________________
सामाइय
प्रयत्नपरस्तथाभूत आत्मा सामायिकं न शेष इति । एवं व्यव हारेणोक्रे सति ऋजुसूत्रनय उवाच-यदि नाम यतमान - रमा सामायिकं तत एवं तामलिप्रभृतयोऽपि स्वच्छन्दसा यतमानाः सामायिकं प्रसक्तास्तेषामपि स्वसयमानुगतयतनामात्र सम्भवात् नचैतदिष्टं तेषां मिथ्यादृष्टित्वात् । तत एवं बुध्यस्व उपयुक्तो यतमान आत्मा सामायिकमिति । उपयुक्तो नाम शेयप्रत्याख्येयज्ञान प्रत्याख्यान परिणामः, एवं सति तामलप्रभृतीनां व्यवच्छेतेषां सम्यग्ज्ञानसम्वत्याख्याना सम्भवात् । एवम् ऋजुसूत्रेणोक्ते शब्दनयोऽभाणीत् यद्युपयुक्तो यतमान आत्मा सामायिकमेवं तर्ह्यविरतसम्यग् - तेषा
•
यो देशावरताथ सामायिकं प्राप्नुवन्ति मपि यथायोगं शेयज्ञानप्रत्याख्येयप्रत्याख्यानसम्भवात् । तत एव माचक्ष्व - 'षट्सु संयत उपसंयुक्तो यतमान आत्मा सामायिकमिति' पसु पृथिवीकाधिकादिसम्प बोनीत्यायतः संपरितापादिभ्यो विरतः संयतः । एवं चारित्रसम्यग्दृष्टिदेशविरतव्यवच्छेदः तेषां त्रिविधं त्रिविधेन पड्जीवंनिकायपरितापनादिभ्यो विरत्यभावात्। एवमुक्ते समभिरूढः प्राह यदि पदसु जीवनिकायेषु संयत उपयुक्तो यतमान श्रात्मा सामायिकमिति । त्रिगुप्तो नाम- मनोवाक्कायगुप्तः । किमुक्तं भवति-अकुशलमनोवाक्कायप्रवृत्तिनिरोधी कुशलमनोवाक्कायोद्दीपकः 'एकहणे तज्जातीयग्रहण' मिति न्यायात् पश्ञ्चसु ईर्याभाषैषणादानभाण्डमा श्रनिक्षेपणोधार प्रश्रवणादिपरिष्ठापन रूपासु समितिषु समित इत्यपि गृह्यते । ततः प्रमत्तसेवतानां व्यवच्छेदः तेषां नाविकथाममा दोपेतानां यथोक्ते रूपगुतिसमित्यभावात् । एवं सर्माभरुणाभिहिते एवंभूत वदति यदि नाम यथोक्तस्वरूप आत्मा सामायिकं तसोऽयमत संयतादयोऽपि सामायिक भयेयुस्तेषामपि यथोक्तविशेषणविशिष्टत्वभावात् तत एवं प्रतिपद्यस्यसाद्ययोगविरगुप्तः पद संपत उपयुक्त यतमान आत्मा सामायिकमिति । सावद्ययोगविरतो नाम श्रवद्यं कर्मबन्धः सहावद्यं यस्य येन वा स सावधः योगो व्यापारः सामर्थ्य वीर्यमित्येकार्थ "जोगो विरियं थामं, उच्छाद परको ताबेट्टा सती सामर्थ थिए, जोगस्स [इति पजाया ॥ १ ॥” इति वचनात् सावद्यश्वासौ योगश्च सावद्ययो गस्तस्मात् विरतः -- प्रतिनिवृत्तः सावद्ययोगविरतो परिशया प्रत्याख्यानपरशया च परिज्ञातसमस्तसावद्ययोगः | किमुक्रं भवति निरुमवादमनपि गत कियानिवृत्तिध्यानमपि प्रतिपक्षी नामात्मा सामायिकमिति एवं चाप्रमत्तसंयनादीनां व्यवच्छेदस्तेषां मनोवाक्कायव्यापारवत्तया सावद्ययोगपरिकलितत्वात् "नत्थि हु सकिरियागं अबंधगं किंचि इह अद्धा वचनात् । नैगमस्य स्वनकरामत्यात् समस्तैराद्विशेषायशिष्टां ऽन्यतरेकविशेषणविशिष्टां वा द्वित्रिचतुःपञ्चविशेष
1
" मिति
शिष्या सामायिकमित्यतावन्मात्रमभ्युपगम्यते ततः सावयव्यापारयनानामपि सामायिकन्यप्रसङ्गः ततो मा वादीचं, किन्त्वेवं वद-साद्ययोगविरत आत्मा सामायिकमिति । एवं च सायनसामान्य दासा ऋषः पुनः संयमेव सामायिकम् मन्यते न स
Jain Education international
( ७३८ ) अभिधानराजन्द्रः ।
-
9
सामाइय
ラ
सामायिक धृतसामायिकं या विरस्यभावे तयोर्नि लत्वात्, शानस्य फलं विरतिरिति वचनात! विरतिभावे च तयोस्तत्रैवान्तर्भावात् । तत उक्तप्रकारेण वदन्तं व्यवहारं प्रति स प्राह-विरतिर्नाम परिज्ञानमात्रेऽपि तदा शक्यभावतो लोके व्यवहियते तथाहि केचित् प्रचारिषांवरणीय दयसमेता कदाचित्तीर्थकरादिसमीपे धर्म्मश्रवणवेलायां नरकादिदुःखाकंनतस्तद्भीता विषयानरकादिकुगतिप्रपातहेतू नवबुध्यतेभ्यो विरज्यन्ते । हा धिग् यद्वयमेतेष्वेवंरूपेष्वपि पसला इति. लोकानामपि न तथारूपचेष्टादिदर्शनत एवं प्रत्यय उपजायते यदेते विरक्ता इति । परं तेन तान् विषयान् त्यकुं शक्नुयन्ति प्रबलचारित्रावर की कम्मोदयात्। ततः लावद्ययोगविरत आत्मा सामायिकमित्येतावन्मात्रोकौ तेषामपि सम्यक्त्व सामायिकवतां च व्यवहारतः सावद्ययोगविसामायिक प्राप्नोति तस्मादेवमभिधानीयं सावध योगविरति आत्मा सामाधिकमिति । त्रिगुप्त इत्यस्य व्याख्यानं प्राम्यत् । त्रिगुप्त ते पञ्चसमित इत्यपि इव्यं शब्दमयः पुनर्देशविरतिसामायिकमपि ने ति। तत एचमभिधान प्रति स भूते-यदि नाम सावद्ययोगविरतखिगुप्त सामाधिकमित्युच्यते ततो देशषिरता अपि सामायिकं प्राप्नुवन्ति तेषामपि सामाविकं कुर्वतां सावद्ययोगविरतत्वात्, यथायोगं पञ्चसमितित्रसभावाच। ततस्तेषां सामायिकत्वप्रतिधार्थमेवमभिद ध्याः - सावद्ययोगविरतस्त्रिगुप्तः पदसु संयतः आत्मा सामायिकमिति । पद संपतो नाम-त्रिविधं त्रिविधेन पदसु जीवनिकायेषु संघट्टन परितापनादिभ्यो विरतस्तत एव देशविरतानां सामायिक्रमपि कुर्वतां सामायिकत्व व्युदासत्रिविधे त्रिविधेन विभावात् द्विविधं त्रिविधेनेति सामायिकसूत्रोच्चारणात् समभिरूढः पुनः प्रमत्तसंयतानामपि सूक्ष्म संपरायपर्यन्तानां सामायिकत्वं नेच्छति । तत उक्तप्रकारेण ब्रुवन्तं शब्दनयं प्रति स प्राह- यदि नाम सावयोगविरत स्त्रिगुप्तः षट्सु संयत आत्मा सामायिकमिति, उपयुक्को नाम - कषायोदयलेशेनाप्यकलङ्कितः सन् समभावें व्यापृतस्ते त्र उपशान्तमोहादय एव न प्रमत्तसंयतादयस्ततस्तेषां व्युदासः । एवंभूतः पुनः समुद्वातादिगतं सपोनिकेमियोगिकेवलिनं या सामायिक शेय तः सामायिकस्य फलं मोक्षस्ततो यैव सम्यक् - समभावे व्यवस्थितस्य समस्तकर्म्मविमोक्षार्थमायोजिका करणसमुद्वातादिका विगतक्रिया निवर्ति ध्यानप्रतिपत्तिरूपा वा क्रिया सैव सामायिकशब्दस्य प्रवृत्तिनिमित्त प्रतस्तत्पतिपत्यर्थ विशेषणान्तरमाह - सावद्ययोगविरत त्रिगुप्तः षट्सु संयतः उपयुक्तो यतमान आत्मा सामायिकमिति । एवं चापशान्तमोहादीनां सामायिकत्वप्रतिक्षेपस्तेषां यथोक्रलक्षणक्रियारूपाया यतनाया असम्भवात्, नैगमस्त्यनेकगमत्वादेव प्राग्वत् सामायिकमिच्छन् भावनीयः । श्रा० म० १ श्र० श्रा० चू० ।
"
,
(७०) ननु कस्माज्जीव एव सामायिकं नाजीवादिः ! इत्याशङ्कायां भाष्यकारः प्राह
सरहद्द जागर जओ, पच्चक्वायं तो जो जीवो ।
For Private & Personal Use Only
www.jainelibrary.org