________________
(28) अभिधान राजेन्द्रः ।
सामाइय
उक्तार्थप्राथा, सुगमा चेति ।
इह सम्यक्त्यश्रुतदेशाविरतिचारित्रलक्षणेषु चतुर्वपि सामायिकेषु पूर्वप्रतिपन्न प्रतिपतितपदयोर्जघन्योत्कृष्टभेदभिन्नत्वात् तद्विशेषप्रतिपादनार्थमाह
पांडेयपडिवन्नयाणं, सट्टाणे समहियं जहन्नाओ । सम्वत्कोसपर्य, पवन जाओ येगो ।। २७७४ ।। इह सम्यक्त्वादिप्रतिपतितानां यजघन्यपदं तस्मात् स्वस्थाने यदुत्कृष्टपदं तत् सर्वत्र समधिकं विशेषाधिकमत्रगन्तव्यम् । एवं पूर्वप्रतिपन्नानामपि जघन्यपदादुत्कृष्टपदं विशेषाधिकमेव । प्रतिपद्यमानानां तर्हि का वार्ता ? इत्याहपवई' त्यादि प्रतिपद्यते सम्यक्त्वादिगुण जघन्यत एको द्वौ वा, उत्कृष्टतस्त्वाद्यसामायिकत्रयमसङ्ख्याताः, चारित्रं तूत्कृष्टतः सङ्ख्याताः प्रतिपद्यन्ते । श्रत इह जघन्यपदादुत्कृष्टपदमसंख्येयगुणं संख्येयगुणं वा द्रष्टव्यम् इति गाथाऽष्टकार्थः । विशे० ।
(६६) अथ यस्य नयस्य यत् सामायिकं मोक्षमार्गत्वेनानु.
मतम् तद्दर्शनस्वरूपमनुमतद्वारं विभणिपुराहूतवसंजमो अणुमो, नेग्गंथं पवयणं च ववहारो । सदुज्जुसुयाचं पुण, निव्वाणं संजमो चेव ।। २६२१ ।। तापयतीति तपस्तत्प्रधानः संयमस्तपः संयमश्चारित्रसामायिकामेत्यर्थः । तथा निम्नमध्यमानमिति भावना प्रययनं सामायिकमित्यर्थः
विपरितानि यपि सामाविकानियमात् न ममानुमतानीति ते व्यवहारयः । एतद्ग्रहणे साधोवतिमी नैगममापि गृहीतो भवतिनैगम संग्रहयवहारात्रिविधमपि सामायिक मामातथाऽनुमन्यते शब्दप्रयोः पुनर्नय निर्वामागभिमतः संयम एव चारित्रसामायिक मेवेत्यर्थः, नेतरे द्वे, र्वसंवररूपचारित्रानन्तरमेव मोक्षप्राप्तेः इति नियुक्तिगाथासंक्षपार्थः ।
स
3
विस्तरार्थ भाष्यकारः प्राहकस्स नवसामयं किं सामाइयहि मोक्खमग्गो नि । मन नेगमसंग्रह-पहाराणं तु सव्वाई ।। २६२२ ।। तवसंजमो ति चरितं निग्गंथं पवयणं ति सुयनाणं । तग्गह सम्मत्त, चग्गहणाओ य बोद्धव्वं ।। २६२३ ।। गाथाद्वयमपि गतार्थम् । नवरं सब्वाई' ति सम्यक्त्वत्रिपाणि श्रपि सामायिकामीत्यर्थः । अथ परंप्रयमाशङ्कय परिहरन्नाहतिमि दिसामइया इच्छंता मोक्खमभ्गनाइल्ला | किं मिच्छहिडीया वयंति जं समुइयाई पि ।। २६२४|| श्राह नन्वाद्या नैगमसग्रह व्यवहारलक्षणास्त्रयां नया उक्लन्यानारम्याणि सामाविकानि मामार्गस्वतः किमिति मिथ्यादृश्यः १ किमिति नयमतमिदं गीतम् नमन कस्मादेन भवति इत्यर्थः । नहि जैनैरपि ज्ञानदर्शनचारित्रेभ्यो ऽन्यदूनमधिकं वा किमपि मोक्षमार्गत्वेनेष्यत ? । श्रत्रोत्तरमाह वयंती 'त्यादि यत्यस्मादयमुद्दिनान्यप्येनैगमा
,
Jain Education International
सामाइय
दयः, न तु ज्ञानावियादेवमांश इति नियमं कुनयत्यदानात् एते मिथ्यादृश्यति । 'सदुज्जुसुयारी पुरा ' इत्यादि गाथादलं व्याख्यातुमाहउज्जुसुयाइमयं पुण, निव्वाणपहो चरित्तमेवेगं ।
न हि नादंसणाई, भावे विन तेसि जं मोक्खो | २६२५ । ऋजुसूत्रस्य, त्रयाणां च शब्दनयानां पुनश्चारित्रसामायि कमेवैकं निर्वाणमार्ग इति हि मतम्, हिशब्दः पुनरर्थे, न पुनः श्रुतज्ञानसामाधिकं सम्यग्दर्शनामाधिकं च मोक्षमार्गपामनुमन इत्यर्थः यद्यस्मात् पदर्शनसामायि कयोः सद्भावेऽपि चारित्रमन्तरेण न मोक्षः । तस्मादन्वयव्यतिरेकाभ्यां चारित्रसामायिकमेकं तम्मन मोक्षमार्ग इति । पतदेव भावयति
जं सव्वाणदंसण - लंभे विन तक्खणं चिय विमोक्खो । मोक्खो य सव्वसंवर-लाभे मग्गो स एवाओ । २६२६ । यद्यस्मात् सर्वम्-परानम् : कलशानमिति यावत् तथा सर्वम् सम्पूर्ण दर्शन सर्वदर्शनम् शाम्यमित्यर्थः तयेोनित क्षणमेव विमा मुसिायः भवति न मांदा? इत्याह- सर्व संवररूपचारित्र सामायिकलाभे । श्रतोअन्वयव्यतिरेकाभ्यां स एव सर्व संवररूपचारित्रलाभो मोक्षमार्ग इति ।
-
श्रत्र पैर नह
आह नए नागदंसा- रहियस्मै सम्यमं दिट्टो । तस्स हियस्सेव तत्रो, तम्हा तितयं पि मोक्खपहो | २६२७ श्राह ननु सोऽपि - सर्वसवररूपचारित्रलाभो ज्ञानदशंनरहितस्याकस्मादेापजामान न कस्यापि हुए, किं तु तत्सहितस्यैव प्रागुत्पन्न शानदर्शनस्यैव तकी यथोक्तचारित्रलाभः संजायत । तस्मात् त्रितयमपीदं मोक्षमार्ग इति । श्रतोऽयुक्तमुक्तम् ' निव्वाएं संजमो चेव' इति । एवं गादावाडतु जर तेहि विना गरिथचि संपरी ते ताई तस्सेव । जुनं कारणमिह न उ मक्खन | २६२८ |
यदि 'ताभ्यां ज्ञानदर्शनाभ्यां बिना सर्व संवररूपचारिलाभो नास्ति भासिनाय ता दस्त! 'ताई' तिनदर्शने तस्यैव सर्वपरवा रिवस्य कारणमिह क्रममा सवार त्रसाध्यस्य मोक्षस्य तदनन्तरमात्र भावित्वात् ज्ञानदर्शनद्वयानन्तरमभूतत्वाति
For Private & Personal Use Only
"
9
पुनरापराभिप्रायमा परिहरनाअह कारोवगारि नि, कारणं तेा कारणं सच् । भुवनगाई, जइ गो नेयाइ भावें ।। २६२६ ॥ तह साहभावेण वि देहाइपरंपराइबहुभेयं । निव्वाणकारणं ते नागाइनियम को नियमो | २६३०| यह पचातरं हेऊ नेयरमारपि । तो वरमयं चापि मक्ख ॥। २६३१ ।।
"
www.jainelibrary.org