________________
सामाइय
कथं विचार्यते ? इत्याहजीवो गुणपडिवन्नो, नयस्स दव्वट्ठियस्स सामइयं । सोचैव पञ्जवडिय - नयस्स जीवस्स एस गुणो ॥ । २६४३ ।। जीवः - श्रात्मा गुणैः प्रतिपन्नः श्राश्रितः, द्रव्यमेवार्थो यस्य न तु पर्यायाः स द्रव्यार्थिकस्तस्य द्रव्यार्थिकस्य नयस्य मतेन सामायिकम् । ( अत्रत्या व्याख्या 'गुण' शब्दे तृती यभागे ६०६ पृष्ठे गता । )
( ७४०) अभिधान राजेन्द्रः।
अत्र भाष्यम् -
उपाय विगम परिणामत्रो गुणा पत्तनीलयाइ व्व । संति न उ दब्यभि तब्बिराओ खपुष्फे व ॥। २६४६|| ते जप्पभवा जं वा, तप्पभवं होज होज तो दव्वं । न य तं ते चेय जओ, परोप्परप्पच्चयप्पभवा || २६५०|| गुणा एव सन्ति, उत्पादविगमपरिणामतः उत्पादययप रिणामवत्त्वात् पत्रनीलतादिवदिति । अनभिमतप्रतिषेधमाह - ' न उ' इत्यादि, सन्ति इति बहुवचनव्यत्ययादेकवचनान्तमिहापि सम्बध्यते नतु इयमस्ति यांयार्थिकनयस्य तद्विरहात् उत्पादयपरिणामाभावात् पुष्यदिति । यदि हि यस्मात् प्रभवो येषां ते प्रसिद्धा नीलतादयो गुणाः, 'जं वा तप्पभवं ' ति-यद्वा
.
3
भयो गुणेभ्यः प्रभयो यस्य तत् तरप्रभवं गुणेभ्यो व्यतिरिक्तं किमपि वस्तु 'होज' त्ति-भवेदित्यर्थः ' होख तोति तस्य वस्तु पारमार्थिकं भवेदिनि 'नव तमित्यादि न तद्गुणानां कारणभूतं कार्यभूतं या गुणेभ्यो व्यतिरिक्तं किमपि वस्यस्ति यतस्त एव मीलरशतादयो गुणाः पूर्वापरीभावतः सातत्येन प्रवृत्ता दृश्यन्ते, न पुनस्तदतिरिक्तं किमपि द्रव्यमीक्ष्यते । कथंभूता गुणाः ? इत्याह-' परोपरे ' त्यादि परस्परम् - श्रन्योन्यं प्रत्ययः - प्रत्ययभावः प्रत्ययत्वमित्यर्थः, तस्मात् प्रभवो - जन्म येषां ते परस्परप्रत्ययप्रभवाः प्रतीत्यसमुत्पादेनोत्पन्ना इत्यर्थः । तस्माद् न गुणेभ्योऽतिरिक्तं द्रव्यमस्तीति ।
अत्र कश्चिदाचार्यदेशीयः स्वात्मन्येव व्याख्यावेत्तृत्वमवगच्छ्न्नाह—
Jain Education International
आहारक्यागमियं इच्छ दव्यमिह पजवनपि । किं तचैतविभिन्ने, मन्नइ सो दव्वपञ्जए ।। २६५१ ।। उपायाइसहावा पञ्जाया जं च सासयं दबे । ते तप्पभवा न तयं, तप्पभवं तेण ते भिन्ना || २६५२ || जीवस्स य सामइयं पजाओ तेण तं तम्रो भिन्नं । इच्छद पजायनयो, पक्खामियं जहत्थं ति ॥। २६५३।। व्याख्यानिकाभासः कश्चिदाह- ननु पर्यायार्थिकनयमतेन यदिदं सर्वथा व्याभावव्याख्यानं भवद्भिः कृतम् तदयुक् मेष, यत इह पर्यायनयोऽपि द्रव्यमिच्छत्येव, किन्तु परस्परमत्यन्तभिन्नावव द्रव्यपर्यायावसौ मन्यते न पुनः कथञ्चित्, इत्येतावता सिद्धान्तादस्य भेद इति । कुतः पुनः परस्परं तव्य पर्याययोरत्यन्तं भेदः ? इत्यत्र युक्तिमाह-'उष्पाये' त्यादि य रमात्यादययपरिणामस्वभावाः पर्षायाः शाश्वतं नित्यं पु नद्रव्यम्, अपरं च ते गुणास्तत्प्रभवा द्रव्यालब्धात्मलाभाः,
न पुनस्तद् द्रव्यं तत्प्रभवं गुणेभ्यो लब्धात्मस्वरूपम्, तेन तस्मादुपायेन परम्परं मित्रस्वभावत्वादभिन्नास्ते द्रव्यपर्याया अन्योन्यव्यतिरेकेण इति । यस्माश्च जीवस्य शाश्वतस्य तद् व्यतिरिक्तं सामायिक पर्याया धर्मास्तेन तस्मात् सामायिकं ततो जीवादत्यन्तं भिन्नमिच्छति पर्यायनयः । अतो मदीयं व्याख्यानमिदं यथायें घटमानकमिति ।
सामाइय
अत्र सूरिरेतद् व्याख्यानमपाकुर्वन्नाहजर पजायनओ चिय, सम्मन्न दोषि दव्यपनाए । दबडिओ किमत्थ, जड़ व मई दो वि जमभिने || २६५४ ॥ इच्छह सोतेोभय-मुभयग्गा वि स पिहब्भूवं । मिच्छत्तमिहेगं ता-देगतन्नतगाहाओ ।। २६५५ ।। यदि भोः ! पर्यायनय एव द्रव्यपर्यायौ द्वावपि सम्मन्यते ऽभ्युपगच्छति तर्हि इस्पार्थिकः किमर्थे द्रव्यपरिकल्पनायेते' इति शेष पर्यायनवाम्युपगमनापि द्रव्यस्य सिद्ध त्वादिति । यदि वा एवंभूता मतिः स्यात् परस्य । कथं भूता? इत्याह-द्वापि पर्याय परस्परमे मापनाविच्छति स द्रव्यार्थिकनय इति सम्बन्धः, तेन तस्मादिदमुभ पर्यायार्थिकनद्वयमुभयग्रहेऽपि सति प्रत्येक द्रव्यपर्यायाभ्युपगमेऽपि सतीत्यर्थः । किम् ? इत्याह-'विहन्भूयं ति पृथग्भूतं भिन्नं द्रव्यार्थिकात् पर्यायार्थिकः, तस्माच्च पार्थिको दान न पुनरनधारकर्तति, एकस्य पर्या पोरत्यन्तमभेदाभ्युपगमात् अन्यस्य त्वत्यन्तं तदाभ्युपगमानिति । नापि प्रत्येकं पर्यायाः समग्ररूपता, किन्तु मिथ्यात्वम् द्वयोरपि मिथ्यादृष्टिरूपतस्मात् उच्यते इन्तेनैकत्वादन्यत्यमहाथेति । इदमत्र हृदयम् इयार्थिको पर्यायी प रमभिधानिच्छति इष्यतिरिक्रमेव पर्याय
।
"
1
एतस्य विशेषस्व प्राप्त पर्यायार्थिका पार्थिको भिन्नः परिकल्पितः पर्यायार्थिकस्तुपर्यायी परस्परभिन्नाबेच मन्यते । तो इस्पार्थिकाद् भिन्न इष्यते मिथ्या ही प्रत्येकमती इम्यार्थिको द्रव्यपात् पर्यायार्थिकस्तु तयोरन्यत्वग्रहादिति ।
1
च
For Private & Personal Use Only
"
एवंभूता यदि परस्य मतिस्तदा प्रतिविधीयते । कथम् ? इत्याह
एगत्ते न दव्त्रं, गुणो ति पायवयण मित्तमियं । तम्हा तं दव्वं वा, गुणो व दव्वट्ठियग्गाहो ॥२६५६ ॥ जर भिन्नोभयगाही, पजायनत्र तदेगपक्खम्मि । अविरुद्धं चैव तयं, किमत्र दव्वट्ठियनये ? ।। २६५७।। ननु द्रव्यपर्याययोरेकत्वे त्वदभिप्रायतो द्रव्यार्थिकेनेष्यमाणे ' द्रव्यं ' ' गुणाः' इति ध्वनिद्वयमिदमेकार्थवाचकस्वादिन्द्रपुरन्दरादिध्वनियत् पर्यायवचनमात्रमेव स्यात् । तस्मात् तत् सामायिकं यं या तिर्थयमेवेति तम्रो म बेत् न नैमिष्यते ज्यार्थिनमन इयरूपस्य त स्य प्रसिद्धेरिति । तथा, यदि परस्परमत्यन्तभिन्नस्य द्रव्यपर्यायोभयस्य ग्राहकः पर्यायनयस्त्वयेष्यते, तदा हन्त ! एकस्मिन् द्रव्यपक्षे तत् सामायिकमविरुद्धमेव ' द्रव्यत्वेन '
,
www.jainelibrary.org