तदयुक्तम् , 'धर्मभेदित्थमुभयोरपि नययोः समुदितयोयथोक्नोभयग्रहे सर्व दाभावात् ' इत्येतस्य हेतोरसिद्धत्वात् । कथम् ? इत्याहसुम्थं भवति, न पुनरेकैकस्य नयस्योभयग्रहे सतीति । अथ यदुक्तम्-'सो चेव पजट्टियनयस्स जीवस्स
उपायभंगुरा जं, गुणा य न य सो त्ति ते य तप्पभवा । गस गुणों' इति,एनदवष्टम्भन पुनरपि परः प्राह
न यसो तप्पभवो त्ति य,जुजड़ तं तवयागो ।२३६३। नणु भणियं पजाय-ट्ठियस्स जीवस्स एस हि गुणो त्ति ।। यद्-यस्मादुत्पादभङ्गुरा गुणा उत्पद्यन्ते व्ययन्ते चेत्यर्थः । छट्ठीएँ तो दव्वं,सो तं च गुणोतो भिन्नो॥२६६०॥
'नय सो' त्ति-न पुनरसौ सन्तान उत्पादभङ्गरः, तस्य प्रवाननु सो चेव पजव'-इत्यादी नियुक्तिगाथोत्तरार्धे
हनित्यतया स्थितत्वात् , इत्येको गुणसन्तानयाधर्मभेदः । भणितं--प्रतिपादितं नियुक्तिकृता-पर्यायार्थिकनयमतेन जी
वथा- य तप्पभवे' त्यादि ते सामायिकादयो नीलतादय। वस्यैष सामायिकलक्षणो गुण इति । हिः-यस्मादेवमुक्तम् ,
वा गुणास्तत्रैव सन्ताने समुत्पन्नत्वात् तत्प्रभवास्तस्मात् ततस्तस्माज्जीवस्यैव गुण इति षष्ठपा षष्ठीनिर्देशादवसी- सन्तानालब्धात्मजन्मानः , न पुनरसौ सन्तानस्तत्प्रभवो यते 'दव्वं सो' त्ति-स जीवो द्रव्यम् तच्च सामायिकम् , गुगणेभ्यो लब्धात्मलाभः, तस्य गुणसादृश्यनिबन्धनत्वात् । 'गुणो तो भिन्नो' त्ति-स च सामायिकगुणस्ततो
तदेवं कारणमेव संन्तानो न कार्यम् , कार्यमेव च गुणा जीवद्रव्याद् भिन्नः, षष्ठीनिर्देशान्यथानुपपत्तेः, तस्मात् न कारणम् , इत्येवमपि गुणसन्तानयोधर्मभेदे युज्यते-घटते पर्यायनयमतेन भिन्नद्रव्यपर्यायोभयसद्भावाद् मदीयमेव
तत्-जीवादिद्रव्यम् । कुतः ? तत्र गुणसन्ताने समानबुव्याख्यानं श्रेय इति परस्याकूतमिति ।
अभिधाननिबन्धनवनोपचार:-कल्पना तदुपचारस्तस्माअत्रोत्तरमाह
निति । तंदवं पर्यायाथिकनयमतं समय पूर्व तम्हा किं उप्पायभंगुराणं, पइक्खणं जो गुणाण संताणो । सामइयं हवेज' इत्यादिनोपसंहारः कृतः। दबोवयारमेतं, जइ कीरइ तम्मि तन्नाम ॥२६६१।।
____ अथ प्रकारान्तरेण तं कुर्वन्नाहतब्भेयकप्पणाओ, तं तस्स गुणो ति होउ सामइयं । अहवोदासीपमयं, दब्बनयं पइ न जीवो भिन्नं । पत्तस्स नीलया जह, तस्संताखो दियत्थमिया।।२६६२॥ भिन्नमियरं पइ जओ, नत्थि तदत्यंतरं जीयो।।२६६४॥ अत्र परं पृच्छामः-ननु पर्यायार्थिकनयमतेन द्रव्यं पार- इदमत्र हृदयम्-तस्मात् 'किं सामायिक द्रव्यं गुणो या मार्थिकं त्वयेष्यते, कल्पनाशिल्पिनिर्मितं वा ? । यद्याद्यः भवेत् ?' इत्यस्यां चिन्तायामुक्तम्-' दवट्टियस्स दवं गुणो पक्षः, सन युक्तः , 'जह पजाय नउ श्चिय, ' इत्यादिना
य तं पज्जवनयस्स' इति । अथवा नास्यां द्रव्यगुणचिन्ताप्रतिविहितस्यात् । अथ द्वितीयपक्षः, तत्रोच्यत-गुणानां यः यामिदमुक्तम् , किन्तु किं सामायिकम् ?' इति द्वारे प्रस्तुसन्तानो गुणानां या सभागसन्ततावनवरतप्रवृत्तिः । किं वि. ते उदासीनमतमिदम्-द्रव्यपर्यायास्तिकयोरेकतरमतेऽभिशिष्टानाम् ? । प्रतिक्षणमुत्पादभङ्गगणाम् । तस्मिन् यदि सा- निविष्टवत उदानिवृत्तिनाऽऽचार्येण शिष्यान् प्रत्यभिहिमानबुद्धयभिधानहेतुत्वेन निबन्धनेन द्रव्योपचारमात्रं कि- तं-युक्तिभिश्च समर्थितमिमित्यर्थः । किम् ? इत्याहव्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org