________________
(७३७) सामाइय अभिधानराजेन्द्रः।
सामाइय अथ ब्रूषे कारणस्थ सर्वसंवरचारित्रस्योपकारिणी स्वात् यत् यत् सामायिकाङ्गं तत्तत्प्ररूपणं प्रस्तुत यथा साशानदर्शने, इति ते तस्य कारणम्, 'तेण' ति-तर्हि ह- मायिकस्वात्मप्ररूपणमित्यलं विस्तरेण । तत्र यदुक्रम-मान्त ! सर्वमपि भवन यतानदर्शनचारित्राणां कारण प्रा-! स्मा खलु सामायिकर्माित तत्र यथाभूतोऽसौ सामायिकं प्नोति, शेयश्रद्धेयप्रवृत्तिनिवृत्तिभावेन सर्वस्यापि भुवन- तथाभूतमभिधित्सुराहम्य तदुपकारित्वादिति । न केवलं झेयादिभावेनोपकारमा
सावजजोगविरतो, तिगुत्तो छस संजतो । घात् , तथा, साधनभावेनापि-साधकतमत्वनापि देहमा
उवउत्तो जयमाणो, आया सामाइयं होइ ।। १४६ ॥ तापितृवस्त्रपात्राऽऽहारभेषजादिकं परम्परया बहुभेद-ब
अवयं मिथ्यान्धकषायनोकषायलक्षणं सहावा यस्य येन हुप्रकारं निर्वाणस्य मोक्षस्य-कारण विद्यते । ततस्ते-तव शानादित्रिक को नियमः ? ज्ञानदर्शनचारित्राणि मोक्षमा
चा स सावद्यः स चासौ योगश्च सावद्ययोगस्तस्माद्विरतो
निवृत्तः सर्वसावद्ययोगविरतस्तथा त्रिभिमनोवाक्कायैगुप्तर्गः' इत्येवभूतः को निश्चयः ?, अन्यस्यापि परम्परया दे
त्रिगुप्तः । तथा पट्सु जीवनिकायषु संयतः-प्रयत्नवान् , हादेबहुप्रकारस्य तत्कारणस्य विद्यमानत्वादिति । अथ
श्रथ अवश्यकर्तब्येषु योगेषु सततमुपयुक्तो यतमान: यबहुप्रकारकारणसंभवेऽपि यदेच प्रत्यासनतरं कारणं तदेव
तनं तेषामासेवनम् । इन्धंभूत श्रात्मा सामायिकमिति । मोक्षस्य हेतुरिथ्यत, न पुनरितर देहादिकमपि परंपरयोपकारकमपि तडतुतयाऽभिधीयते ततो ज्ञानादित्रयमेव मा
इयं मूलटीकानुसारेण व्याख्या । श्रा०म०१०। क्षहेतुरिति नियमः । अत्राच्यते-यदि हन्त ! प्रत्यासनतया
अनन्तरोक्नाशङ्गाऽसम्भवे इत्याहयदुपकुरुते तदेच मोक्षकारणम् , न व्यवहितम्, ततस्तर्हि
अाया खलु सामड्यं, पच्चक्खायं तो हबइ पाया। सर्वसंवरात्मकं चारित्रमेव मोक्षमार्गो नान्यदिति प्रतिपद्यस्व, तं खलु पच्चक्खाणं, आयाए सबदव्याणं ॥२६३४॥ तस्यैवातिप्रत्यासन्नत्वादिति ।
इह सामायिकं कः ? इत्याह-'आया खलु' ति-प्रात्मैवश्राह-ननु यद्येतदनन्तरोक्नं नैगमादिनयमतम् , तर्हि स्थि. जीव एव सामायिकम् , न त्वजीवादिति भावः 'पञ्चतः पक्षः कः? इत्याह
क्खायं तो हवाइ आय'ति-स चात्मा सावद्ययोगं प्रइट्ठत्थसाहयाई, सद्दहणाइगुणो समेयाई ।
त्याचक्षारण स्तत्प्रत्याख्यानं कुर्वन् प्रत्याख्यानक्रियाकाले सा.
मायिकं भवति , निश्चयनयमतेन 'क्रियमाणं कृतम्' इति सम्मकिरियाउरस्स व,इह पुण निव्वाणमिद्वत्थो।२६३२
क्रियाकालनिष्ठाकालयोरभदात् । न केवल प्रत्याचक्षाणोऽसौ इह नैगमादय एकैकशो व्यस्तान्यपि त्रीणि सामायि- वर्तमान काले सामायिकं भवति , किन्तूपलक्षणत्वात् कृतकानि मोक्षकारणत्वेनेच्छन्ति, ऋजुसूत्रादयस्तु चारित्रमे- प्रत्याख्यानोऽपि सामायिक भवतीति द्रष्टव्यम् । द्वितीयमावैकं तदेतत्धन प्रतिपद्यन्ते, इति तावद् नयमतं प्रतिपा- त्मग्रहणं किमर्थम ? इति चेत् । उच्यते-स एव सावघयोदितम् । स्थितपक्ष तु त्रीश्यपि ज्ञानादीनि सामायिकानि स. गप्रत्याख्यानयुक्तः परमार्थत आत्मा, श्रद्धानज्ञानसावनिवृ. मुमितान्येवेष्टार्थसाधकानि, न त्वेकम् , व्यस्तानि वा, य- त्तिलक्षणस्वस्वभावावस्थितत्वात् । शेषसंसारः पुनरात्मैव न थाsतुरस्य वैद्यभैषजाऽऽतुरप्रतिचारकलक्षणसमुदितच
भवति , प्रचुरघातिकमभिस्तस्य स्वाभाविकगुणतिरस्करतुरङ्गसम्यक्रिया । सम्यक्त्वेन हि सम्यक्त्वं श्रद्धत्ते, शा
णादिति ज्ञापनार्थ पुनरात्मग्रहणमिति । 'तं खलु पञ्चक्खाणं' नेन तु जानाति, चारित्रेण तु सर्वसावद्याद् विरमतीति ।
ति-खलुशब्दः सामायिकस्य जीवपरिणतित्वज्ञापनार्थः । अतः ‘सद्दहणाइगुणउ 'त्ति-श्रद्धानादिगुणयुक्तत्वात् समु
ततोऽयमर्थः-तच्च प्रत्याख्यानं जीवपरिणतिरूपत्वाद् किदितेभ्य एव ज्ञानादिभ्य इटार्थसिद्धिर्नान्यथा । अत्र प्रयोगः
षयमधिकृत्य - श्रावाए सब्बदब्वाणं ' ति-सर्वेषामपि इह टार्थस्य सामग्येव साधिका न त्वेक किश्चित् , तथैवो
जीवादिद्व्याणामापाते अभिमुण्येन समवाये — निपलम्भात् यथाऽऽतुरस्य चतुरङ्गसम्यक्रियासामग्री त
पद्यते' इति शषः । सर्वाणि जीवादिद्रव्याणि सामादिष्टार्थस्य साधिका । स चेष्टार्थः पुनरिह प्रस्तुत निर्वाणं
यिकप्रत्याख्यानस्य श्रद्धेयज्ञेयप्रवृत्तिनिवृत्तिभावेनोपयुज्यमोक्षा मन्तव्य इति । देवमुक्तमनुमतद्वारम् । तद्भणनेनेव समाप्ता ' उद्देसे निइसे य निग्गमे' इत्याद्युपोद्घातप्रथम- |
म्ते , अतस्तत्समवाये तद् मिष्पद्यत इत्यभिधीयते। न च
सामायिकग्ररूपणे प्रस्तुत तद्विषयनिरूपणमसंबद्धमिति द्वारगाथा। अथ 'किं कइविहं' इत्यादि द्वितीयद्वारगाथावयवभूतं प्र.
वक्तव्यम् , तदङ्गत्वात् तत्स्वरूपवत् इति नियुक्निगाथार्थः । थम किम् ' इत्येतद्वारं व्याख्येयम् । अतस्तत्प्रतिपादक
विशे०। प्रा० म०। साम्प्रतमियमेव गाथा कथं कानियुक्तिगाथायाः प्रस्तावनां कुर्वन्नाह
लिकसूत्रेऽपि प्रतिसूत्र पूर्वमवतेरुर्नया इति सकौतुक
विनयजनानुग्रहाय पूर्वसूरिकृतव्याख्यानुसारेण नयाकिं सामइयं जीवो, अजीवो दव्यमहगुणो होजा ।
ख्यायते । संग्रहनयः ग्राह--प्रात्मा सामायिकं सामायिकिं जीवाजीवमयं, होज तदत्थंतरं व ति ? ।। २६३३॥
कशब्दवाच्यो न तदतिरिक्रं गुणान्तरं , गुणानां द्रव्यात् कि सामायिक जीवः, उताजीयः ? । जीवाजीवत्वेऽपि कि पृथग्भूतानामसम्मवात् , अपृथग्भूतानां द्रव्य एवान्तर्भाद्रव्यं, गुणो वा भवेत् । श्राहीस्विजीवाजीवमयमुभयम् । श्र- वात् , एवं बुवाणं संग्रहं प्रति व्यवहारोऽवोचत्-न शक्यथ जीवाऽजीवाभयेभ्योऽर्थान्तरं खरविषाणवन्ध्यापुत्रकल्प मतत् प्रतिपत्तुमतिप्रसङ्गदोपात् । तथाहि-यद्यसी सामायिकिमपि तद् भवेत् ? इनि द्वादशगाथार्थः । विश०। श्रा०म०। के ततो यो य आत्मा स सामायिकमिति प्रसनं तत एव तथाहि--सामायिक विषयनिरूपणं प्रस्तुतं सामायिकाङ्ग- प्ररूपय-'जयमाणो पाया सागाइयं हाई इति-यतमानो नाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.