________________
सामाइय अभिधानराजेन्द्रः।
सामाइय नाजीवो नाभावो, सो चिय सामाइयं तेण ॥ २६३५॥ एवं चारित्तमयं, सव्वद्दव्वविसयं तह सुयं पि। यतो-यस्मात् सम्यक्त्वश्रुतसामायिकाभ्यां वद्धत्ते जा- देसे देसोचरई, सम्मच सवभावसु ॥ २६४०॥ नाति च जीव एव नाजीवादिः, प्रत्याचक्षाणश्च चारित्री- यद्--यस्मात् प्रमस्थावरसूक्ष्मस्थूलसर्वजीवपालनविषयं यतो जीव एव भवति नाजीवो नाप्यभावः, श्रद्धानज्ञान- प्राणातिपातविगतिव्रतम, तस्मात् प्रथमे व्रते सर्वजीप्रत्याख्यानानां प्रेक्षावत्येव संभवात् , अजीवाऽभावयोश्च ।
वा विषयत्वेन सङग्रहीताः। मिथ्या , अनृतम् , मृषेति प्रेक्षाभावात् तेन तस्मात् स एव जीवः सामायिकं नाजी
गर्यायाः। मूी, गृद्धिः , परिग्रह इत्येकार्थाः। उपरवादिरिति ।
मणमुपरमो; नियमः । अयं चोपरमशब्द. प्रत्येकमभिस'ते खलु पच्चक्खाएं' इत्यादेाख्यानमाह
म्बध्यते । ततश्च मिथ्योपरमो मृषावादनियमो द्वितीयत्रसामाइयभावपरिणइ, भावाओ जीव एव सामइयं । तमित्यर्थः । मूछौंपरमः परिग्रहनिगमश्चरमव्रतमित्यर्थः । सद्धेयनेयकिरिओ-वागो सव्वदम्बाई ॥ २६३६ ।।
पतो मिथ्योगरम-मूछोपरमौ द्वितीय-चरमवतविशेषौ
सर्वद्रव्येषु विनियुक्ती सर्वद्रव्याणि प्रत्येकं तयोबिषय इत्यर्थः 'स्खलु शब्दः सामायिकस्य जीवपारणतित्वज्ञापनार्थः' इ.
कथम् ? इति चत् । उच्यत-शून्यवाद सर्थद्रव्यापलापेन, अत्युक्तमेव । ततश्च सामायिकभावपरिणतिभावात् सामायिक- न्यथा प्ररूपणेन वा मृषावादस्य सर्वद्रव्यविषयत्वात् , द्विपरिणामानन्यवाजीव एव सामायिकम् । तस्य च जीवप- तीयवतस्य च तत्रिवृत्तिरूपत्वात् सर्वद्रव्यविषयता । पञ्चरिणतिरूपस्य सामायिकस्य को विषयः ? इत्याह--सर्वद्र- मनतस्यापि 'त्रिभुवनाधिपतिरहम् सर्वमपि मदीयम् इत्येव्याणि । कुतः ? । 'सद्धेयनयकिरिनोवोगो' त्ति-यथा- वंभूतमूर्छानिवृत्तिरूपत्वात् सर्वद्रव्यविषयतांत । रूपेषुसंख्यं सम्यकत्वश्रुतचारित्रसामायिकानां श्रद्धेयत्वेन झेय- तिर्यग्मनुष्यदेव स्त्रीपराडकादिलक्षणेषु मूर्तवस्तुषु , रूपसस्वेन, प्रवृत्तिनिवृत्तिक्रियया च सर्वव्याणामुपयोगात् , इति हगतेषु च स्तननयनजघनादिषु विषये तत्सेवानिवृत्तिरूपत्वे. गाथाद्वयार्थः।
न ब्रह्मवतम्-चतुर्थव्रतं प्रवर्तते, न पुनः सर्वद्रव्येषु । तृती(७१) तत्रैकस्मिन्नपि तावद् महावतात्मके चारित्रसामा- यं स्वदत्तादानवतं ग्रहणीय--धारणीयेषु मूर्तेषु ग्रहयिके नियुक्तिकृदेव साक्षात् सर्वद्रव्योपयोगं दर्शयति- णधारणयोग्येषु हिरण्यद्रविणादिषु विषये तदपहापढमम्मि सव्वजीवा, वीए चरिमे य सव्वदव्वाई।
रनिवृत्तिद्वारेण प्रवर्तते , न सर्वत्र । षष्ठमपि रात्रिभोजन
विरमणवतं रात्रिभोजनविनिवृत्तिमात्रव्यापारपरतया न ससेसा महव्वया खलु, तदेगदेसेण दव्वाणं ।। २६३७॥
विषयम् । अतस्त्रयाणामप्यतेषां सर्वद्रव्यैकदेशविषयतेति । प्रथमे प्राणातिपातनिवृत्तिरूपे व्रते विषयद्वारेण चिन्त्यमाने पवमुक्तप्रकारेणेदं चारित्रसामायिक सामान्यन सर्वद्रव्यविसर्वजीवात्रसस्थायरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तदनु. पर्य वतविभागविशेषविषयमवगन्तव्यम् । तथा , श्रुतसापालनरूपत्वात् तस्यति । तथा,द्वितीये मृषावादनिवृत्तिरूपे, मायिकमपि " सर्वद्रव्येष्वसर्वपर्यायेषु श्रुतम्" हांत वचचरमे च परिग्रहनिवृनिरूपे महावते सर्वटव्याणि विषयत्वे.
नात् पर्वद्रव्यविषयमवसेयम् । देशोपरतिर्देशविरतिसामान द्रष्टव्यानि । कथम् ?। 'नास्ति पञ्चास्तिकायात्मका लोकः,
यिकं तु तद्पत्वादव देशे सर्वद्रव्येकदेशविषयमव मन्तव्यइति मृपावादस्य सर्वद्रव्यविषयत्वात् , तन्निवृत्तिरूपत्याच
म् । सम्यक्त्वसामायिकं तु यथावस्थितसमस्तवस्तुस्तोमद्वितीयव्रतस्य । तथा,मुच्र्छाद्वारेण परिग्रहस्यापि सर्वदव्य, श्रद्धानरूपत्वात् सर्वद्रव्यविषयमेव बोजव्यम् । अतस्त्रीण्यविषयत्वात् , चरमतस्य च तन्निवृत्तिरूपत्वादशपद्रव्यवि- पि सामायिकानि प्रत्येक समुदितानि च सर्वद्रव्यविषयाषयतेति । 'ससा' इत्यादि खलुशब्दोऽवधारणे, तस्य च व्य- णीति सिद्धम् । तत्सिद्धी च सिद्धमिदम्-' त खलु पच्चघहितसम्बन्धः । ततश्च शेषाणि महावतानि द्रव्याणां तदे- पखाणं श्रावाए सव्वदव्वाणं' इति । कदेशेनेव ' भवन्ति' इति क्रियाध्याहारः । तेषां द्रव्याणाम
अथ परमतमाशक्य परिहरमाह-- कदेशस्तदेकदेशस्तेनैव हेतुभूतेन विषयत्वेन भवन्ति, न तु किं तं ति पत्थुए किं,थविसयचिंताएँ भन्मइ तो वि। सर्वद्रव्यैरिति भावः । कथम् ? इति चेत् । उच्यते-तृतीय- सामाइयंगभावं,जाड जो तेण तग्गहणं ।। २६४१॥ म्य ग्रहणीयभारणीयद्रव्यादत्तादानविरतिरूपत्वात् , चतुर्थ- किं तत् सामायिकम् ? इति शेयत्वेन प्रस्तुते किमत्र विषय. स्य तु"रूवेसु वा रुवसहगेसु वा दव्येसु" इत्यादिवच
चिन्तया? इति प्रेये भण्यते-प्रतिविधीयते तकोऽपि विषयः नाद् रूप-रूपसहगतद्रव्यसम्बन्ध्यनाविरतिरूपत्वात् , षष्ठ
सामायिकस्यालभावं तुभावं याति यस्मात् ,तेन तस्य विस्य च रात्रिभोजनविरमणस्वरूपत्वादिति । एवममीषां स
षयस्य ग्रहणमिह प्ररूपणं कृतमिति न तस्याप्रस्तुतस्वामति । र्घद्रव्यैकदेशविषयता इति नियुक्तिगाथार्थः ।
अथ वक्ष्यमाणनियुक्तिगाथायाः प्रस्तावनामाहकुतः पुनरेवम् ? इत्याशङ्ख्य भाष्यकारोऽप्याह
दव्वं गुणो त्ति भइयं, सामाइयं सम्बनयमयाधारं । जसबजीवपालण-विसयं पाणाइवायवेरमणं । तं दवपज्जवडिय, नयमयमंगीकरेऊणं ॥ २६४२॥ मिच्छा मुच्छोवरमा, सव्वद्दव्येसु विणिउत्ता ॥२६३८॥ इह सामायिक सर्वनयमताधारं सर्वनयविचारविषय इत्य
धः , ततस्तन्मतेन भाज्य भजनीयं द्रव्य गुणो वा भवति । रूवेसु सहगएसुं, बंभवयं गहणधारणिजेसु ।
ततस्तद्रव्यार्थिक-पर्यायास्तिकनयद्वयमतमङ्गीकृत्य विचातइयं छद्रवयं पूण, भोयण विणि वित्तिवावारं ॥२६३६॥ । यत इति गाथापचकार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org